________________
११२
भगवतीसूत्रे यथाच्छन्दविहारिणः-आजन्मापि स्वेच्छाचाराः, वहूनि वर्षाणि श्रमणोपासकपर्याय श्रावकाचारम् पालयन्ति, 'पाणित्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेंति,
सेत्ता तीसं भत्ताई अणसणाए छेदेति' वहूनि वर्षाणि श्रावकपर्यायं पालयित्वा अर्द्धमासिक्या संलेखनया आत्मानं जूपयन्ति-भावयन्ति, जूपयित्वा अर्द्धमासिक्या संलेखनया आत्मान भावयित्वा, त्रिंशद्भक्तानि अनशनतया छिन्दन्ति, 'छेदेता तस्स ठाणस्स अणालोइयपडिकंवा कालमासे कालं किचा, चमरस्स अमरिंदस्स असुरकुमाररन्नो तायत्तीसगदेवत्ताए उपबन्ना' त्रिंशद्भक्तानि अनशनतया छित्वा तस्य स्थानस्य अनालोचितप्रतिक्रान्ताः-आलोचनप्रतिक्रमणरहिताः आलोचना. दिकमकृत्वैव कालमासे मरणसमये कालं कृत्वा चमरस्य असुरेन्द्रस्य असुरकुमार. राजस्य त्रायस्त्रिंशकदेवतया उपपन्नाः। श्यामहस्ती पृच्छति-'जप्पभिई च णं तरह के स्वेच्छाचारी बन गये. इसी स्थितिमें इन्होंने अनेक वर्षों तक श्रमणोपासक पर्यायका पालन किया. 'पाणित्ता अद्धमासियाए संलेहणाए अत्ताण झूसे ति, झूसित्ता तीस भत्ताई अणसणाए छेदेति' बाद में इन्होंने इसी अवस्थामें अर्द्धमासिकी-१५-दिन की संलेखना धारण की और उसमें रहकर ३० तीस भक्तोंका अनशन द्वारा छेदन किया 'छेदेत्ता तस्ल ठाणस्स अणालोइयपडिकतो कालपासे काल किचा चमरस्स असुरिंदस्त असुरकुमाररन्नो तायत्तीसगदेवत्ताए उववन्ना' छेदन करके मरते समय इन्होंने अपने उस पापस्थान की आलोचना प्रतिक्रमण नहीं किआ और विना आलोचना प्रतिक्रमण के ये काल अवसर काल कर असुरेन्द्र अस्तुरकुमारराज चमरके ये सय के सब त्रायस्त्रिंशक देवरूप से उत्पन्न हो गये, इस प्रकार से इन्द्रभूति અનેક વર્ષ પર્યત આ રીતે શ્રમણોપાસક પર્યાયનું વ્યતીત કરીને તેમણે "पाउणित्ता अद्धमासियाए सलेहणाए अत्ताण झूति, झूसित्ता तीस भत्ताई अणसणाए छेति" सन्ताजे मामासना सथा। ध्या. सथा। ४२ मनशन द्वारा ૩૦ ભકતોનું છેદન કર્યું (૧૫ દિવસ પર્યત આહારને ત્યાગ કર્યો) "छेदत्ता तस्स ठाणस्स अणालोइयपडिकता कालमासे काल किच्चा चमरस्स असुररिंदस्स असुरकुमाररणो तायत्तीसगदेवत्ताए उववन्नो" ५ सन्ताणे તેમણે તે પાપસ્થાનકની આલોચના કરી નહીં અને પ્રતિક્રમણ પણ કર્યું નહીં. આવી સ્થિતિમાં કાળને અવસર આવતા કાળ પામીને તેઓ અસરેન્દ્ર, અસુરકુમારરાય ચમરના ૩૩ ત્રાયશ્ચિંશક દેવો રૂપે ઉત્પન્ન થયા છે.
ગૌતમસ્વામીની આ પ્રકારની વાત સાંભળીને શ્યામહસ્તી અણગારે तभर मा प्रभारी प्रश्न पूछया-" जप्पभिई च ण भते ! कायंदगा तायत्तीस