________________
१२०
भगवतीसूत्रे
देवतया उपपन्नाः । गौतमः पृच्छति - 'जप्पभिई च णं भंते ! ते विभेलगा तायतीस सहाया, गादावई, समणोवारागा, बलिस्स वइरोयनिंदस्स वडरायणरन्नो तायत्तीसगदेवत्ताए उववन्ना, तप्पभि च णं अंते ! एवं बुचइ-बलिम्स रोयर्णिदस्स वइरोयणरन्नो तायत्तीसगा देवा तायत्तीसं सहाया ?' हे भदन्त । यत् प्रभृति च खलु ते विभेलगा-विभेलनिवासिनः त्रयस्त्रिंशत् सहायाः, गाथापतयः, श्रमणोपासकाः, वळेश्व वैरोचनेन्द्रस्य वैरोचनराजस्य त्रयस्त्रिंशक देवतया उपपन्नाः तत्प्रभृतिच खलु हे भदन्त 1 बलेश्च वैरोचनेद्रस्य वैरोचनराजस्य त्रयस्त्रिंशका देवाः त्रयस्त्रिंशत् सहायाः उच्यन्ते किम् ? भगवानाह - ' सेसं तं चेत्र जात्र निच्चे अन्नोच्छित्तिणया अन्ने चयति, अन्ने उवत्रजेति ' हे गौतम! शेषं तदेव - पूर्वोक्तकरके वे वैरोचनेन्द्र वैरोचनराजा बलि के नाशिक देव रूप से उत्पन्न हो गये ।
अब गौतम प्रभु से ऐसा पूछते हैं 'जप्पभिडं चणं भंते । ते बिलगा तायत्तीस सहाया गाहावई समणोवासमा बलिस्स वइरोयदिस्सवहारोपण रन्नो, तायत्तीसगदेवत्ताए उवचन्ना, तप्पभिदं च णं भंते ! एवं बुच्चह, बलिस्स वइरोयद्स्सि वइरोपणरणी तायत्तीसगा देवा तायत्तीस सहाया' तो क्या हे भदन्त । जयसे वे विभेलकनिवासी तीस ३३ श्रमणोपासक गाथापति वैरोचनेन्द्र वैरोचनराज बलिके वायस्त्रिंशक देवरूप से उत्पन्न हुए-तभी से हे भदन्त ! ऐसा कहा गया है कि वैरोचनेन्द्र वैरोचनराज बलि के सहायभूत ते तीस ३३ त्रयस्त्रिंशक गुरुस्थानीय देव हैं ? इसके उत्तर में प्रभु कहते हैं-'सेसं तं वेत्र जाव निच्चे अच्वोच्छित्तिणघट्टाए अन्ने चयंति, अन्ने उयवज्जति' हे गौतम! यह अर्थ योग्य नहीं है। क्योंकि वैरोचनेन्द्र वैरोचनराज
गीतभ स्वाभीना अश्न - "जपभिई' च ण' भते । वे बिभेलगा तायत्ती सहाया गाहावई समणोवासगा बलिस्स वइरोयणि दस्स वइरोयणरच्णो, तायत्तीसग देवत्ता ववन्ना, तप्पभिइ च ण' भते । एवं वुच्चइ, वलिस्स वइरोयणि दस्त वहगेयणरच्णो तायत्तीसगा देवा तायत्तीस सहाया " हे भगवन् ! त्यास्थी मिसेस સન્નિવેશાનવાસી તે ૩૩ શ્રમણેાપાસક ગૃહસ્થા વેરાચનેન્દ્ર, વૈરાચનરાય બલિના ત્રાયશ્રિ’શક દેવા રૂપે ઉત્પન્ન થયા છે, ત્યારથી જ શુ' એવું કહેવાય છે કે વૈરાચનેન્દ્ર, વેરેાચનરાય મલિના સહાયકારી ૩૩ ત્રાયસ્ત્રિ શક ડેવે છે? શુ તેએ તેના ત્રાયસ્ત્રિ’શક વા રૂપે ઉત્પન્ન થયા તે પહેલાં વૈરાચનેન્દ્ર ખલિના સહાયક દેવાનું અસ્તિત્વ જ ન હતું ?—
भहावीर प्रभुने। उत्तर—“ सेस' त चेव जाव निच्चे अबोच्छित्तिया अ चय'ति, अन्ने स्ववज्जति ” हे गौतम! मे सलवी शस्तु नथी. अर