________________
प्रमेयचन्द्रिका टीका श०१० उ०५ सू०२ चमरेन्द्रादीनामग्रमहिषोंनिरूपणम् १६९ सत्तहिं अणिरहि, सत्तहिं अणियाहिबईडिं, चवीसाए आयरक्खदेवसाहस्सीहिं, अन्नेहिय बहूहि नागकुमारेहिं देवेहिय, देवीहिय सद्धि संपरिघुडे' , इति, पइभिः सामानिकसाइः, त्रयस्त्रिंशता त्रायस्त्रिंशकैः चतुर्मिलॊकपालैः, षभिः अग्रमहिपीभिः सप्तभिः अनीकैः, सप्तभिः अनीकाधिपतिभिः, चतुर्विंशत्या आत्मरक्षक देवसाहः, अन्यैश्च बहुभिः नागकुमारैः, देवैश्व, देवीभिश्च साई संपरिसृतः" इति । स्थ विराः पृच्छन्ति-'धरणस्स णं भंते ! नागकुमारिंदस्स कालवालस्स लोगपालस्स महारणो कइ अगमहिसीओ पण्णत्ताओ ? ' हे भदन्त ! धरणस्य खलु नागकुमारेन्द्रस्य लोकपालानां मध्ये कालवालस्य लोकपालस्य महाराजस्य कतिकियत्यः, अग्रमहिष्यः प्रज्ञप्ताः? भगवानाह-'अज्जो! चत्तारि अग्गमहिसीओ चउहिं लोगपालेहिं छहिं अग्गमहिसीहिं, लत्तहिं अणिएहिं, सत्तहिं अणियाहिबई हिं, चवीसाए आयरकखदेवसाहस्सीहिं अन्नेहि य बहूहि नागकुमारहिं देवेहि य देवीहिं य सद्धि संपरिबुडे' छह हजार इसके सामानिक देव हैं। ३३ त्रायस्त्रिंशक देव हैं। चार इसके लोकपाल हैं। ६ इसकी अग्रमहिषियों हैं । सात इसकी सेनाएँ हैं। सात सेनाओं के सात सेनापति हैं । २४ हजार आत्मरक्षक देव हैं। इस प्रकार वह धरणदेव हन सब अपने परिवार से तथा और भी बहुत से नागकुमार देवों से और देवियों से सदा युक्त बना रहता है। अब स्थविर प्रभु से ऐसा पूछते हैं-'धरणस्स णं अंते! नागकुमारिंदस्त कालवालस्स लोगपालस्स महारपणो कइ अग्गहिसीओ पण्णत्ताओ' हे भदन्त ! धरणके चार लोकपालों में से जो कालबाल लोकपाल है-उसकी पटरानियां अन्नेहि य वहहिं नागकुमारेहिं देवेहिं य, देवीहि य सद्धि संपुरिखुडे " तना छ હજાર સામાનિક દે છે, ૩૩ ગુરુસ્થાનીય ત્રાયશ્વિશક દે છે, ચાર લોકપાલે છે, છ પટ્ટરાણીઓ છે, સાત સેનાએ છે, સાત સેનાઓના સાત સેનાપતિઓ છે, ૨૪ હજાર આત્મરક્ષક દેવે છે, અને બીજા પણ અનેક નાગકુમાર દેવે અને દેવીઓ છે આ બધાં દેવના પરિવારથી તે સદા યુક્ત રહે છે. તે પિતાની સુધસભામાં આ બધાં પરિવારથી યુક્ત થઈને શબ્દાદિક ભેગો ભે ગવી શકે છે, પણ મિથુનસેવન કરી શક્તો નથી.
स्थविशना प्रश्न-" धरणस्स ण नागकुमारिदस्म कालवालस्स लोगपालस्स महारण्णो कइ अग्गम हिसीओ पण्णताओ ?" भवन् ! नागभारेन्द्र, नागम(२. રાજે ધરણને જે ચ ર લેકપાલે છે, તેમાંથી કાલવાલ નામના કપાલને 2ी अयमहिषामा छ १ . भ० २२ .