________________
प्रमेयचन्द्रिका टीका श०१० ३०५ सू० १ चमरेन्द्रादीनाथ अग्रमहिषोनिरूपणम् १४३ अन्यानि अष्टाष्टदेवी सहस्राणि परिवारं विकुर्वितुम् । एवं विकुर्वणे कृते सति सपूर्वाऽपरेण - पूर्वापरहितेन एकैकदेव्या अष्टाष्ट अन्यानि देवीसहस्राणि परिवारतया त्रिकुर्वतीनां पञ्चानाम् अष्टभिर्गुणिते सर्वसमेलनेन चत्वारिंशद् देवीसहस्राणि भवन्ति तदेवर- त्रुटिकं नाम वर्ग उच्यते, वैक्रियकृत देवीशरीराणां समूहः त्रुटिक शब्देन उच्यते, स्थविराः पृच्छन्ति-' पभूणं भंते ! चमरे असुरिंदे असुरकुमारराया चमरचंचाए रायढाणीए, सभाए सोहन्याए चमरंसि सीहासणंसि तुडिएण सद्धि दिव्वाई भोग भोगाई नमाणे विहरितए !' हे भदन्त ! प्रभुः समर्थः खलु किस् चमरः असुरेन्द्र', अमुरकुमारराजः चमरचञ्चायां राजधान्यां सभायां सुधर्मायाम् चमरे - सिंहासने त्रुटिकेन वैक्रियकृत देवीसमूहेन सार्द्धम्, दिव्यान् भोगभोगान्, भोगः स्त्रीशरीर, तदुपयोगितया भोगाः मनोज्ञस्पर्शादयः भोगभोगाः तान् यद्वा भोग्य भोगान् - भोक्तुं योग्या भोग्यास्तेषां भोगास्तान् भुञ्जान:- विहर्तुम् ? भगवाएक एक अग्रमहिषी अन्य आठ २ हजार देवी परिवार को अपनी विकुर्वणा शक्ति द्वारा निष्पन्न कर सकने में समर्थ है। इस प्रकार से इन पांच अग्रमहिषियों का देवी परिवार ४० हजार का हो जाता है । इस प्रकार चालीस हजार देवी परिवार का नाम शुटिक है। इसका दुसरा नाम वैक्रियकृत देवी शरीरों का समूह भी है । जय स्थविर प्रभु से ऐसा पूछते हैं- 'एभू णं' भते । चमरे अनुरिंदे असुकुमारराया चरचंचाए रायहाणीए सभाए सोहम्माए चमरंनि सीहासनि डिएण सद्धिं दिव्वाई भोगाभोगाई भुंजमाणे विहरित' हे भदन्त । असुरेन्द्र अलुरकुमारराज चमर अमरचं चाराजधानी में सुधर्मा सभा में मरसिंहासन पर बैठ कर ४० हजार वैक्रिय शरीरकून देवीमहरूप त्रुटिक के साथ क्या दिव्य भोग भोगों को भोग सकने में समर्थ होता
આઠ હજાર અન્ય દેવીએતુ' નિર્માણ કરવાને સમથ' હાય છે. આ રીતે તે પાંચે અગ્રમહિષીગ્માના દેવીપરિવાર ૪૦ હજારના થાય છે. આ ૪૦ હજાર દેવીપરિવારને વ્રુદ્રિક કહે છે. તેઢું બીજુ નામ વૈક્રિયકૃત દેવી શરીરના
"(
સમૂહ ” પણ છે
स्थविरोना प्रश्न -" पभूणं भंते । चमरे असुरिंदे असुरकुमारराया चमरचाए रायहाणीए सभाए सोहम्माए चमरंसि मीहाससि तुडिएणं सद्धि दिव्वाई भोगभोगाइ भुंजमाणे विहरित्तए ? " हे भगवन्! शु असुरेन्द्र, सुरमा २०४ ચમર પેાતાની ચમરચચા રાજધાનીની સુધર્માંસભામા ચમર નામના સિંહાસન પર બેસીને ૪૦ હાર વૈક્રિયશરીર ધારી દેવીઓના સમૂહ સાથે (ત્રુટિક સાથે ) દિવ્ય ભાગે ભેગવી શકે છે ખરા ?