________________
प्रमेयचन्द्रिका टीका श० ११ उ०९ सू०१ शिवराजपिचरितनिरूपणम् ३११ आसीत् , सा च धारिणी सुझुमारपाणिपादा-अत्यन्तकोमलकरचरणा आसीत् , वर्णकः, अस्या वर्णनम् कूणिकदेवीधारिणी वर्णनवद् अबसेयम् 'तस्स णं सिरस्स रन्नो पुत्ते धारणीए अत्तए भिवभइए नामं कुमारे होत्था' तस्य खलु शिवस्य राज्ञः पुत्रः धारिण्याः आत्मजः शिव मद्रको नाम कुमारः आसीत, सुकुमालपाणिपाए जहा यूरियाकंन जाव पच्छुवेवखमा बिहरह' स खलु शिवभद्रका कुमारः सुकुमारपाणिपाइ:-अत्यन्तकोमलकरचरणः लक्षणव्यञ्जनगुणोपेतः इत्यादि कुमारस्य वर्णन यथा राजमश्नीने भूर्यकान्तस्य राजकुमारस्य वर्णनं कृतं तथैव अबसेयम् , यावद-सः शिवभको राजकुमारः राज्यं, राष्ट, सैन्यादिकंच प्रतीक्षमाणः प्रतीक्षमाणः- राज्यादिकस्य पानःपुन्थेन निरीक्षणं कुर्वन विहर्गत, तिष्ठति, तथा च स खलु शिवभद्रका कुमारी युवराजथापि आसीत् शिवस्य राज्ञो राज्यंच, राष्ट्रंच, यह धारिणीदेवी-पटरानी-उसके हाथ पैर अत्यन्त कामलला से युक्त थे. इसका वर्णन ऋणिक राजा के धारिणी के वर्णन जैसा जानना चाहिये. 'तस्ल खिचरम र एणो पुत्ते धारिणीए अन्सए सिपमए नाम कुमारे लोत्या' इस शिवराजा का शिवभद्र लामका पुत्रथा. जो धारिणी की कुक्षि से उत्पन्न हुआ था 'सुकुमाल पाणिपाए जहा सरियकंत जाव पच्चुवेखमाणे विहरइ' इसके हाथ पैर भी बहुत सुकुमार थे. लक्षणव्यञ्जनगुणों से यह युक्त था. इत्यादिरूप से कुमार का वर्णन जैसा राजप्रश्नीय राजकुमार सूर्यकान्त का वर्णन किया गया है ऐसा ही जानना चाहिये। यावत्-बह शिवभद्रराजकुमार अपने राज्यराष्ट्र और सैन्य आदिका पुनःपुनः निरीक्षण करता रहता था. तात्पर्य कहने का यह है कि शिवभद्र राजकुमार युवराज पद को भी કેમળ હતા. તેનું વર્ણન કૂણિક રાજાની મહારાણી ધારિણીના વર્ણન પ્રમાણે सभा. “ तस्स ण सिवस्स रण्णो पुत्ते धारिणीए अत्तए सिबभदए नाम कुमारे होत्था " शिव साने शिवम नामनी मे उभार हता, रे पारिनी G4-1 22 नो “सुकुमालपाणिपाए जहा सूरियकत जोव पच्चुवेक्खमाणे विहरइ' तेना 2 अने ५ घ! सुमा तia Eत्तम क्षणव्यान ગુણોથી યુક્ત હતો તે રાજકુમાર પિતાના રાજ્ય, રાષ્ટ્ર અને સિન્યનું વારંવાર નિરીક્ષણ કરતે રહેતો હતે, આ કથન પર્યન્તનું રાજપ્રક્ષીય સૂત્રમાં રાજકુમાર સૂર્યકાન્તનું જે વર્ણન કરવામાં આવ્યું છે. તે સમસ્ત વર્ણન અહી ગ્રહણ કરવું આ કથનનું તાત્પર્ય એ છે કે તે શિવભદ્રકુમાર યુવરાજ પદને પણ ભાવ હતા. તે કારણે તે શિવ રાજાના રાજ્યની, રાષ્ટ્રની, સૈન્યની