________________
भगवती
1
वक्तव्यमितिभावः । ' एवं वेसमणस्स वि, नवरं वेसमणाए रायहाणीए, सेसं तंचेव नो चेवणं मेहुणवत्तियं' एवं सोमयमवरुणलोकपालवदेव वैश्रवणस्यापि चतुर्थलोकपालस्य चतस्रः अग्रमहिष्यः मज्ञप्ताः, तत्र च एकैकस्याः देव्याः एकैकं देवीसहस्रं परिवारः । प्रभुश्च खलु ताभ्यः एकैका देवी अन्यत् एकैकं वैक्रियं देवीसहस्रं परिवारं निष्पादयितुम् इत्यादिकं पूर्ववदेव बोध्यम्, नवरं पूर्वापेक्षया विशेषस्तु तत्तन्नाम राजधानीस्थानेऽत्र वैश्रवणायां राजधान्यामिति वक्तव्यम्, शेषं तदेव सोमादिलोकपालवदेव यावत् चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य वैश्रमणो नाम महाराजो लोकपालो वैश्रवणायां राजधान्याम्, सुधर्मायां सभायाम्, वैश्रमणे सिंहासने टिकेन सार्द्धम् अन्यैश्च बहुभिः देवैश्व देविभिथ संपरिवृतो है कि वरुण की राजधानी वरुणा है 'एवं वेसमणस्स वि, नवरं वेसमणाए रायहाणीए, सेसं तं चैव नो चेव णं मेहुणवत्तियं' इन चतुर्थ लोकपाल वैश्रमण की भी सोम, यम, वरुण की तरह चार अग्रमहिषियाँ कही गई हैं। इन प्रत्येक अग्रमहिषियोंका देवी परिवार १ - १ हजार देवियों का है. अर्थात् इनमें से १-१ देवी एक एक हजार देवियोंकी निष्पत्ति अपनी विक्रिया शक्ति से कर सकती है. इत्यादि सब कथन पूर्वोक्त जैसा जानना चाहिये. यदि कोई विशेषता है तो राजधानी के नाम की अपेक्षा से है. क्योंकि यहां वैश्रमण राजधानी है। तात्पर्य कहने का यह है कि जब ऐसा प्रश्न किया जावे कि "असुरेन्द्र असुरकुमारराज चमर के जो वैश्रमण लोकपाल है वह वैश्रमणा राजधानी में सुधर्मासभा में वैश्रमण सिंहासन पर अपने देवीवर्ग के साथ अनेक
१६२
" एवं वेसमणस्स वि, नवर वेसमणाए रायहाणीए, सेसं तं चेव, नो चेव णं मेहुणवत्तिय " थोथा सोम्यास वैश्रभने पशु यार अग्रमहिषीया छे. ते પ્રત્યેક અગ્રમહિષીના દેવીપરિવાર એક એક હજાર દેવીએના કહ્યો છે. એટલે તે પ્રત્યેક દેવી પાતાની વૈક્રિયશક્તિથી ૧૦૦૦-૧૦૦૦ દેવીઓનુ નિર્માણુ કરી શકે છે, ઇત્યાદિ કથન સેામલેાકપાલની અગ્રમહિષીઓના કથન પ્રમાણે સમજવું, સેમ લેાકપાલના કથન કરતાં અહીં એટલી જ વિશેષતા છે કે વૈશ્રવણ લે।૪પાલની રાજધાનીનું નામ વૈશ્રવણા છે. કહેવાનુ તાત્પય' એ છે કે સેામલેાકપાલની અપેક્ષાએ જેવા પ્રશ્નોત્તરા આગળ આપ્યા છે, એવા પ્રશ્નોત્તરેા અહી પણુ ગ્રહેણુ કરવા જેમ કે .
પ્રશ્ન- શુ વૈશ્રવણ લેાકપાલ પેાતાની વૈશ્રવણા રાજધાનીની સુધર્માંસભામાં વૈશ્રવણુ સિંહાસન પર વિરાજમાન થઇને, પાતના અનેક અસુરકુમાર દેવા અને