________________
प्रमैयचन्द्रिकाटीका श० ११ उ० १ सू० १ उत्पले जीवोत्पातनिरूपणम् २५९ द्विक योगेतु यथाक्रमम् एक वचनबहुवचनाभ्या चतुर्भगी ४, चतुर्णा च पदानां षड् द्विकयोगास्तच चतुर्गुणाश्चतुर्विंशतिः २४, त्रियोगेतु त्रयाणां पदानाम् 32 भङ्गा ८, चतुर्णा पदानां चत्वारस्त्रिकरोगास्ते चाष्टाभिर्गुणता द्वात्रिंशत् ३२, चतुष्कसंयोगेतु षोडश भङ्गाः इति सर्वमेलनेन चाशीतिर्भगा भवन्तीति । इत्येफविंशतितम संज्ञाद्वारम् २१ । ___ अथ द्वाविंश कपायद्वारमाश्रित्य गौतम पृच्छति-तेणं भंते ! जीवा कि कोईकसाई, माणकमाई, मायाकसाई, लोभकसाई ?' हे भदन्त ! ते खल्लु उत्पलस्था जीवाः किं क्रोधकपायिणो भवन्ति ? किं वा मानर पायिणो भवन्ति ? किंवा मायाकषायिणो भवन्ति ? किं वा लोभकपायिणो भवन्ति ? भगवानाह-'असीतीभंगा २२' हे गौतम ! उत्पलस्था जीवाः क्रोधकपायिणोवा भवन्ति, मानकपायिणों वा भवन्ति, मायाकषाषिणोवा भवन्ति, लोभकपायिणोवा भवन्ति, इत्यादिरीत्या को लेकर भी चार भंग होते हैं। द्विकयोग में एकवचन और बहुवचन को लेकर चार भंग होते है, चारपदों के द्विवयोगमें छह होते है इनके साथ चार भंगाका गुणा करने पर चौव्वीस द्विकयोगी भंग आते हैं। चार संज्ञाओं के त्रिक संयोगी ८ भंग होते है , इनका चभंगी के साथ गुणा करने पर ३२ त्रिसंयोगी भंग आते हैं। चतुष्कसंयोग में १६ भंग होते हैं। सव भंग मिलकर कुल यहां ८० भंग हो जाता है।
अब २२ वें कषायद्वार को आश्रित करके गौतमस्वामी प्रभ से ऐसा पूछते हैं-तेणं भते ! जीवा किं कोह कसाई, माणकसाई, मायाकसाई, लोभकसाई' हे भदन्त ! उत्पलस्थ वे जीव क्या क्रोधकषायवाले होते हैं ? अथवा मानकषायवाले होते हैं ? अथवा माया कषायवाले होते हैं? अथवा लोभकषायवाले होते हैं ? इसके उत्तर में प्रभु कहते हैं-'असीती વચનવાળા ૪ ભાગા બને છે ક્રિકસ વેગમાં એક વચન અને બહુવચનવાળા ચાર ભાંગા બને છે ચાર પાના છ ક્રિયેાગ થાય છે તેથી કુલ ૬૪૪૨૪ બ્રિકસંગી ભાગા બને છે. ચાર સંજ્ઞાઓના ત્રિકસ યોગી ૮ ભાગ થાય છે. તે આઠ ભાગ ને ચાર પદે વડે ગુણતા કુલ ૩૨ ત્રિકસંગી ભાગા બને છે. અને ચતુષ્કસ એગી ૧૬ ભોગ બને છે. આ રીતે કુલ ૮૦ ભાંગા બને છે ૨૧
२२i षायद्वारनी प्र३५९]!-गौतम स्वामीन। प्रश्र-" तेण भंते ! जीवा कि कोहकसाई, माणकसाई, मायाकसाई, लोभकसाई ? " भगवन् ! सस्थ તે જીવો શું ક્રોધકષાયવાળા હોય છે ? કે માનકષાયવાળા હોય છે? કે માયાકષાયવાળા હોય છે? કે લોભ કષાયવાળા હોય છે?
महावीर प्रसन। उत्त२-" असीति भंगा" गौतम ! उत्पथ | ક્રોધકષાયવાળા પણ હોય છે, માનકષાયવાળા પણ હોય છે, માયાકષાયવાળા