________________
प्रमैयचन्द्रिका टीका श० ११ उ० १ ० १ उत्पले जीवोत्पातनिरूपणम् २४३ स्थो जीवः कृष्णलेश्यश्च, नीलेश्यश्च भवति, एवमनया रीत्या एते उक्ताः द्विकसंयोगत्रिकसं पोगचतुष्कसंयोगेन अशीतिः भङ्गाः भवन्ति तथाहि-एककयोगे एकवचनेन चत्वारः ४, बहुवचनेनापि चत्वार एन ४, एवमष्टौ ८ । मङ्गा एककयोगे जाताः ८। द्विकयोगेतु यथायोगमेकवचनबहुवचनाभ्यां चतुर्भद्राः ४, चतुर्णा च पदानां षड्विकयोगाः, ते च चतुर्गुणाश्चतुर्विंशतिः २४ एते चतुर्विशतिर्भङ्गा द्विकयोगे जाताः २४। त्रिकयोगे पुनः त्रयाणां पदानामष्टो भङ्गाः, चतुर्णा च पदानां चत्वारस्त्रिकसंयोगाः, तेच अष्टभिर्गुणिताः द्वात्रिंशत् ३२, एते द्वात्रिंशद्भङ्गास्त्रिकयोगे जाताः ३२' चतुष्कसंयोगेतु पोडशभद्गाः १६ एवं विकत्रिकचतुश्चसंयोगे द्वासप्तति भङ्गाः जाताः ७२ । पूर्वोक्ता एकक संयोगे जाता अष्टौ ८ । सर्वसंमेलनेतु अशीतिर्भङ्गाः भवन्ति' इति नवम लेश्याद्वारम् ९ । द्वयादिजीव होने से उत्पलस्थ एक जीव कृष्णलेश्यावाला और एक जीव नीललेश्यावाला होता है, इस प्रकार पूर्वोक्त रीति से ये कहे गये विकसंयोग त्रिकसंयोग और चतुष्क संयोग को लेकर ८० अस्सी भंग हो जाते हैं। एक के योग में एक वचन को लेकर चार ४ और ववचन को लेकर भी चार ४, ये आठ भंग एक के योग में हुए ८ छिक के छह दिक के योग में यथायोग एकवचन बहुवचन को लेकर चार भङ्ग होते हैं, चार पदों के छह द्विकयोग को चार से गुणाकरने पर चौवीस २४, त्रिकयोग में तीन पदों के आठ भंग होते हैं, चार पदोंके त्रिक संयोगमें चार बनते है इनके साथ ८ का गुण करने पर बत्तीस ३२ और चतुष्क संयोग में सोलह १६, इस प्रकार पूर्व के आठ और ये बहत्तर ७२ सब मिलकर कुल अस्सी ८० भंग होते हैं। यह नवमलेश्या द्वार है।९।
असीति अभगा भवंति" 6 ५३नी से पत्रावस्थामा तमासा मे 0 કૃષ્ણલેશ્યાવાળો અને નીલલેશ્યાવાળો હોય છે, આ રીતે પૂર્વોક્ત પદ્ધતિ અનુસાર ક્રિકસંગ, ત્રિકસ ચેગ અને ચતુષ્કસંગ કરવાથી ૭૨ ભાગા બને છે. એકસચેગી પ્રક્તિ આઠ ભાંગ સાથે તેને સરવ ળો કરવાથી કુલ ૮૦ ભાંગા બને છે. એકને ગમાં એક વચનની અપેક્ષાએ ચાર અને બહુવચનની અપેક્ષાએ ચાર ભાગ બને છે. બ્રિકસ ગમા યથાચે ગ એક વચન બહુવચનની અપેક્ષાએ ચાર ચાર પદોના દ્વિકગ ૬ ને ચાર વડે ગુણવ થી ૨૪ ભાગ બને છે. ત્રિકોગમાં ત્રણ પદના ૮ ભાગાને ચ ર પદના ત્રિકસંગ ૪ વડે ગુણવાથી ૩૨ ભાગ બને છે અને ચતુષ્ક સાગમાં ૧૬ Hin मन छ. म शत ८+२४+3२+१९3८० मा थाय छे.
આ પ્રકારનુ નવમું લેસ્યાદ્વાર છે. ૯