________________
प्रमेयचन्द्रिका टीका श० ११ उ० ७ ० १ कर्णिका जीवनिरूपणम् २९७ अथ सप्तमोदेशकः प्रारभ्यते कर्णिकाजीव वक्तव्यता
मूलम् -' कणिए णं भंते ! एगपत्तए किं एराजीवे, अणेगजीवे ? एवं चैव निरवसेसं भाणियवं, सेवं भंते! सेवं भंते ! ति ।
छाया -कर्णिका खलु भदन्त ! एकपत्रिका किम् एकजीवा, अनेकजीवा ? एवमेव निरवशेषं भणितव्यम्, तदेवं भदन्त ! तदेवं भदन्त ! इति ||सू० १ ||
टीका - अथ सप्तमं कर्णिकोदेशक माह-' कणिए णं भंते!" इत्यादि, गौतमः पृच्छति - 'कणिए णं भंते ! एगपत्त किं एगजीवे ? अणेगजीवे ? हे भदन्त ! कर्णिका खलु वनस्पति विशेषः, एकपत्रिका - एकपत्रावस्थायाम् किम् एकजीवा raa ? किंवा अनेकजीवा भवति ? भगवानाह - ' एवं चेत्र निरवसेसं भाणियध्वं ' सातवे उद्देशे को प्रारम्भ" कर्णिका जीव वक्तव्यता
“ कणिए णं संते । एगपत्तए किं एगजीवे अनेगजीवे । इत्यादि
टीकार्थ - इस सूत्रद्वारा सूत्रकार ने सातवें कर्णिकोदेशकका कथन किया है। इसमें गौतमने प्रभु से ऐस पूछा है - ' कणिए णं ते! एगपत्त किं एगजीवे ? अणेगजीवे ?' हे भदन्त | वनस्पति विशेषरूप जो कर्णिका है - वह क्या एक पत्रावस्था में एक जीववाली होती है ? अथवा अनेक जीववाली होती है ? इसके उत्तर में प्रभु कहते हैं -' एवं 'चेव निरवसेस' भाणियब' हे गौतम! पूर्वोक्त उत्पल के कथन के जैसा प्रकार यहां पर भी सम्पूर्णरूप से कथित करना चाहिये । तथाસાતમા ઉદ્દેશાના પ્રારંભણિક જીવવકતવ્યતા—
" कणिए ण अंधे ! एगपत्तए किं एगजीवे, अणेगजीवे १” हत्याहि ટીકા—આ સૂત્રમાં સૂત્રકારે સાતમાં કણિકા ઉદ્દેશક નામના ઉદ્દેશકની પ્રરૂપણા કરી છે આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને सेवा प्रश्न पूछे छे - " कणिए णं भवे । एगपत्तए किं एगजीचे ? अणेगजीवे ? " है लगवन् ! अशुभ नामनी ने वनस्पति छे, ते न्यारे भेड પત્રાવસ્થાવાળી હાય છે, ત્યારે શુ તે એક જીવવાળી હાય છે ? કે અને જીવવાળી ડાય છે ?
महावीर अलुना उत्तर- " एवं चैव निरवसेख भाणियव्व " हे गौतम! પહેલા ઉદ્દેશામાં ઉત્પલસ્થ જીવા વિષે જેવુ' કથન કરવામાં આવ્યુ છે, એવું
भ० ३८