________________
प्रमैयचन्द्रिका टीका श० ११ १० ६ ० १ शिवराजर्षिचरितनिरूपणम् ३१५ दिवसे प्रादुष्पभायां रजन्यां रजन्याः प्रभातकाले इत्यर्थः यावत् सूर्ये ज्वलति प्रकाश माने सति 'सुबहुं लोहीलोहकडाहकडच्छुयं, तंबियं, तावसभंडगं घडावेत्ता, सिवभदं कुमार रज्जे ठावेत्ता' सुबहु-अनेकम् , लोहीलोहकटाह-कडुच्छुकम् ताम्रकम् , वापसभाण्डकं श्रमणपात्रं घटयित्वा-विरचय्य, शिवभद्रं कुमार राज्ये स्थापयित्वा युवराजपदे अभिषिच्य 'तं सुबहुं लोहीलोहकटाहकडुच्छुयं तंपियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति'-तत् सुबहु अनेकं लौही-लोहकटाह-कडुच्छुक ताम्रक, तापसभाण्डकं गृहीत्वा ये इमे अग्रे वक्ष्यमाणा गङ्गाकूले गङ्गायास्तटे वानप्रस्थाः वने भवा वानप्रस्था प्रस्थानम् अवस्थितिः येषां ते वानप्रस्थाः, ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यस्तरूपाणां चतुर्णामाश्रमाणां मध्ये तृतीयाश्रमवर्तिनः वानप्रस्थाः, तापसाः तपस्विनो भवन्ति-निवसन्ति 'तजहाहोतिया, पोत्तिया, कोत्तिया, जन्नई, सङ्घई, थालई, हुंवउटा दंतुक्खलिया, उम्मतब मैं " सुवहुं लोहीलोहकडाहकडच्छुय, तंषिय, तावसभंडगं घडा. वेत्ता, सिवभई कुमारं रज्जे ठवित्ता' अनेक लोही लोहकटाह, कडच्छुक, तांवे का श्रमणपात्र-इन सब को बनवाकर और शिवभद्र राजकुमार को राज्य में स्थापित कर-राज्यपद में अभिषिक्त कर' त सुयई लोहीलोहकटाहकडच्छुयं तंचियं तावसभंडगं गहाय जे इमे गंगाकूले वाणपत्था तावसा भवंति' तथा उस लोहकटाह, कडच्छुय एवं तांबे का कमण्डलु-तापसभाण्ड, लेकर जो ये गगाके तटपर वानप्रस्थ-ब्रह्म चर्य, गृहस्थ, वानप्रस्थ और संन्यस्तरूपचार आश्रमों में से तृतीय आश्रमवती तापस रह रहे हैं कि जिनके नाम इस प्रकार से
सावा मांड, त्यारे हु “ सुबहुं लोहीलोह कडाहकडुच्छुय, तंबियं, तावन भडग घडावेत्ता, सिवभई कुमार रज्जे ठवित्ता" सादानी मने बाढी, सास કડાહીએ, અને ચમચા તથા તાંબાના શ્રમણગ્ય પાત્ર તૈયાર કરાવીને શિવભદ્ર રાજકુમારને રાજગાદીએ બેસાડીને તેને રાજ્યાભિષેક કરીને, “ सुबहुं लोही लोहकटाहकडुच्छुयं तंबियं तावसभंडगं गहाय जे इमे गगाकुले वाणपत्था तावमा भवंति " सोढी, दानी ४ाही, यमाया भने तामानु કમંડળ (તાપસપાત્ર) લઈને, ગગા તટે આ જે વાનપ્રસ્થ (બ્રહ્મચર્યાશ્રમ, ગૃહસ્થાશ્રમ, વાનપ્રસ્થાશ્રમ અને સંન્યસ્ત આશ્રમ રૂપ ચાર આશ્રમમાંથી ત્રી આશ્રમ) તાપસ રહે છે, અને જે તાપસનાં નામ નીચે પ્રમાણે છે, (તેમની સાથે હું પણ તાપસ બનીને રહીશ, એ સંબંધ અહીં ગ્રહણ કર જોઈએ)