________________
प्रमेयचन्द्रिकाटीका श० ११ उ० १ सू० १ उत्पले जीवोत्पातनिरूपणम् २४५ ___ अय एकादशं ज्ञानद्वारमाश्चित्य गौतमः पृच्छति-'तेणं भंते ! जीवा किं नाणी, अन्नाणी ? हे भदन्त ! ते खलु जीवाः किं ज्ञानिनो भवन्ति ? किंवा आज्ञानिनो भवन्ति ? भगवानाह-गोयमा ! नो नाणी, अण्णाणी वा, अण्णाणिणो बा?' हे गौतम ! ते उत्पलस्था जीवाः नो ज्ञानिनो भवन्ति, अपितु उत्पलस्य एकपत्रवायां जीवस्य एकत्वात् अज्ञानी वा भवति, द्वयादिपत्रतायां तु जीवानां तत्र बहुत्वात अज्ञानिनो वा भवन्ति, इति एकादशं ज्ञानद्वारम् । ११।
अथ द्वादशं योगद्वारमाश्रित्य गौतमः पृच्छति- तेणं भंते ! जीया कि मणजोगी, वयजोगी, कायजोगी ?' हे भदन्त ! ते खलु उपलस्था जीवाः किं मनोयोगिनो भवन्ति ? किं वा वचोयोगिनो भवन्ति ? किंवा काययोगिनो भवन्ति ? ___ अप ग्यारहवें ज्ञानद्वार को आश्रित करके गौतम प्रभु से ऐसा पूरते हैं-'तेणं भंते! जीवा कि नाणी अन्नाणी?' हे अदन्त स्त्पलम्थ वे जीब क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? इसके उत्तर में प्रभु रहते हैं'गोयमा! नो नाणी अन्नाणी वा अन्नाणिणो वा' हे गौतम ? उत्पलस्थ वे जीव ज्ञानी नहीं होते हैं-किन्तु अज्ञानी होते हैं। उत्पल की एकपत्रावस्था में वर्तमान एक जीव अज्ञानी होता है। और उत्पल की अनेक पन्नावरथा में वर्तमान अनेक जीव सब अज्ञानी होते हैं। यह ग्यारहवां ज्ञानद्वार है।११। ____अव चारह वे योगद्वार को आश्रित करके गौतम प्रभु से ऐसा पूछते हैं-'तेणं भंते! जीवा कि मणजोगी, वयजोगी, कायजोगी ?' हे भदन्त ! उत्पलस्थ उत्पल-कमल में रहनेवाले वे जीव क्या मनोयोगी होते हैं, या वचनयोगी होते हैं या काययोगी होते है ? इसके उत्तर में
मगिया२मा ज्ञानवानी प्र३५।-गौतम स्वाभीमा प्रश्न-“ तेण भते । जीवा किं नाणी, अन्नाणी ?' 3 सावन् । ते ५४२५ ७२॥ ज्ञानी हाय छ , मज्ञानी य छ ? महावीर प्रभुनी उत्तर--" गोयमा ! गीत ! नो नाणी, अन्नाणी वा, अन्नाणिणो वा, त्यसस्थ ते ज्ञानी डरता नथी પણ અજ્ઞાની હોય છે. ઉત્પલની એક પત્રાવસ્થામાં તેમાં રહેલે એક જીવ અજ્ઞાની હોય છે, અને તેની અનેક પત્રાવસ્થ મા તેમાં રહેલા બધાં જ અજ્ઞાની હોય છે. ___ मारमा योगदानी प्र३५५।--गौतम स्वामी प्रश्न- वेणं मते ! जीवा किं मणजोगी वयजोगी, कायजोगी" उ भगवन् ! ते Guaना । શું મને બી હોય છે? કે વચનગી હોય છે? કે કાયમી હોય છે ?