________________
प्रमेयचन्द्रिका टीका श० ११ उ० १ सू० १ उत्पले जीवोत्पत्तिनिरूपणम् २२९ . अथ द्वितीयं परिमाणद्वारमाश्रित्य गौतमः पृच्छति-'तेणं भंते ! जीवा एग समएणं केवइया उववज्जति ?' हे भदन्त ! ते खलु उत्पळस्था जीवा एकसमयेन एकसमये कियन्तः उपपद्यन्ते ? भगवानाह-'गोयमा! जहन्नेणं एक्को चा, दो वा, तिन्नि वा, उक्कोसेण संखेज्जावा, असंखेज्जावा उववज्जति२' हे गौतम ! ते जीवा:
उत्पलवर्तिनो जघन्येन एको वा, द्वौं वा, त्रयो वा उत्पद्यन्ते उत्कृष्टेन संख्येया वा __ असंख्येया वा उपपद्यन्ते २, इति द्वितीयं परिमाणद्वारम् ।।
अथ तृतीयमपहारद्वारमाश्रित्य गौतमः पृच्छति-'तेणं भंते । जीवा समए समए अवहीरमाणा अवहीरमाणा केवइकालेणं अवहीरंति ?' हे भदन्त ! ते खलु
अब द्वितीय परिमाण द्वार को लेकर गौतम प्रभु से ऐसा पूछते हैं-'तेण भंते ! जीवा एगसमएणं केवड्या उववजति' हे भदन्त ! वे उत्पलस्थ जीव एक समय में कितने तक उत्पन्न हो सकते हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा' हे गौतम ! 'जहन्नेण एको वा. दोवा, तिन्नि वा, उक्कोसेण संखेज्जा वा उववजति' जघन्य से उत्पल में जीव एक भी उत्पन्न हो सकता है दो भी उत्पन्न हो सकते हैं और तीन भी उत्पन्न हो सकते हैं। उत्कृष्ट से उसमें संख्यात भी उत्पन्न हो सकते हैं और असंख्यात भी उत्पन्न हो सकते हैं। इस प्रकार से यह परिमाणद्वार है ।२। ____ अव गौतम तृतीय अपहारद्वार को लेकर प्रभु से ऐसा पूछते हैं'तेण भंते ! जीवा समए समए अबहीरमाणा अवहीरमाणा केवह. ન્દ્રિય પર્યાયમાં ઉત્પન્ન થઈ શકે છે. આ પ્રકારનું આ પહેલું ઉપપાતદ્વાર છે
___मी परिभाद्वारनी ५३५४! - गौतम स्वाभीनी प्रश्न..."तेण भंते ! जीवा एगसमएणं केवइया उववज्जति ?" मगवन्! पनी भ६२ मेर સમયમાં કેટલા જીવ ઉત્પન્ન થઈ શકે છે?
महावीर प्रभुन। उत्तर-" गोयमा । गौतम 'जहण्णेण एको वा, दोवा, तिन्निवा, उकोसेणं सखेज्जा वा, असंखेज्जा उववज्ज ति" ४ समयमा 64. લમાં ઓછામાં ઓછા એક જીવ પણ ઉત્પન્ન થઈ શકે છે, બે જીવ પણ ઉત્પન્ન થઈ શકે છે અને ત્રણ જીવ પણ ઉત્પન્ન થઈ શકે છે, અને વધારેમાં વધારે સંખ્યાત છે પણ ઉત્પન્ન થઈ શકે છે અને અસ ખ્યત જીવો પણ ઉત્પન્ન થઈ શકે છે આ પ્રકારનું આ પરિમાણ દ્વાર છે મારા
ત્રીજા અપહાર દ્વારની પ્રરૂપણ-આ વિશયને અનુલક્ષીને ગૌતમનો પ્રશ્ન"तेणं भंते ! जीवा समए समए अवहीरमाणा अवहीरमाणा केवई कालेणं अवहीर ति"