________________
प्रमेयचन्द्रिका टीका श०१० उ०४ सू०१ चमरेन्द्रादी त्रास्त्रिशक निरूपणम् १२५
पतयः श्रमणोपासकाः यथाचमरस्य यावत् परिवसन्ति, आढयाः यावत् दीप्ताः यावत् बहुजनैरपरिभूताः अभिगतजीवाजीवाः, उपलब्ध पुण्यपापाः यावत्-विहरन्ति, ' तरणं वायत्ती संसहाया गाहात्रई समणोवासगा पुचि पि, पच्छावि उग्गा, उमविहारी, संविग्गा, संविग्गविहारी, बहूई वासाइ समणोवासगपरियागं पाउणित्ता' ततः खलु त्रयस्त्रिंशत् सहायाः, गाथापतयः श्रमणोपासकाः पूर्वमपि, पश्चादपि उपाः- भावतः उदात्ताः श्रावकाचारेण उत्कृष्टाः उग्रविहारिणः उदात्ताचाराः सदनुष्ठानत्वात्, संविग्नाः - वैराग्यसम्पन्नाः मोक्षमाप्त्यर्थं व्यवाः, संसारकान्तारपरिभ्रमणarat वा, संविग्नविहारिणः- संविग्नविहारः-संविग्नानुष्ठानमस्ति येषां ते तथाविधा', बहूनि अनेकानि वर्षाणि श्रमणोपासकपर्यायं श्रावकाश्रमणोपासक श्रावक रहते थे. जैसा इनका वर्णन चमर के प्रकरण में किया गया है वैसा ही यहां पर इनका वर्णन जानना चाहिये. अर्थात् ये सब के सब आढ्य - धनिक, यावत्-दीस और बहुजनों से भी अपरिभूत थे । जीव और अजीव तत्वोंके ये जानने वाले थे, पुण्य और पाप के फल पर इन्हें पूर्ण श्रद्धा थी. 'तएण तायत्तीस सहाया गाहावई मोवासा पुत्र पि, पच्छा वि, उग्गा, उग्गविहारी, संविग्गा, संविग्गविहारी, बहई वासाई समणोवासगपरियागं पाणिता' उन ३३ सहायक श्रमणोपासक श्रावकोंने पहिले भी और पीछे भी उग्र भाव से उदात्त - श्रावकाचार से उत्कृष्ट, उग्रविहारी - सदनुष्ठान वाले होने के कारण उदान्ताचार वाले, संविग्न-वैराग्यसंपन्न - मोक्षाभिलाषी अथवा संसाररूपी कान्तार में परिभ्रमण करने से भयभीत संविग्न
८८
રહેતા હતા. ચમરના પ્રકણમાં કાકીનિવાસી ૩૩ શ્રમણેાપાસકેાનુ જેવુ વર્ણન કરવામાં આવ્યુ છે, એવુ' જ આ ૩૩ શ્રાવકાનુ... પણ વર્ણન સમજવું એટલે કે તેએ ધનાઢ્ય હતા, દીસ હતા અને અતિશય પ્રભાવશાળી હતા. ઘણા લોકો મળીને પશુ તેમને પરાભવ કરવાને અસમર્થ હતા તેમે જીત્ર અને અજીવ તત્ત્વાના જ્ઞાતા હતા, પાપ અને પુણ્યના ફળને જાણનારા હતા. तएण तायत्तीस सहाया गाहावई समणोवासगा पुव्विं वि, पच्छा वि, उग्गा, विहारी, सविग्गविहारी, बहूइ वासाई समणोवासगपरियाग पाउणित्ता " ते ५२સ્પરના સહાયક ૩૩ શ્રમણેાપાસક શ્રાવકાએ છત્રન પન્ત ઉદાત્ત ભાવપૂર્વક શ્રાવકેાના આચારેનું ઉત્કૃષ્ટરૂપે પાલન કર્યું. તેએ સ’વિગ્ન-સ’સારીરુ, સ’સાર રૂપી કાનનમા પરિભ્રમણ કરવાના ડરથી ભયભીત થયેલા હતા, તેથી તેઓ વૈરાગ્ય ભાવમાં વિચરનારા હતા. પૂર્વોક્ત કાક'ક્રીનિવાસી શ્રકેાની જેમ પાછળથી તેઓ શિથિલાચારી બની ગયા ન હતા, ઘણાં વર્ષોં સુધી તેમણે શ્રમણેાપાસક પર્યાયનું