________________
"
प्रमेयचन्द्रिका टीका श०१० उ०५ सू०१ चमरेन्द्रादीनाम् अग्रमहिषीनिरूपणम् १४७ लोकपालैः, पञ्चभिः अग्रनहिपीभिः सप्तभिः अनीकैः सप्तभिः अनीकाधिपतिभिः चत्वारिंशता आत्मरक्षकदेवसहस्रैः 'अन्नेहिं च बहूर्हि असुरकुमारेहिं देवेडिय सद्धिं संपरिवुडे महयाहय जाव भुंजमाणे विहरित्तए' अन्यैश्च बहुभिः असुरकुमारैः, देवैश्व, देवीभिश्च सार्द्ध' संपरिवृतः - सहितः सन् महता - बृहता, अहत- यावत्नाट्यगीतवादिततन्त्रीतलताल टितघनमृदङ्ग पटुमवादितरवेण -- अहतानि - अच्छि - न्नानि आख्यानकप्रतिबद्धानि वा यानि नाट्यगीतवादितानि तेषां तन्त्रीतलतालानां च शेपत्रुटितानां च घनमृदङ्गस्य च मेघसदृशध्वनिकारक मर्दलस्य, पटुना - निपुणेन पुरुषेण प्रवादितस्य यो रवः - शब्दः स तथा तेन तत्पूर्वकमित्यर्थः दिव्यान् यावत् चार लोकपालों के साथ, पांच अग्रमहिषियों के साथ, सोत अनीकों के साथ, सात अनीकाधिपतियों के साथ ६४ हजार आत्मरक्षक देवों के साथ, तथा 'अन्नेहिं च पहूहिं, असुरकुमारेहिं देवेहि य देवीहिय सद्धि संपरिवुडे महया हम जाव भुंजमाणे विहरित्तए' अन्य अनेक असुरकुमार देवों के साथ और देवियों के साथ घिरा हुआ होकर अर्थात् इनके सब के साथ से युक्त होकर बड़े २ अहत-अच्छिन बीच में भंग नहीं होने वाले अथवा कथाओं के सिलसिले से युक्त हुए ऐसे यावत्-नाटय, गीत संबंधी बाजों के तथा तंत्री तल तालों के तथा और भी त्रुटि के-बाजों के तथा मेघ की जैसी ध्वनिवाले मृदंग के, कि जो पहृत ही वाद्यविद्या में निपुण देव द्वारा बजाया जाता था नादों के साथ २ दिव्य भोग भोगों को भोगने के लिये समर्थ है अर्थात् ६४ हजार सामानिक देवों आदिकों से घिरा हुआ वह चमर बड़े २ मनोहर नाटकों को देखने में एवं सुन्दर जिनमें विविध प्रकार के बाजे
८८
હિષીએની સાથે, સાત અનીકેાની સાથે, સાત અનીકાધિપતિએ સાથે ૬૪ હજાર આત્મરક્ષક દેવાની સાથે, તથા अन्नेहिं च बहूहिं असुरकुमारेहिं देवेहि य देवीहि यखद्धि स परिवुडे महया हय जाव भुजमाणे विहरित्तए " अन्य અનેક અસુરકુમાર દેવે! અને દેવીએની સાથે ( એટલે કે તે બધાંના સ ગથી યુક્ત થઈને) ભવ્ય અને અચ્છિન્ન ( વચ્ચે ભ ગ ન પડે એવાં-કથાઓના ક્રમથી युक्त शेवां) नाटी, गीता, वानित्रा (भेघना नेवा नाहवाजां गृह गो, वीया, કરતાળ આદિ વિવિધ વાજિત્રા) આદિના મધુર નાદો સાંભળી શકે છે. કહેવાનું તાત્પર્ય એ છે કે અસુરેન્દ્ર ચમર પેાતાના ૬૪ હજાર સામાનિક દેવા આદિના સમૂહથી વીંટળાઇને મનેાહર નાટકા દેખે છે, વિવિધ પ્રકારનાં વાદ્યસંગીતની સાથે મધુર ગીતા સાંભળે છે તે દરેક વાદ્ય, વાદ્યવિદ્યામાં નિપુણ દેવા દ્વારા વગાડ