________________
प्रमेयचन्द्रिका टीका श० ११ उ० २ ० १ शालूक जीवनिरूपणम्
૨૮૩
,
अथवा असकृत्–अनन्तकृत्वः - अनन्तवारम् उत्पन्न पूर्वाः पूर्वमुत्पन्ना इति पर्यन्तं वक्तव्यम् । किन्तु - ' नवरं सरीरोगाहणा जहण्णेणं अगुलस्य असंखेज्जहभागं, उकोसेणं धणुपुहुत्तं, सेसं तंचेव' नवरम् - उत्पलापेक्षया शालूकजीवस्य शरीरावगाहना जधन्येन अङ्गुलस्य असंख्येयभागम् उत्कृप्टेन धनुःपृथक्त्वम्, शेषं तदेव - उत्पलवक्तव्यतावदेव शालूकवक्तव्यताऽपि वोध्या । अन्ते गौतमो भगवद्वाक्यं सत्यापयन्नाह - 'सेवं भवे ! सेवं भंते ! त्ति' हे भदन्त ! तदेव भवदुक्त सत्यमेव, हे भदन्त ! तदेवं भवयुक्त सत्यमेवेति ॥०१॥
"
इति श्री विश्वविख्यात जगवल्लभादिपदभूषित बालब्रह्मचारी 'जैनाचार्य ' पूज्यश्री घासीलाल व्रतिविरचिता श्री " भगवती" सूत्रस्य प्रमेयचन्द्रिका ख्यायां व्याख्यायां एकादशशतकस्य द्वितीयोद्देशकः समाप्तः ॥०११-२॥
करना चाहिये । तथा इस प्रकरण को ' सर्वप्राण, सर्वभूत, सर्वजीव, सर्वसत्व, शालक मूलादि रूप से अनेक बार अथवा अनन्तवार पहिले उत्पन्न हो चुके हैं।' इस अन्तिम पाठतक संबंधित कर कहना चाहिये । 'नवरं सरीरोगाहणा जहण्णेणं अगुलस्त असंखेज्जइभागं, उक्कोसेणं धणुपुहुत्तं, सेसं तंचेव ' परन्तु पूर्व उत्पल जीव संबंधी प्रकरण से इस शांक जीव के प्रकरण में " शरीर की अवगाहना जघन्य से अंगुल के असंख्यातवें भागप्रमाण और उत्कृष्ट से धनुषपृथक्त्व है " इतनी
જોઈએ, “ સ પ્રાણુ સર્વ ભૂત, સર્વ જીવ અને સો સત્ત્વ શાકમૂળાદિ રૂપે અનેકવાર અથવા અન તવાર ઉત્પન્ન થઇ ચુકયાં હાય છે” આ સૂત્રપાઠ पर्यन्तनुं भ्थन सही हुए। ४२वु ले थे. "नवरं सरीरोगाहणा जहणणं अ ंगुलरस असखेज्जइभ ग, उक्कोसेणं धणुपुहुत्त, सेस तं चेत्र " परन्तु उत्यस જીવ સબંધી વક્તવ્યતા કરતા શાલૂક જીવ સંબધી વક્તવ્યતામાં ફક્ત શરીરની ઉત્કૃષ્ટ અવગાહનાના પ્રમાણ પુરતું જ અન્તર છે, ઉત્પલજીવના શરીરની ઓછામાં ઓછી અવગાહના પણ આંગળના અસખ્યાતમા ભાગ પ્રમાણુ અને શાલુક જીવેાની શરીરની ઓછામાં ઓછી અવગાહના પણ આંગળના અસ’ખ્યાતમાં ભાગ પ્રમાણે છે પરન્તુ ઉત્પલ જીવેાના શરીરની વધારેમાં વધારે અવગાહના એક હજાર ચેાજન કરતાં ઘેાડી અધિક છે. ત્યારે શાલુકના જીવે ને