________________
२५४
भगवतीसूत्रे ____ अथ सप्तदशमाहारद्वारमाश्रित्य गौतमः पृच्छति-' तेणं भंते ! जीवा कि आहारगा, अणाहारगा?' हे भदन्त । ते खलु उत्पलस्था जीवा किम्-अ हारका भवन्ति ? किंवा अन हारका अवन्ति ? भगवानाह-'गोयमा। आहारचा, अणाहारएवा, एवं अट्ट भंगा १७' हे गौतम ! कश्चित् आहारकोवा भवति, कश्चिद् विग्रहगतौ मनाहारकोका भवति, केचित् आहारकाया भवन्ति, केचिद् अनाहारकावा भवन्ति, इति एकयोगे चत्वारो भङ्गाः। अथ द्विकयोगे चतुरो भङ्गान् आह कश्चिद् आहारकश्च कश्चिद् अनाहारकच १, केचिद् आहारकश्च केचित् अनाहारवाश्च २, केविद् आहारकाच, केचिद् अनाहारकश्च३, केचिद् आहारकाश्च केचिद् अनाहार
___ अब सत्रहवें आहार द्वार को आश्रित करके गौतमस्वामी प्रभु से ऐसा पूछते हैं-'तेणं भते ? जीवा किं आहारगा, अणाहारगा' हे भदन्त! वे उत्पलस्थ जीव क्या आहारक होते हैं अथवा अनाहारक होते हैं ? इस के उत्तर में प्रभु कहते हैं-'गोयना आहारए वा अणाहारए चा एवं अट्ठ भंगा' हे गौतम! कोई एक आहारक होता है १ और कोई एक विग्रहगति में रहा हुआ अलाहारक होता है २। तथा अनेक आहारक होते हैं ३ और अनेक अनाहारक होते हैं । इस प्रकार से थे चार भंग एक के योग में हुए हैं ४ । अब विकयोग में जो चार भंग होते हैं वे इस प्रकार से हैं-कोई एक जीव आहारक, कोई एक जीच अनाहारक १, कोई एक जीव आहारक और कितनेक अनाहारक २, कितनेक आहारक, कोई एक अनाहारक ३, और कितने क आहारक होते हैं । इस
१७ मा मा२६॥२नी प्र३५९ -गीतम. स्वामीना प्रश्न-"तेणं भते ! जीवा किं आहारगा, अणाहारगा ?" उ लगवन् ! ७५सती मा२४ હાય છે ? કે અના કારક હોય છે ?
महावीर प्रसुने। उत्त२ - "गोयमा ! 3 गौतम! “णो अणाहारगा, आहारए वा, अणाहारए वा, एवं अट्ठ भंगा" ते मना २४ उता नथी, ५५५ (૧) કોઈ જીવ આહાક હોય છે અને (૨) વિગ્રહગતિમાં રહેલે કઈ એક 9 भन डा२४ प य छ. (3) i wो माहा२४ डाय छे. (४) અથવા બધાં જ અનાહારક હોય છે. આ રીતે એકના રોગથી ચાર ભાંગા બને છે હવે વિકસંગી ચાર ભાંગા પ્રકટ કરવામાં આવે છે (૧) કોઈ એક જીવ આહારક અને કેઈ એક જીવ અનાહારક હોય છે. (૨) અનેક જીવો આહારક અને કઈ એક જીવ અનાહારક હોય છે. (૩) અથવા અનેક જીવે અનાહારક અને કેઈ એક જીવ આહારક હોય છે (૪) અથવા અનેક છે.