________________
प्रमेयचन्द्रिका टीका श० ११ उ०१ सू०१ उत्पले जीवोत्पातनिरूपणम् २५५ काश्च भान्ति ४ इत्युभयसंमेलनेन अष्टौ भवन्ति । इति सप्तदशमाहारकद्वारम् ।१७।
अथ अष्टादशं विरतिद्वारमाश्रित्य गौतमः पृच्छति-'तेणं भंते ! जीवा कि विरया, अविरया, विरया विरया ?' हे भदन्त ! ते खलु उत्पलस्था जीवाः किं विरताः-विरतिमन्तो भवन्ति ? किंवा अविरताः-विरतिरहिता भवन्ति ? किंश विरताऽविरताः भवन्ति ? भगवानाह-' गोयमा । नो विरया, नो विरया विरया, अविरएवा, अविरया वा १८' हे गौतम ! उत्पलस्था जीवा नो विरताः भवन्ति, नो वा चिरताऽचिरता भवन्ति, अपितु उत्पलस्य एकपत्रतायां जीवस्य एकत्वात् अविरतोवा भवति, द्वयादिपत्रतायांतु जीवाना मनेकत्वात् अविरतावा भवन्ति इति । इत्यष्टादशं विरतिद्वारम् ॥१८॥ प्रकार एक योग के ४ और विकयोग के चार मिलाकर सब जोडकर आठ भंग हो जाते हैं इस तरह से यह सत्रह वां आहारक द्वार है । १७ । ____ अठारहवें विरतिद्वार को लेकर गौतमस्वामी प्रभुसे ऐसा पूछते हैं- तेणं भंते! जीवा कि विरया, अविश्या, विरयाविरया' हे भदन्त ! उत्पलस्थ वे जीव क्या विरतियुक्त होते हैं ? अथवा अविरतियुक्त होते हैं ? अथवा विरताविरत होते हैं ? इसके उत्तर में प्रभु कहते हैं ? 'गोयमा' हे गौतम! 'नो विरया, नो विरयाविरया, अविरए वा, अविरया वा' उत्पलस्थ वे जीव न विरतियुक्त होते हैं और न विरता. विरत होते हैं किन्तु उत्पल की एकपत्रावस्था में एक जीव अविरतियुक्त होता है तथा उत्पल की अनेकपत्रावस्था में अनेक जीवों के सद्भाव हो जाने से वे सब जीव अविरतिवाले होते हैं। इस प्रकार यह अठारहवां विरतिद्वार है।१८। આહારક અને અનેક અનાહારક હોય છે. આ રીતે એકના રોગથી ૪ અને દ્વિગથી ૪ ભાંગા મળી કુલ આઠ ભાંગા બને છે. ૧૭
१८मा वितिद्वारनी ५३५!- गौतम स्वाभाना प्रश्न- तेणं भते ! किं विरया, अविरया, विरया विरया १". मगवन्! ते पटना शु. વિરતિયુક્ત હોય છે? કે અવિરતિયુક્ત હોય છે ? કે વિરતાવિરત હોય છે?
महावीर प्रसन। उत्तर-" गोयमा!" है गोतम ! "नो विरया, नो विरयाविरया, अविरए वा, अविरया वा" a S५३ती व वितियुत હેતા નથી, વિરતાવિત પણ હોતા નથી. પરંતુ ઉત્પલની એક પત્રાવસ્થાની અપેક્ષાએ તેમાં રહેલે એક જીવ અવિરતિયુક્ત હોય છે. તથા તે ઉત્પલની અનેક પત્રાવસ્થાની અપેક્ષાએ તેમાં રહેલા અનેક જીવે અવિરતિયુક્ત હોય છે. ૧૮