________________
२७२
भगवतीसूत्रे भवग्गहणाई' उक्को सेणं अट्ठ भवग्गणाई' हे गौतम ! भवादेशेन-भवापेक्षया जघन्येन द्वे भवग्रहणे एकं पंश्चेन्द्रियतिर्यग्योनिकत्वे, ततो द्वितीयमुत्पलत्वे, ततःपरं मनुष्यादिगति गच्छेत् , उत्कृप्टेन अष्टभवग्रहणानि चत्वारि पश्चेन्द्रियतिरश्च श्चत्वारि चोत्पलजीवस्य इत्येवमष्ट भवग्रहणानि उत्कृष्टेन सेवेत, 'कालादेसेणं जहण्णेणं दो अनमुहुत्ताइ, उक्कोसेणं पुनकोडिपुहुत्ताई, एवइयं काल से वेज्जा, एवइय कालगतिरागति करेन्जा'कालादेशेन कालापेक्षया जघन्येन द्वे अन्तमुहूर्ते-पञ्चेन्द्रियतिर्यग्योनिकत्वेनान्तर्मुहूर्तम् , पुनरुत्पलत्वेनान्तर्मुहूर्तमित्यर्थः, उत्कृष्टत्वेन पूर्वकोटी पृथक्त्वं चतुर्यु -पश्चेन्द्रियतिर्यग्भवग्रहणेषु चतस्रः पूर्वको. णाइ उक्कासेणं अभवग्गहणाई' हे गौतम ! भवकी अपेक्षा से दो भवग्रहण तक पंचेन्द्रियतियेच का और द्वितीय उत्पलका इस प्रकार से दो भवग्रहण तक के काल का जघन्य से सेवन करता है और उत्कृष्ट से आठ भवग्रहण तक के कालका सेवन करता है। चार भव पंचेन्द्रियतियच के और चार भव उत्पल के इस प्रकार से आठ भवग्रहण के कालका सेवन करता है । 'कालादेसेणं जहण्णेणं दो अंतोमुत्ताई, उकोसेणे पुवकोडिपुत्ताई, एवइयं काल सेवेजा, एक्यं कालं गति रागतिं करेज्जा' कालकी अपेक्षा वह दो अन्तर्मुहूर्तरूप कालका सेवन जघन्य से और उत्कृष्ट से पूर्व कोटिपृथक्रू प कालका सेवन करता है। पंचेन्द्रिधतियच योनि में रहनेका एक अन्तर्मुहत और उत्पल पर्याय में रहनेका एक अन्तर्मुहूर्त इस प्रकार से दो अन्तर्मुहर्त का समय जानना चाहिये इसके बाद वह मनुष्यादि गति में चला जाता है। तथा उत्कृष्ट से जो पूर्वकाटि पृथक्त्व कहा गया है सोचार पश्चेन्द्रियतिर्यग्भપર્યન્ત (એટલે કે એક ભવ પચન્દ્રિય તિર્યંચ અને બીજો ભવ હત્પલન) ના કાળનું તે સેવન કરે છે અને વધારેમાં વધારે આઠ ભવગ્રહણ પર્યન્તના કાળનું સેવન કરે છે એટલે કે ચાર ભવ પંચેન્દ્રિય તિર્યંચના અને ચાર ભવ ઉત્પલના, એ રીતે આઠ ભવગ્રહણ સુધીના કાળનું સેવન કરે છે "कालादेसेण जहण्णेण दो अंनोमुहत्ताई, सक्कोसेण पुव्वको डिपुटुसाई, एवइयं काल सेवेज्जा, एवइय' काल गतिरागतिं करेजा” जना अपेक्षा ते माछामा ઓછા બે અન્તર્મુહૂર્ત પર્યન્તના કાળનું અને વધારેમાં વધારે કટિપૃથકત્વરૂપ કાળનું સેવન કરે છે. પંચેન્દ્રિય તિર્યંચમાં રહેવાનો એક અત્તમુહૂર્ત કાળ, આ રીતે બે અન્તર્મુહૂર્તને જઘન્ય કાળ સમજે, ત્યાર બાદ તે મનુષ્યાદિ ગતિમાં ચાલ્યા જાય છે હવે ઉત્કૃષ્ટ કાળનું સ્પષ્ટીકરણ કરવામાં