________________
३१६
भगवती सूत्रे
ज्जगा, संमज्जगा, निमज्जगा, संपक्खालगा, उद्धकंड्या अहोकंड्यगा दाहिणकूलगा उत्तरकूलगा' होत्रिका:- अग्निहोत्रिणः, पोत्रिका:- वस्त्रधारिणः, कौत्रिका:भूमिशायिनः, यक्षकिनः- यज्ञयाजिनः, श्राद्धकिनः - श्राद्धकारकाः, स्थलकिन:भोजनपात्रधारकाः, 'हुवउट्टा कुण्डिकश्रमणाः कुण्डिकाधारिणः 'हुंबउडा' इति देशीयोऽयं शब्दः, दन्तोलूखलिकाः दन्ता एव उलूखलमिव उलूखलं येषां ते तथा दन्तैश्चयित्वा फलमोजिन इत्यर्थः, उन्मज्जकाः- जलोपरितरणमात्रेण स्नानकर्त्तारः, समज्जकाः - असकुज्जलोपरितरणेन ये स्नान्ति ते. निमज्जकाः- जले क्षणं निमज्य स्नानकारिणः संप्रक्षालकाः -ये मृत्तिकादि घर्षणपूर्वकमङ्गानि प्रक्षालयन्ति ते, ऊर्ध्वकण्डूयकाः- नाभेरुपरि खर्जूकारिणः, अधःकण्डूयकाः- नाभेरधः खर्जूकारकाः, दक्षिण कूलकाः पूर्वाभिमुखगामिन्या गङ्गायाः दक्षिणतटवास्तव्याः उत्तरकूलकाः हैं" होत्रिक - अग्निहोत्री, पोत्रिक वस्त्रधारी, कोत्रिक - भूमिपर सोनेवाले, यज्ञकी - यज्ञयाजी, श्राद्धकी श्राद्धकारक, स्थल की - भोजनपात्र'धारक, 'काधारी, 'हुंबउड' यह देशीशब्द है, दन्तोलूखलिक - उलूखल के समानदातोंवाले अर्थात् दान्तों से ही चबाकर फलों का भोजन करनेवाले, उन्मज्जक-जल के ऊपर तैरने मात्र से स्नान करनेवाले, समज्जक- बार बार जलके ऊपर तैरने मात्रसे स्नान करलेवाने निसज्जक - जल में क्षण भर डुबकी लगाकर स्नान करनेवाले, संप्रक्षालक - पहिले मृत्तिकादि से शरीर को रगड कर बाद में अङ्गो का प्रक्षालन करनेवाले, ऊर्ध्वकंड्यक- नाभि के ऊपर के अंगों की खुजानेवाले, अधःकंक- नाभि से नीचे के अह्नों को खुजानेवाले, दक्षिण-मूलक- पूर्वाभिमुखगामी गंगा के दक्षिण तटपर रहनेवाले,
1
८८
डेत्रि:-अग्निहोत्री, चेात्रि- वस्त्रधारी, मैत्रि - लूमियर शयन पुरनाश, यज्ञष्ठी-यज्ञ १२नारा, श्राद्धी - श्राद्ध १२नाश, स्थाडी -लोभनपात्रधारङ, हुमउट्ठे-ठुडिधारी ( उभउसधारी ) हुमउट्ठ " આ ગામઠી શબ્દ છે. દન્તાલુખલિક–દાંત વડે ચાવીને જ ફળાના આહાર કરનારા, ઉન્મજક પાણીના ઉપર તરીને જ સ્નાન કરનારા, સમજજક-વારવાર પાણી ઉપર તરીને જ સ્નાન કરનારા, નિમજ્જક-જલમાં ક્ષજીભર ડૂબકી મારીને સ્નાન કરનારા, ‘સ’પ્રક્ષાલક-પહેલાં શરીર પર માટી આદિ ચેાને, ત્યાર બાદ શરીરનુ પ્રક્ષાલન કરનારા, કહ્રયક—નાભિથી ઉપર રહેલાં અંગેાને જ ખંજવાળનારા, અધઃક ટૂયક-નાભિથી નીચે રહેલાં અગેને જ ખજવાળનારા, દક્ષિણફૂલક-પૂર્વ દિશામાં વહેતી એવી ગંગા નદીને દક્ષિણુ કિનારે રહેનારા, ઉત્તરપૂલક—ગ ગા નદીના ઉત્તર કિનારે રહેનારા, શ'ખમાયક—શખ વગાડનારા