________________
प्रमेयपन्द्रिका टीका श० ११ उ० ६ सू०१ पद्मस्थजीवनिरूपणम् २९५
अथ पष्टोद्देशकः प्रारभ्यते
पशासम्बन्धिजीव वक्तव्यता। मूलम्-"पउमेणं भंते ! एमपत्तए किं एमजीवे, अणेगजीवे ? उप्पलुद्देसगवत्तवया निरवलेसा भाणियबा, सेवं भंते! लेवं भंते ! त्ति” ॥सू०१॥ - छाया-पद्म खलु भदन्त ! एकपत्रकम् किम् एवाजीवम् , अनेकजीवम् ? उत्पलोदेशकवक्तव्यता निरवशेषा सणितव्या। तदेवं भदन्त ! तदेवं भदन्त ! इति ।मु०१॥ ___टीका-अथ पष्ठं पद्मोद्देशकमाह-'पउमेणं भंते !' इत्यादि। गौतमः पृच्छति-'पउमेणं भंते ! एगपत्तए किं एगजीवे, अग्रेगजीवे ?' हे भदन्त ! पद्म खलु कमलविशेषो नाम एकपत्रम्-एकपत्रावस्थाया किम् एकजीव भवति ? किंवा अनेकजीवं भवति ? भगवानाह-उत्पलोद्देशक वक्तव्यता निरवशेषा-सकला, भणितव्या-वक्तव्या, तथा च पद्मं खलु कमलविशेपः एकपत्रावस्थायाम् एकजी
छट्टे उद्देशे का प्रारम्भ
पद्म संबंधी जीव वक्तव्यता" पउमेणं भंते ! एगपत्तए किं एगजीवे, अणेगजीवे ।। इत्यादि
टीकार्थ-इस सूत्रद्वारा सूत्रकार ने छहा पद्मोद्देशक कहा है ! इसमें गौतम ने प्रभु से ऐसा पूछा है-'पउमेण भंते ! एगपराए कि एगजीये, अणेगजीवे' हे भदन्त ! पद्म जब एक पत्रकी अवस्था में होता है तब वह क्या एक जीववाला होता है या अनेक जीवोंवाला होता है ? इसके उत्तर में प्रभु ने ऐसा कहा-'उप्पलुद्देसगवत्तव्वया निरवसेसा
છઠ્ઠા ઉદેશાનો પ્રારંભ
પસંબંધી જીવવક્તવ્યતા“पउमेणं भंते । एगपत्तए कि एगजीवे, अणेगजीवे ?" त्या: - ટીકાથ–આ સૂત્રમાં સૂત્રકારે છઠ્ઠા પદ્મ વિષયક ઉદ્દેશાનું પ્રતિપાદન કર્યું છે આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એવો પ્રશ્ન પૂછે छ । पउमेणं भंते । एगपत्तए किं एगजीवे, अणेगजीवे ?", सन् ! જ્યારે પદ્મ પિતાની એક પત્રાવસ્થામાં હોય છે, ત્યારે શું તેમાં એક જવનું અસ્તિત્વ હોય છે? કે અનેક નુ અસ્તિત્વ હોય છે ?
मडावी२ प्रभुना उत्तरे- “ उप्पलुद्देसगवत्तव्वया निरवसेसा भाणियवा"