________________
३७८
भगवती सूत्रे
,
उत्पलस्था जीवाः अनन्तरम् - उत्पलजीवभवानन्तरम् उद्धृत्य कुत्र गच्छन्ति, कुत्र उत्पद्यन्ते ? 'किनेरइस उववज्र्ज्जति, तिरिक्खजोणिएस उववज्जेति ?' किं नैरयिकेषु उपपद्यन्ते ? किंवा तिर्यग्योनिकेषु उपपद्यन्ते ? भगवानाह - ' एवं जहा anate उणा वणस्सइकाइयाणं तहा भाणियन्त्र एवं पूर्वोक्तरीत्या यथा व्युत्क्रान्तिके प्रज्ञापनायाः पष्ठे व्युत्क्रान्तिपदे, उद्वर्तनाधिकारे वनस्पतिकायिकानां तिर्यग्योनिकेषु उपपद्यन्ते मनुष्येषु उपपद्यन्ते, प्रोक्तम्यथा - कि नैरयिकेषु उपपद्यन्ते देवेषु उपपद्यन्ते ? गौतम ! नो नैरयि के पु उपपद्यन्ते, तिर्यग्योनिकेपु उपपद्यन्ते, मनुष्येषु उपपद्यन्ते इति, तथा भणितव्यम्, कर्हि उववति ' हे भदन्त ! वे उत्पलस्थ जीव उत्पलजीव रूप भवके अनन्तर मर कर कहां जाते हैं ? कहां उत्पन्न होते हैं, "किं नेरइएसु उबवज्र्ज्जति, तिरिक्खजोणिएसु उववजति ' क्या नैरयिकों में उत्पन्न होते हैं, या तिर्यग्योनिकों में उत्पन्न होते हैं ? इस के उत्तर में प्रभु कहते हैं- ' एवं जहावकंतीए उवट्टणाए वणस्सइकाइयाणं तहा भाणियव्वं ' हे गौतम! जैसा प्रज्ञापना के छठे उद्वर्त्तनाधिकार में वनस्पति कायिकों के विषय में कहा गया है-जैसे क्या वे नैरथिको में उत्पन्न होते हैं ? यातिर्यग्योनिकों में उत्पन्न होते हैं ? या मनुष्यों में उत्पन्न होते हैं ? अथवा देवों में उत्पन्न होते हैं ? तो हे गौतम ! वे न नैरयिकोंमें उत्पन्न होते हैं । न देवों में उत्पन्न होते हैं, किन्तु तिर्यग्योनिकों में उत्पन्न होते हैं, मनुष्यों में उत्पन्न होते हैं वैसा यहां कहना चाहिये ।
ભગવન્ ! ઉપસ્થ જીવ ઉત્પલ જીવ રૂપ ભવને છેાડીને-ત્યાથી મરીને કર્યાં लय छे ? अया उत्पन्न थाय छे ?” " किं नेरइएमु उववज्जति, तिरिक्खजोणिएसु उववज्जंति ? " शु तेथेो नरगतिमां उत्पन्न थाय छे? हे तिय भयो नि अभां ઉત્પન્ન થાય છે ?
भहावीर अलुना उत्तर- " एवं जहा वक्तीए उबट्टण. ए वणस्सइकाइयाणं सहा भाणियव्वं " हे गौतम प्रज्ञापनाना छ। उद्वर्त्तनाधिकारभां नेषु वन સ્પતિકાચિકાની ઉદ્દત્તના વિષે કથન કરવામાં આવ્યુ છે એવું કથન અડી પણ ગ્રહણ કરવું. ત્યાં આ પ્રમાણે કહ્યુ છે—
С.
“ ગૌતમ સ્વામ્સના પ્રશ્ન− · શું તેએ નારકમાં ઉત્પન્ન થાય છે ? કે તિય ચામાં ઉત્પન્ન થાય છે ? કે મનુષ્યગતિમાં ઉત્પન્ન થાય છે? કે દેવગતિમાં ઉત્પન્ન થાય છે?
મહાવીર પ્રભુના ઉત્તર-હે ગૌતમ ! તેઓ દેવામાં પણ ઉત્પન્ન થતા નથી, નારકામાં પશુ ઉત્પન્ન થત્તા નથી, પરન્તુ તિય ચર્ચાનિકામાં અથવા મનુષ્યેામાં ઉત્પન્ન થાય છે ” આ કથન ઉત્પલના જીવાને પણ લાગૂ પડી શકે છે.