________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ सू. १ उत्पले जीवोत्पातनिरूपणम् २४१ चत्वारो भनाः १, सर्वमेलनेन अष्टौ भङ्गा भवन्ति ८, । अत्रेदं बोध्यम्-वेदनीये कर्मणि सातासातापेक्षया, आयुष्ये कर्मणि तु उदीरकत्वापेक्षया अष्टौ मला अब सेयाः, आयुष्यस्य कर्मणः अनुदीरकत्वं च उदीरकत्व च उदीरणायशः कादाचिस्कत्वात् संभवति, इति अष्टमम् उदीरणाद्वारस्। ८ । ___ अथ नवमम् लेश्याद्वारमाश्रित्य गौतमः पृच्छति- तेणं भते ! जीवा किं कण्हलेस्सा, नीललेसा, काउलेस्सा, तेउलेस्सा ?' हे भदन्त ! ते खलु उत्पलवर्तिनो जीयाः किं कृष्णलेश्या भान्ति ? किंवा नीललेश्याः किंवा कापोतलेश्याः किंवा तेजोलेश्या भवन्ति ? भगवानाह-'गोयमा ! झण्डले से का, जाव तेउलेसे होते हैं और सब जीव अनुदोरक होते हैं इस प्रकार में छियोग में ये चार भंग हो जाते हैं। पूर्व के एकत्व योग के ४ भंग और हिकयोग के ४ भंग कुल मिलकर सब ८ भंग वन जाते हैं। तात्पर्य कन्ने का यह है कि वेदनीय कार्य में साला और असाता की अपेक्षा से तथा आयुष्क कर्स में उदीरकत्व और अनुदीरकल्व की अपेक्षा से पूर्ववत् ८ भंग होते हैं ऐसा जानना चाहिये। आयुष्कर्म की अतुदीरकता उदीरणा की कादाचित्यता होने से संभवनी।
अब नौवें लेश्याचार को आश्रित करके गौतम प्रभु से ऐसा पूछते हैं-'रोणं भंते ! जीवा किं कहलेस्ता, नीललेस्या, काउलेस्ता, तेउलेस्सा भदन्त! उत्पल वर्मा के जीव क्या कृष्णलेश्याबाले होते हैं ? या नीललेश्यावाले होते हैं ? था कापातलेश्याबाले होते ? या तेजोलेश्याजाले होते हैं ? इसके उत्तर में प्रभु कहते हैं- गोयमा ! क्षणहઅને બધા જી અનુદીરક હોય છે પૂર્વના ચાર એક સગી બાગમાં આ ચાર દ્ધિક સંચોગ ભગા ઉમેરવાથી કુલ ૮ ભાગા થઈ જાય છે. આ કથનનું તાત્પર્ય એ છે કે વેદનય કર્મમાં સાતા અને અમાતાની અપેક્ષાએ તથા આયુકર્મમાં ઉદી કત્વ અને અનુદીરકત્વની અપેક્ષાએ આઠ વિકપિ થાય છે, એમ સમજવું આયુષ્કકર્મની અનુદીરકતા ઉદીરણની કદાચિતતા હેવાથી સંભિવે છે. આ પ્રકારનું આ આઠમું ઉદીરણકાર છે
હવે સૂત્રકાર નવમાં વેશ્યાવ્રારની પ્રરૂપણ કરે છે– ગૌતમ સ્વામીનો प्रश्न-"तेणं भवे । जीवा किं कण्हरेस्सा, नी डेस्सा, काउलेस्सा, सेउलेस्ला?" હે ભગવન્! ઉલવતી જીવે શું કૃષ્ણલેશ્ય વાળા હોય છે? કે નીલલેશ્યાવાળા હોય છે? કે કાપિત શ્યાવાળા હોય છે? કે તેલેસ્થાવાળા હોય છે?
महावीर असुन त्त२-"गोयमा! कण्हलेस्से दा, जाव टेनलेसे या, भ० ३१