________________
११४
भगवती सूत्रे
सन् शङ्कितः संशयापन्नः, काङ्क्षितः - आकाङ्क्षायुक्तः, विचिकित्सितः - विचिकित्सापन्नः उत्था उत्थानेन उत्तिष्ठते 'उट्ठाए उडेत्ता सामहत्थिणा अणगारेण सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छ ' उत्थया उत्थानेन उत्थाय श्यामहस्तिना अनगारेण सार्द्ध यत्रैव श्रमणो भगवान् महावीर आसीत् तत्रैवउपागच्छति, 'उत्रागच्छित्ता समणं भगवं महावीरं बंद णमंस, वंदित्ता, णमंसित्ता एवं वयासी' - उपागत्य श्रमण भगवन्तं महावीरं वन्दते, नमस्यति, वन्दि - त्वा नमस्त्विा एवं वक्ष्यमाणप्रकारेण अवादीत् - 'अस्थि भंते! चमरस्स अमुर्रिदस्स असुरकुमाररणो तायत्तीसगा देवा, तायत्तीसं सहाया ?" हे भदन्त ! सन्ति खलु चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य त्रायस्त्रिंशकाः गुरुस्थानीयाः से जब श्याम हस्ती अनगारने उन गौतम से कहा तब वे गौतम स्वयं शंकायुक्त बन गये, कांक्षायुक्त बन गये, एवं विचिकित्सायुक्त बन गये और इस प्रकार बनकर वे अपने आप ऊठे और 'उट्ठाए उट्ठेत्ता साम हत्या अणगारेण सद्धिं जेणेव समणे भगवं महावीरे तेणेव उवागच्छद्द' ऊठकर श्याम हस्ती अनगारके साथ वहां गये जहां श्रमण भगवान् महावीर विराजमान थे । 'उवागच्छित्ता समणं भगवं महावीरं वंदह, नर्मसह, वंदित्ता, नमंसित्ता एवं वयासी' वहाँ जाकर उन्होंने श्रमण भगवान् महावीर को वंदना की, नमस्कार किया, वंदना नमस्कार करके फिर उन्होंने उनसे इस प्रकार से पूछा- 'अस्थिणं भंते चमरस्स असुरिंदरस असुरकुमाररण्णो तायत्तीसगा देवा तायत्तीस सहाया' हे भदन्त ! असुरेन्द्र असुरकुमारराज चमर के क्या ३३ सहा
ગૌતમ સ્વામી શ'કાયુક્ત ખની ગયા, કાંક્ષાયુક્ત બની ગયા અને વિચિકિત્સાયુક્ત ખની ગયા. ( આ પદોની જમાલી અણુગારના પ્રકરણમાં સ્પષ્ટતા કરાઇ ચુકી છે) પેાત'ની શ’કાનું નિવારણુ કરવા માટે મહાવીર પ્રભુ પાસે જવાના વિચાર કરીને तेथे। चातानी उत्थान शक्तिथी असा थया. " उट्ठाए उट्ठत्ता सामहत्थिणा अणगारेणं सद्धिं जेणेव समणे भगव महावीरे तेणेव उवागच्छ ” त्यांथी उठीने श्यामहस्ती અણુગારની સાથે તેએ જ્યાં શ્રમણ ભગવાન મહાવીર વિરાજમાન હતા, ત્યાં ગયા त्रागच्छत्ता सम भगव महावीरं वंदइ, नमसइ, वंदिता, नमसित्ता एवं वयासी" त्यां ने तेम श्रम भगवान भडावीरने वधारी भने નમસ્કાર કર્યો. વંદા નમસ્કાર કરીને તેમણે તેમને આ પ્રમાણે પ્રશ્ન કર્યો!– " अत्थिण भते । चमरस्स असुरिंदरस असुरकुमाररण्णो तायत्तीसगा देवा तायतीस सहाया ? " ३ लगवन् ! शुं मसुरेन्द्र, असुरकुमार राय अभरना सहाय
(C