________________
२९०
अथ एकादश शतकं प्रारभ्यते अथ एकादशशतकस्योद्देशकार्य संग्रहगाथा मूलम् -' उप्पल १, सालु २, पलासे ३, कुंभी ४,
लोग १०,
पउम ६, कन्नीय ७ | नलिण८, सिव ९, ssभिय १२, दसदोय एक्कारे ॥ सू० १॥
भगवती सूत्रे
छाया - उत्पलम्, १, शालूकम् २, पलाशः ३, कुम्भी ४, नालिकः ५ पद्मम् कर्णिका ७, नलिनम् ८ शिवराजर्षिः ९ लोकः १०, काल: ११ आलम्मिकः १२ दशद्वौ एकादशे | | ० १ ॥
,
टीका - दशमशतकस्यान्तेऽन्वद्वपाः मरूपिताः तेषां चान्तद्वीपानां वनस्पतिबहुलतया वनस्पतिविशेषप्रभृतिवस्तुस्वरूपं प्रतिपादयितुम् एकादशशतकस्य द्वादश देशका संग्रहगायामाह - ' उप्पल' इत्यादि उत्पलम्-उत्पलपदार्थ कमलविशेषविषये
प्रथमो शकः १,
नालीय ५, काला ११,
પણા કરવામાં આવી છે.
शालूकम्
ग्यारहवे शतकका प्रारंभ
इस शतक के उद्देशकों की अर्थ संग्रह गाथा इस प्रकार से हैउप्पल सालु पलासे कुंभी नाली य परमकनीय । नलिण सिव लोग काला-लंभिय दस दो य एक्कारे ॥
उत्पल १, शालूक २, पलाश ३, कुंभी ४, नालिक ५, पद्म ६, कर्णिका ७, नलिन ८, शिवराजर्षि ९, लोक १०, काल ११ और आलम्भिक १२, इस प्रकार से ये १२ उद्देशक इस ग्यारहवें शतक में कहे गये हैं । . टीकार्थ - कमल विशेष का नाम उत्पल है. इस सम्बन्ध में प्रथम અગિયારમા શતકના પ્રારંભ
આ શતકમાં કયા કયા વિષયની પ્રરૂપણા કરવામાં આવી છે, તે નીચેની સગ્રહગાથા દ્વારા પ્રકટ કરવામાં આવેલ છે.
८८
उप्पल सालु पलासे कुभी नाली य पउमकन्नीय । नलिण सिव लोग काला-लंभिय दस दोय एकारे ॥
अपक्ष (१)' शांसूर, (२) पलाश ( 3 ) हुली, (४) नासिङ (य) यद्म (६) डिंडा (७) नविन (८) शिवराजर्षि (2) सो (१०) आज अने (૧૧) આલમ્બિક. આ અગિયારમાં શતકમાં આ પ્રમાણે ૧૨ ઉદ્દેશાની પ્રરૂ.
ટ્રીફા ઉત્પલ એટલે ક઼મલ વિશેષ, પહેલા ઉદ્દેશમાં તેની પ્રરૂપમા