________________
F
मेन्द्रका टीका श०१० उ०४ सू०१ चमरेन्द्रादीनां त्रयस्त्रि एकनिरूपणम् ११७
न कदापि न भविष्यति - अपितु भविष्यत्कालेऽपि स्थास्यत्येव, यावत्-ध्रुवं शाश्वतं नित्यम् अव्युच्छित्ति नयार्थतया द्रव्शर्थिकनयेन अनादिश्वाइतया अन्ये केचित् व्यवन्ति, अन्ये - अपरे केचित् उपपद्यन्ते न तु सर्वे सर्वथा विनश्यन्ति । गौतमः पृच्छति - ' अस्थि णं भंते ! बलिस्स वइरोयदिस्स वहशेयणरन्नो वायत्तीसगा देवा तायी सहाया' हे भदन्त । सन्ति खलु किं वलेः वैरोचनेन्द्रस्य वैरोचनराजस्य त्रयस्त्रिंशका मन्त्रिकल्पाः देवाः त्रयस्त्रिंशत् संख्यकाः सहायाः ? भगवानाह - 'हंता, अस्थि' हे गौतमः हन्त सत्यम् सन्ति तावत् वलेः त्रयस्त्रिंशकाः देवाः त्रयस्त्रिंशत् सहायाः गौतमः पृच्छति - ' से केणद्वेणं अंते ! एवं बुच्चइ-बलिस्स बइरोयदिस्स जाव वायत्तीसगा देवा तायत्तीसं सहाया' हे भदन्त ! तत् अथ केनार्थेन कथं तावत् एवमुच्यते-वलेश्च वैरोचनेन्द्रस्य यावत् वैरोचनराजस्य त्रास्त्रिमान में नहीं है और भविष्यत् काल में भी नहीं रहेगा । किन्तु वह पहिले था, वर्तमान में भी है और भविष्यकाल में भी वह रहेगा. क्योंकि वह ध्रुव है, शाश्वत है, नित्य है । द्रव्यार्थिक नयकी अपेक्षा से इनका सर्वथा विच्छेद नहीं होता है । इसलिये अन्यका विच्छेद होने पर और अन्यकी उत्पत्ति होने पर भी इनका सर्वथा विनाश नहीं माना गया है । अनादिकाल से वहां ऐसा ही प्रवाह चलता आ रहा है कि एक की उत्पत्ति होती है और एक का च्यवन होता है । पर सर्वका सर्वथा अभाव नहीं होता है । सर्वदा त्रास्त्रिंशक देवों का नाम रहता है। अब गौतम प्रभु से ऐसा पूछते है- 'अस्थि भंते ? बलिस्स वहरोमणिस्स वरोपणरण्णा तायत्तीसगा देवा तायत्तीस सहाया' हे भदन्त । वैरोचनेन्द्र वैरोचनराजा बलि के सहायकभूत क्या तें तीस કે વમાનમાં તેમનુ અસ્તિત્વ ની, કે ભવિષ્યમાં તેમનું અસ્તિત્વ નહી' હાય. ખરી વાત તે એવી કે તેઓ ભૂતકાળમાં પણ હતા, વર્તમાનમાં પણ છે અને ભવિષ્યમાં પણ હશે જ. કારણ કે તેમનું અસ્તિત્વ તે ધ્રુવ, શાશ્વત અને નિત્ય કહ્યું છે. દ્રવ્યાર્થિક નયની અપેક્ષાએ તેમને સથા વિચ્છેદ થતેા નથી હા, એવુ' અવશ્ય મને છે કે અમુકનું ત્યાંથી ચ્યવન થતું રહે છે અને અમુક નવા ઉત્પન્ન થતા રહે છે. અનાદિકાળથી ત્યાં એને જ ક્રમ ચાલ્યા કરે છે કે એકની ઉત્પત્તિ થાય છે અને એકનુ ચ્યવન થાય છે પરન્તુ સમસ્ત ત્રયસ્ત્રિ'શક દેવેને! સર્વથા અભાવ કદી શકય નથી તે કારણે ત્રાયશ્રિંશક દેવેનુ નામ તે ત્યા કાયમ રહે છે જ.
गौतम स्वाभीना प्रश्न - अस्थि भते ! बळिस्स वइरोयणिदस्स वइरोयणरष्णो तायत्तता देवा तायत्तीस सहाया ?" डे भगवन् ! वैरेथिनेन्द्र, वैशयनराय લિના સહાયક.રી ૩૩ ત્રાસસ્પ્રિંશક દેવા છે ખરા ?