________________
प्रमेयचन्द्रिका टीका श०१० उ०५ सू०२ चमरेन्द्रादीनामग्रमहिषीनिरूपणम् १९३ शक्रस्य खलु देवेन्द्रस्य देवराजस्य लोकपालानां मध्ये सोमस्य महाराजस्य लोकपालस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? इति पृच्छा, भगवानाह - 'अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ' हे आर्याः शक्रलेाकपालसेामस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, 'तंजहा - रोहिणी १ मदणा २ चित्ता ३, सोमा ४, तद्यथारोहिणी १, मदना २ चित्रा ३, सोमा ४, । ' तत्थणं एगमेगाए देवीए० सेसंजहा चमरलोगपालाणं' तत्र खलु चतसृषु अग्रमहिषीषु एकैकस्या देव्याः एकैक देवी सहस्रं परिवारः प्रज्ञप्तः, शेषं यथा चमरलेाकपालानां प्रतिपादितं तथैवात्रापि प्रतिपत्तव्यम्, तथा च ताभ्यश्चतसृभ्योऽग्रमहिषीभ्यः एकैका अग्रमहिषी अन्यत् एकैकं देवीसहस्र परिवारं विकुर्वितुं प्रभुः, एवमेवोक्तरीत्या सपूर्वापरेण चत्वारि देवी सहस्राणि परिवारः, तदेतत् त्रुटिकं नाम वर्ग इत्यादिकं स्वयम्hs अग्गमहिसीओ पण्णत्ताओं' हे भदन्त । देवेन्द्र देवराज शक्र के सोम लोकपाल की कितनी पट्टदेवियां कही गई हैं ? इसके उत्तर में प्रभु कहते हैं- 'अजो ! चत्तारि अग्गमहिसीओ पण्णत्ताओं' हे आर्यो ! शक्र के लोकपाल सोम की चार पट्टदेवियां कही गई हैं । 'त' जहां' जो इस प्रकार से हैं - ' रोहिणी, मदणा, चित्ता, सोमा' रोहिणी, मदना, चित्रा और सोमा 'तत्थ णं एगमेगाए देवीए० सेसं जहा चमरस्स लोगपालाणं' इनमें से एक एक देवी का देवी परिवार एक २ हजार का कहा गया है। बाकी का और सब कथन चमर के लोकपालों के जैसा यहाँ पर लगा लेना चाहिये । इस प्रकार से इन चार अग्रमहिषियों में से प्रत्येक अयमहिषी में ऐसी शक्ति है कि यदि वे चाहे तो इनके अतिरिक्त और भी १-१ हजार देवी परिवार की विकुर्वणा कर सकती है । कइ अग्गमहिसीओ पण्णत्ताओ" हे भगवन् ! देवेन्द्र, देवरान शहना सो उपास સેામ મહારાજને કેટલી અગમહિષીએ કહી છે ?
महावीर प्रसुना उत्तर- " अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ " હું આÜ! શકના લેાકપાલ સામ મહારાજને ચાર અથમહિષીએ કહી છે. " तंजहा " तेभनां नाम या प्रमाणे छे -“ रोहिणी, मदणा, चित्ता, सोमा " (१) रोहिणी, (२) भहना, (3) चित्रा अने (४) सोभा. “ तत्थणं एगमेगाए देवीए सेसं जहा चमरस्त लोगपालाणं " यभरना सोयासनी अश्रमद्विषीमानी જેમ સામ લેાકપાલની અગ્રમહિષીઓના એક એક હજાર દેવીઓના પરિવાર કહ્યો છે. તે પ્રત્યેક અથમહિષી પેતપેાતાની વૈકિય શક્તિ વડે ખીજી એક એક હજાર દેવીઓનુ નિર્માણ કરી શકે છે. આ રીતે શકના લેાકપાલ સેક્રમના
भ० २५