________________
प्रमेयचन्द्रिका टीका श०१० उ०६९०१ देवावस्थानविशेषनिरूपणम् २०१ -दक्षिणदिविभागे अस्याः रत्नप्रभायाः पृथिव्याः एवं-वक्ष्यमाणरीत्या यथा राजमश्नोये यावत-बहुसम यावत् भूमिभागात् उचे चन्द्रमूर्यग्रहगणनक्षत्र तारारूपाणां बहूनि योजनानि, बहूनि योजनशतानि, एवं बहूनि योजनसहस्राणि एवं बहूनि योजनशत महस्राणि बहयो योजनकोटयः, बढ्यो योजनकोटा कोटय ऊर्ध्व दूरं व्यतिव्रज्य, अत्र खलु सौधर्मो नाम कल्पः पज्ञप्तः इत्यादि राजप्रश्नीयमूत्रे विलोकनीयम्, तत्र पश्च अवतंसकानि अवतंस इव अवतंसकं श्रेष्ठमित्यर्थः, तानि महाविमानानि प्रज्ञप्तानि-कथितानि, ' तंजहा असोगवडेंसए, जाव मज्झे सोहम्मवडेंसए' तद्यथा-अशोकावतंसकम् यावत्-सप्तपर्णावतंसकम्, चम्पकावतंसकम्, आम्रावतंसझम्, मध्ये सौधर्मावतंसकंच, ‘से णं सोहम्मवडें सए महाविमाणे, अद्धतेरम य जोयणसयसहस्साई आयामविक्खंभेणं-' तत्खलु पण्णत्ता' हे गौतम! जंबूद्वीप नाम के द्वीप में सुमेरु पर्वत की दक्षिण दिशा में इस रत्नप्रभा पृथिवी के बहुसम और रमणीय भूमिभाग से ऊपर चन्द्र, सूर्य, ग्रह गण, नक्षत्र एवं तारा इनके बहुत योजनों, बहुत सैकडों योजनों, बहुत हजारों योजनों, अनेक लाख योजनों, अनेक करोडों योजनों एवं अनेक कोटाकोटी योजनों दूर पर सौधर्म नामका कल्प कहा गया है। इत्यादि कथन राजप्रश्नीय सूत्र में किया गया है सेो वहां देख लेना चाहिये । वहां पर सौधर्म देवलोक में पांच अवतसक श्रेष्ठ विमान कहे गये हैं। 'तं जहा' जो इस प्रकार से हैं-'असेागवडेंसए जाच मज्झे सेाहम्मवडेंसए' अशोकावतंसक यावत्-सप्तपर्णावत. सक, चम्पकावत सक, आम्रावतंसक और बीच में सौधर्मावतसक 'सेण साहम्मवर्डेसए महाविमाणे अद्धतेरस य जोयणसयसहस्साई - “હે ગૌતમ ! જ બૂઢીપ નામના દ્વીપના સુમેરુ પર્વતની દક્ષિણ દિશામાં આ રત્નપ્રભા પૃથ્વીના બહુ સમ અને રમણીય ભૂમિભાગની ઉપર ચન્દ્ર, સૂર્ય, શહગણ, નક્ષત્ર અને તારાઓ છે. ત્યાંથી અનેક એજન, અનેક સેંકડે એજન, અનેક હજાર એજન, અનેક લાખ એજન, અનેક કરોડ જન અને અનેક કેટકેટી પેજન દૂર સૌધર્મ નામનું કલ્પ આવેલું છે– ” ઈત્યાદિ કથન રાજપ્રશ્નીય સૂત્રમાં કહ્યા અનુસાર સમજવું, તે સૌધર્મ દેવલોકમાં પાંચ भवत'- श्रेष्ठ विभान छ " तजहा "ते विमानानां नाम नीचे प्रमाणे " असागवडेंसए, जाय मज्झे सेोहम्मवडे सए" (१) म तस, (२) सोपवित स४, (3) A५४ात स४, (४) मामात अने () मध्यमा से सीधावत'. ' सेणं सेोहम्मवडे सए महाविमाणे अद्धतेरस य जोयण
भ० २६