________________
३१२
भगवसीसूत्रे बलंच, वाहनंच, कोशंच, कोप्टागारंच, पुरंच, अन्त पुरंच जनपदंच स्वयमेव प्रतीक्षमाणो विहरति-इति भावः 'तएणं तस्स सिवन्स रन्नो अन्नसा कयाई पुनर. तावरत्तकालसमयंसि रज्जधुरं चिंतेमाणस्स अयमेयारूवे अज्झथिए जाव सम्मुप्पज्जित्था' ततः खलु तस्य शिवस्य राज्ञः अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये-पूर्वरात्रस्य पश्चाभागे, राज्यधुरा-राज्य कार्यभार चिन्तयतो विचाश्यतः अयमेतद्रपः वक्ष्यमाणप्रकारः आध्यात्मिकः आत्मगतः यावत-चिन्तितः मार्थितः कल्पितः मनोगतः-संकल्पः-अव्यवसायः समुदपद्यत-समुत्पन्नः, तदेव संकल्पस्वरूपं प्रतिपादयितुपाह-अत्थितामे पुरापोराणाणं जहा नामलिरस जाब पुत्तेहिंबडामि, पमहिनामि, रज्जेणामि अस्ति नायद मम पुरा पुराणा सुशोभित करता था इसलिये वह शिवराजा के राज्यका, राष्ट्र का, चल का, बालन का, कोश का, कोठामार का, पुर का, अन्तःपुर का, एवं जनपद का स्वयं ही बहुत अच्छी प्रकार से निरीक्षण करता रहता था 'तरणं तरस लिवस्स रन्नो अन्नया कयाई पुखरतावरत्तकालसमयंसि रज्जधुरं चिंतेमाणस अयलेयाल्वे अज्झस्थिए जाव समुप्पज्जि. स्था' एक समयकी बात है जप कि वह शिवराजा अपने राज्य के कायमार का विचार करने में मग्न हो रहा या-लय उसे पूर्वरान के पश्चाद्भाग में यह इस प्रकार का आध्यात्मिक-आत्मगत याचत् चिन्तित, प्रार्थित, बल्पित, अनोगत संकल्प-अध्यवसाय उत्पन्न हुआ. वह संकल्प इस प्रकार से है-'अस्यिता से पुरापोराणाणं जहा तालिस्स વાહનની, કેશની, કેષ્ઠાગારની, પુરની, અત પુરની અને જનપદની ઘણી જ સારી દેખભાળ રાખતા હતા.
" तएणं तस्स सिवस्स रण्णो अन्नया कयाई पुव्वरत्तावरत्तकाउसमयसि रज्जधुर वितेमाणस्स अयमेयासवे अज्झथिए जाव समुपज्जित्था” वे छ એક દિવસે એવું બન્યું કે પૂર્વરાત્રિના પાછલા ભાગ દરમિયાન તે શિવ રાજા પિતાના રાજ્ય કારભારને લગતી કઈ બાબતને વિચાર કરવામાં લીન થઈ ગયા હતા, ત્યારે તેના મનમાં આ પ્રકારને આધ્યાત્મિક–આત્મગત, ચિતિત, પ્રાર્થિત, કલ્પિત અને મને ગત અધ્યવસાય (વિચાર) ઉત્પન્ન થયો. આધ્યાત્મિક આદિ શબ્દનો અર્થ આગળ જમાલીના પ્રકરણમાં આપ્યા પ્રમાણે સમજ. તેને શે વિચાર ઉદ્ભવ્યું તે સૂત્રકાર હવે પ્રકટ કરે છે____ अत्थि ता मे पुरा पोराणाणं जहा तामिलस्स आव पुत्तेहिं वामि, पसृहि बवामि, रज्जेण चड्ढामि" alon शतना पडसा देशमा तामसिना