________________
भगवती सूत्रे
१९८
शेषस्तु - ईशानलेोकपालानां विमानानि यथा चतुर्थशत के प्रथमादारभ्याष्टमादेशकपर्यन्तेषु अष्ट उद्देशकेषु प्रतिपादितानि तथैव प्रतिपत्तव्यानि तथा च सेम- -यम-त्ररुगग- वैश्रवणानां चतुर्णा लेोकपालानां क्रमेण सुमनः, सर्वतोभद्रं, गु, सुगु, इति चलारि विमानानि बोध्यानि । शेषं तदेव यावत् ना चेत्र खलु मैथुनप्रत्ययकम् । अन्ते स्थविरा: प्राहु: - 'सेव भंते ! से भंते! त्ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, हे भदन्त ! तदेवं भवदुक्तं सत्यमेवेति ।। ० २ || इति श्री विश्वविख्यात जगवल्लभादिपदभूपित वालब्रह्मचारी 'जैनाचार्य ' पूज्यश्री घासीलाल व्रतविरचिता श्री " भगवती" सूत्रस्य प्रमेयचन्द्रिका ख्यायां व्याख्यायां दशमशतकस्य पंचमोद्देशकः समाप्तः ।। सू० १०-५ ।।
सेसं तं चैव जाव णो चेवणं मेहुणवत्तियं' इन ईशान लोकपालों के विमान जैसे चतुर्थ शतक के प्रथम उद्देशक से लेकर चार उद्देशक पर्यंत उद्देशों में कहे गये हैं उसी प्रकार से जानना चाहिये। तथा-२ 1- सोम, यम, वरुण और वैश्रमण इन चार लोकपालों के विमान क्रमशः सुमन, सर्वतोभद्र, वल्गु और सुवल्गु हैं। बाकी का और सब कथन " यावत् मैथुन निमित्तक भोगों को वे नहीं भोगते हैं" यहां तक जानना चाहिये | अन्तमें स्थविरों ने "सेव भते । सेवं भंते! त्ति' हे भदन्त ! आपका कहा हुआ यह सब विषय सर्वथा सत्य ही है, हे भदन्त ! आपका कहा हुआ सब विषय सर्वथा सत्य ही है" ऐसा कहा. बाद में वे सब के सब यावत् स्वस्थान पर बिराजमान हो गये || सू० २ ॥ जैनाचार्य श्री घासीलालजी महाराज कृत " भगवतीसूत्र " की चन्द्रिका व्याख्या के दसवें शतकका पंचम उद्देशक समाप्त ॥ १०५ ॥
जाब,
णो चेवण मेहुणवत्तियं" परन्तु ईशानेन्द्रना सोयासना विभानाना नाभ પહેલાથી લઈને આઠમાં ઉદેશામાં કહ્યા પ્રમાણે સમજવા. સેમનું વિમાન સુમન, યમનું સ તે ભદ્ર, વણનુ વર્લ્ડ અને વૈશ્રમણનુ સુવલ્ગુ છે. ખાકીનું તેઓ મૈથુન સેવન કરી શકતા નથી, ” આ કથન પન્તનું સમરત કથન અહી શકેન્દ્રના લેાકપ લેાના કથન અનુસાર સમજવું. સૂત્રને ઉપસંહાર કરતાં સ્થવિરા મહાવીર પ્રભુનાં વચનામાં પેાતાની શ્રદ્ધા વ્યક્ત કરતા કહે छे - "सेवं भंते । सेवं भंते । त्ति " हे भगवन् ! या विषयनुं आये પ્રતિપાદન કર્યું" તે સથા સત્ય છે. હે ભગવન્! આપની વાત યથાથ છે,
આ પ્રમાણે કહી, પ્રભુને વદણા નમસ્કાર કરીને તેએ પાતાને સ્થાને मिराभान थया ॥सू० २||
જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજકૃત “ ભગવતીસૂત્ર ”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાનાં દસમા શતકના પાંચમા ઉદ્દેશક સમાપ્ત ૧૦-પા