________________
मेद्रिकाटीका श०१० ४०५ सू०२ चमरेन्द्रादीनामग्रमष्टिषोनिरूपणम् १८३ परिवार विकुर्वितुं प्रभुः इत्यादिबोध्यम् । एवं महापुरिसस्स वि' एवं पूर्वोक्तरीत्या महापुरुषस्यापि चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, इत्यादि सर्वे स्वयमूहनीयम् | स्थविराः पृच्छन्ति 'अतिकायस्स णं पुच्छा' हे भदन्त ! अतिकायस्य खलु महोरगेन्द्रt कति अग्रमहिष्यः प्रज्ञप्ताः ? भगवानाह - 'अज्जो ! चत्तारि अग्गमडिसीओ पण्णत्ताओ' हे आर्याः ! अतिकायस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, 'तंजहा - अयंगा १, भुयंगवइ २, महाकच्छा ३, फुडा ४, ' तद्यथा - भुजङ्गा १, भुजङ्गवती २, महाकच्छा ३, स्फुटाच ४, तत्थ णं एगमेगा एक सेसं तंचेच' तत्र खलु चतसृषु मध्ये एकैकस्या अमहिया एकैकं देवीसहस्रं परिवारः प्रज्ञप्तः, शेषं तदेव पूर्वोक्तकालादिवदेवावसेयम् तथाच एकैका देवी एकैकं देवीसहस्रं परिवारं विकुर्वितुं
कर सकती है । इत्यादि सब आगे का कथन काल के प्रकरण में जैसा कहा गया है वैसा जानना चाहिये. 'एवं महापुरिसस्स वि' इसी प्रकार का कधन महापुरुष के संबंध में भी कर लेना चाहिये । अब स्थविर प्रभु से ऐसा पूछते हैं - 'अतिकायस्स णं पुच्छा' हे भदन्त ! महोरगेन्द्र अतिकाय के कितनी अग्रमहिषियां कही गई हैं ? उत्तर में प्रभु कहते हैं'अजो! चत्तारि अग्गमहिसीओ पण्णत्ताओ' हे आप ! महोरगेन्द्र अतिकाय के चार अग्रमहिषियां कही गई हैं । 'तं जहा ' जो इस प्रकार से हैं- 'भुयंगा, भुयंगवई, महाकच्छा, फुडा' भुजंगा १, भुजङ्गवती २, महाकच्छा ३, और स्फुटा ४, 'तत्थ णं एगमेगाए० सेसं तं चेव' इन चार अग्रमहिषियों में से एक अग्रमहिषी का देवी परिवार एक २ हजार का है । इत्यादि और सब कथन इसका काल प्रकरणोक्त कथन પેાતાની વિધ્રુવ ણા શક્તિ વડે ખીજા એકએક હજાર દેવીઓના પરિવારની વિકૃણા કરી શકે છે. ખાકીનુ* સમસ્ત કથન પિશાચેન્દ્ર કાળના કથન અનુસાર સમજવું. 'एव महापुरिसस्स वि " मेन अारनु उथन महापुरुषने विषे पशु समन्वु. स्थविरोना प्रश्न-“ अतिकायस्स ण भंते! पुच्छा " हे भगवन् ! भार ગેન્દ્ર અતિકાયને કેટલી અગ્રસહિષીએ કહી છે ? મહાવીર પ્રભુના ઉત્તર" अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ' હું આર્ચી ! મહારગેન્દ્ર અતિકાયને ચાર અગ્રમહિષીએ કહી છે. तं जहा " तेभनां नाम नीचे प्रभाणे छे–“ भुयगा, भुय गवई, महाकच्छा, फुडा ” (१) लुगा, (3) सुभगपती, (3) भाछ भने (४) स्टुटा " तत्थणं एगमेगाए० सेस तचैव " ते પ્રત્યેક અગ્રમહિષીને એક એક હજાર દેવીઓના પરિવાર છે તે પ્રત્યેક દેવી પેાતાની વિકુવા શક્તિ વડે ખીજા એક એક હજાર દેવીઓના પરિવારનુ નિર્માણ કરી શકે છે. ખાકીત્તુ સમસ્ત કથન પિશાચેન્દ્ર કાળના કથન પ્રમાણે સમજવું,
66
"
61