________________
१९४
भगवती सूत्रे
हनीयम् | नवरं सयंपर्भे विमाणे, समाए सुहम्माए, से मंसि सीहासणंसि, सेसं तं चेत्र' नवरं - विशेषस्तु स्वयंभे विमाने, सभायां सुधर्मायां, सोमे सिंहासने इति वक्तव्यम्, शेषं तदेव चमरलोकपालवदेवाच सेयम्, 'एवं जाव वेसमणस्स, नवरं विमाणाई जहा तइयसए' एवम् उक्तरीत्या यावत् - यमस्य वरुणस्य, वैश्रवणस्यच अवशिष्टस्य शक्रलेाकपालत्रयस्यापि एकैकस्य चतस्रः चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, शेषं सर्वं चमरलेाकपालत्रयवदेवाव से यम्, नवरं - विशेषस्तु तेषां विमानानि यथा तृतीयशतके प्रथमे | देश के प्रतिपादितानि तथैवात्रापि प्रतिपत्तव्यानि तत्र सोमस्य स्वयंप्रभं विमानं प्रोक्तमेव शेषाणां त्रयाणां यमवरुणवैश्रवणानां इस प्रकार साम लोकपाल का देवी परिवार कुल चार हजार का है। यह इसका त्रुटिक है । इत्यादि और सब कथन अपने आप जान लेना चाहिये । 'नवरं सयंपभे विमाणे सभोए सुहम्माए सोमंसि सीहास -
सि, सेसं तं चेव' चमर लोकपाल की अपेक्षा इस लोकपाल के प्रकरण में ऐसा कथन करना चाहिये कि इसका विमान स्वयंप्रभ है उसमें सुधर्मा नामकी एक सभा है और उस सभा में सोम नामका इसका सिंहासन है । बाकी का और सब कथन चमर लोकपाल के जैसा समझ लेना चाहिये । ' एवं जाव वेसमणस्स, नवरं विमाणाई जहा तहयसए' इसी प्रकार का कथन यावत्-यम, वरुण, और वैश्रमण-इन अवशिष्ट तीन इन्द्रके लोकपालों के विषय में भी जानना चाहिये - अर्थात् इनमें एक २ लोकपाल की चार चार पट्टदेवियां है । इत्यादि और सब इनके विषय का कथन चमर लोकपाल त्र्य की तरह समझ लेना चाहिये ।
૪૦૦૦ દૈવીએના પિરવાર છે. તેને સેામલેાકપાલતુ' ત્રુટિક કહે છે. બાકીનુ समस्त प्रथन यभरना सोयासना उथन अनुसार समन्वु "नवर" परन्तु ते ¥थन १२तां या उथनमा भेटली विशेषता छे ! "सयंपभे विमाणे, सभाए सुम्माए, सोमंसि सीहासणंसि, सेसं तं चेव " शकुना सोम्यास सोमभडाराજના વિમાનનું નામ સ્વયંપ્રભ વિમાન છે, તેમની સભાનું નામ સુધર્મો સભા છે અને સિંહાસનનુ' નામ સેામ સિંહાસન છે. ખાકીનુ સમસ્ત કથન ચમરના લેાકપાલાના કથન પ્રમાણે જ સમજવું'.
""
एवं जाव वेसमणस्स, नवर विमाणाई जहा तइयसए" ४ प्रहारनु કથન યમ, વરુણ અને વૈશ્રવણુ નામના ખાકીના ત્રણ લેાકપાલે વિષે પશુ સમજવુ. એટલે કે તે દરેક લેાકપાલને પણ ચાર ચાર પટ્ટદેવીએ છે અને તે પ્રત્યેક પટ્ટદેવીના ૧૦૦૦-૧૦૦૦ ના દેવીપરિવાર છે, ઇત્યાદિ કથન ચમના લેકપાલાના કથન પ્રમાણે સમજવું. પરન્તુ આ કથનમાં વિમાનેાના