________________
२००
भगवतीसूत्रे
महर्द्धिको यावत् महासौख्यः, स खलु तत्र द्वात्रिंशतेा विमानावासशतसहस्राणाम् यावत् विहरति, एवं महार्दिको यावत् एवं महासौख्यः शक्रो देवेन्द्रो देवराजः, तदेवं भदन्त । तदेवं भदन्त ! | सू० १ ॥
इति दशमशतकस्य पष्ठोदेशः समाप्त |
टीका - पञ्चमोदेशे देवदेवी वक्तव्यता प्रतिपादिता, पष्ठोदेशेतु देवानां स्थानादिकं प्रतिपादयितुमाह-- 'कहि णं भंते इत्यादि । 'कहिं णं भंते ! सकस देविंदस्स देवरण्णा सभा सुहम्मा पण्णत्ता ?' हे भदन्त ! कुत्र खलु शक्रस्य देवेन्द्रस्य देवराजस्य सभा सुधर्मा प्रज्ञप्ता ? भगवानाह - 'गोयमा ! जंबु दीवे दीवे मंदरस पत्रयस्स दाहिणेणं इमीसे रयणप्पभाए, एवं जहा - रायप्प सेणइज्जे जात्र पंचवडेंसगा पण्णत्ता ?' हे गौतम! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे दशवें शतक के छठे उद्देशेका प्रारंभ देवावस्थानविशेपवक्तव्यता
'कर्हिणं भंते ! सक्कस्स देविंदस्स देवरण्णो' इत्यादि ।
टीकार्थ- पंचम उद्देशक में देव और देवी संबंधी वक्तव्यता कही जा चुकी है। अब इस छठे उद्देशक में उन देवों के स्थान आदिकी प्ररू पणा कही जा रही हैं - इसमें गौतम ने प्रभु से ऐसा पूछा है- 'कहिं णं in | सकस देविंदस्स देवरण्णो सभा सुहम्मा पण्णत्ता' हे भदन्त । देवेन्द्र देवराज शक की सुधर्मा सभा कहां कही गई है ? इसके उत्तर में प्रभु कहते हैं - 'गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेण हमसे रणपभाए एवं जहा रायप्पसेणइज्जे जाव पंच वडेंसगा छुट्टी उद्देशाने प्रारंभ— દેવાવસ્થાન વિશેષ વકતવ્યતા
" कहिणं भंते! सक्कस्स देविंदस्स देवरण्णो" इत्याहि. ટીકા”—પાંચમાં ઉદ્દેશામાં દેવ અને દેવી વિષયક વક્તવ્યતાનું પ્રતિપાદન કરવામાં આવ્યુ છે. હવે આ છઠ્ઠા ઉદેશામાં તે દેવાનાં સ્થાન આદિની પ્રરૂપણા કરવામાં આવે છે.
આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એવેા પ્રશ્ન પૂછે છે } "कहिं णं भते ! सकस्य देविंदस्स देवरण्णा सभा सुहम्मा पणत्ता ?” ભગવન્! દેવેન્દ્ર, દેવરાજ શકની સુધર્મો સભા કયાં આવેલી છે?
महावीर अलुना उत्तर- " गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्ख दाहिणेण इमीसे रयणप्पभाए एवं जहा रायप्पसेइज्जे जाव पंच वडें सगा पण्णत्ता"