________________
भगवतीस्त्र अथ सप्तमोद्देशकः प्रारभ्यते ।
अष्टाविंशत्यन्तरद्वीपवक्तव्यता। मूलम्-'कहिणं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामंदीवे पण्णत्ते? एवं जहा जीवाभिगमे तइयपडिवत्तीए तहेव निरवसेसं जाव सुद्धदंतदीवो त्ति । एए अट्ठावीसं उद्देसगा भाणियवा, सेवं भंते ! सेवं भंते ! ति जाव विहरइ ॥सू०१॥
इइ दसम सयं समत्तं छाया--कुत्र खलु औतरिकाणाम् एकोरुकमनुष्याणाम् एकोस्कद्वीपो नाम द्वीपः प्रज्ञप्तः ? एवं यथा जीवाभिगमे तृतीयप्रतिपत्तौ तथैव निरवशेपं यावत् शुद्धदन्तद्वीपइति, एते अष्टाविशतिः उद्देशका भणितव्या। तदेवं भदन्त ! तदेवं भदन्त ! इति यावत् विहरति ।। सू०१॥
टीका--पष्ठोद्देशके सुधर्मासभायाः प्ररूपितत्वेन तस्याश्च आश्रयविशेप. स्थानरूपत्वेन तदधिकारात् आश्रयविशेषस्थानरूपान् उत्तरद्वीपाभिधान् मेरूतरदिग्वति शिखरिपर्वते वर्तमानान् लवणसमुद्रान्तर्वर्तिनोऽष्टाविंशति संख्यकान् अभिधातुमिच्छु रप्टाविंशतिमुद्देशकान् प्राह-'कहिण भते' इत्यादि,
सातवें उद्देशेका प्रारभ 'कहिं णं भंते ! उत्तरिल्लाण एगोरुपमणुस्साणं' इत्यादि । टीकार्थ-सूत्रकार ने छठे उद्देशक में सुधर्मा सभा का प्ररूपण किया है. यह सुधर्मासभा आश्रय विशेष स्थानरूप है. इस अधिकार से आश्रय विशेष स्थानरूप अन्तर्वीपों का जो कि मेरु पर्वत की उत्तर दिशा में वर्तमान शिखरि पर्वत पर हैं और लवण समुद्र के भीतर है एवं संख्या में जो अट्ठाइस २८ है. वर्णन करते हैं-इसमें गौतम ने
સાતમા ઉદ્દેશાને પ્રારંભ– " कहिणं भंते ! उत्तरिल्लाणं एगोरुयमणुस्साणं " साहि.
ટીકાર્થ– સૂત્રકારે છક્કા ઉદ્દેશામાં સુધર્મા સભાની પ્રરૂપણ કરી છે. તે સુધર્માસભા અશ્રય વિશેષ સ્થાનરૂપ છે આ સંબંધને અનુલક્ષીને હવે સૂત્રકાર આશ્રયવિશેષ સ્થાનરૂપ અન્તદ્વીપ અને તેમની સંખ્યા ૨૮ અઠયાવીસની છે કે જે મેરુપર્વતની ઉત્તરદિશામાં રહેલા શિખર પર્વત પર છે, અને લવણસમુદ્રની અંદર છે, તેમની પ્રરૂપણ કરે છે. એવાં ૨૮