________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ सू० १ उत्पले जीवोत्पत्तिनिरूपणम् २३१ जीवानां किं महालया की विशाला शरीरावगाहना- प्रज्ञप्ता ? भगवानाह - 'गोयमा । जहणेणं अंगुलस्स असंखेज्जइभागं, उक्को सेणं सातिरेगं जोयणसहस्सं४' हे गौतम! उत्पलवर्तिजीवानाम् शरीरावगाहना जघन्येन अङ्गुलस्य असंख्येयभागम्, उत्कृष्टेन सातिरेकम् किञ्चिदधिकम् योजनसहस्रं प्रज्ञप्तं इति चतुर्थमुच्चस्वद्वारम् | ४|
अथ पञ्चस वन्धद्वारमाश्रित्य गौतमः पृच्छति - तेणं भंते जीवा णाणावरणिज्जस्स कम्मरस कि बंधगा, अवधगा?' हे भदन्त । ते खलु उत्पलवर्तिनो जीवाः ज्ञानावरणीयस्य कर्मणः किं चन्धकाः भवन्ति ? अवन्धाः वा भवन्ति ? भगवानाह - ' गोयमा ! णो अबंधगा, बंधवा, बंधगावा । एवं जाव अंतराइयस्स' गाहणा पण्णत्ता' हे भदन्त ? उन उत्पवलतीं जीवों की शरीरावगाहना कितनी बडी विशाल कही गई है? इसके उत्तर में प्रभु कहते हैं - 'गोयमा' हे गौतम ? 'जहणणं अंगुलस्स असखेज्जइभागं, उक्कोसेणं सातिरेग जोयणसहस्स' उत्पलवर्ती उन जीवों की अर्थात् कमल की शरीरावगाहना कम से कम अङ्गुल के असंख्यातवें भगप्रमाण और अधिक से अधिक कुछ अधिक एक हजार योजन प्रमाण की कही गई है । इस प्रकार यह उच्चश्वद्वार है |४|
अब पंचवां बन्धद्वार को लेकर गौतम प्रभु से ऐसा पूछते हैं' तेणं भते । जीवा णाणावर णिज्जस्स कम्मस्स किं बंधगा, अबंधगा ' हे भदन्त ! उत्पलवर्ती वे जीव ज्ञानावरणीय कर्म के बंधक होते हैं ? या अन्धक होते हैं ? इसके उत्तर में प्रभु उनसे कहते हैं - 'गोयमा ! जो अबंधगा, बंधए वा बंधगा वा एवं जाव अंतराइयस्स' हे गौतम! वे
भडावीर प्रभुने। उत्तर- " गोयमा ! हे गौतम! " जहणेणं अगुलस्स असंखेच्जइभाग, उक्कोसेण खातिरेग जोयणसहस्त्र " उत्पद्यवर्ती भवानी भेटले કે કમળની શરીરાવગાહના એછામાં ઓછી આંગળના અસખ્યાતમા ભાગ પ્રમાણ છે અને વધારેમાં વધારે એક હજાર ચેાજન કરતાં પણ સહેજ વધારે . આ પ્રકારનું આ ચેાથું ઉચ્યત્વદ્રાર છે. રાજા
હવે પાચમાં અન્યદ્વારની પ્રરૂપણા કરવામાં આવે છે—
गौतम स्वाभीना प्रश्न - " तेणं भंते ! जीवा णाणावर णिज्जस्स कम्मरस कि व ज्ञानावरणीय अर्मना
बंधगा, अबंधगा ? " हे भगवन् ! ते उत्पद्यवती અન્યક ાય છે કે અખન્યક હોય છે ?
भडावीर अलुने। उत्तर—“ गोयमा ! " हे गौतम! “ णो अबंघगा, बंधा बंधा वो एवं जाव अतिराइयस्व " ते कवी ज्ञानावरणीय अर्मना