________________
११०
भगधतीसूत्र धनिनः यावत्-दीप्ताः, इत्यारभ्य बहुजनस्य इतिपर्यन्तानां विशेषणानामर्थः उपासकदशाङ्गसूत्रे प्रथमाध्ययनतृतीयसूत्रस्य मत्कृतागारधर्मसंजीवनी व्याख्यायां विलोकनीयः, बहुजनस्य जनैरपरिभूताः बहुजनपराभववर्जिताः अभिगतजीवाजीवाः ज्ञातजीवाजीवतत्त्वाः, उपलब्धपुण्यपापाः यावत् विहरन्ति-तिष्ठन्ति । 'तए णं ते तायत्तीसंसहाया गाहावई समणोवासया पुब्धि उग्गा, उग्गविहारी, संविग्गा संविग्गविहारी भवित्ता, तो पच्छा पासत्था पासत्थविहारी' ततःखलु ते त्रयस्त्रिशत् सहाया परस्परेण साहाय्यकारिणः, गाथापतयः श्रमणोपासकाः श्रावकाः, पूर्वम्-आदौ, उग्रा:-मावतः उदात्ताः, उपविहारिणः उदात्ताचाराः सदनुष्ठानत्वात् द्धपुण्ण पौवा जाव विहरंति' ये सामान्य स्थिति के नहीं थे, किन्तु इनकी आर्थिकस्थिति बहुत अच्छी थी ये धनिक थे, यावत् कोई भी इनका पराभव नहीं करता था. ऐसे ये प्रभावशाली थे. यहां 'यावत्' पदसे अन्यत्र कथित "दीप्त से लेकर बहुजन" तक के विशेषणों का संग्रह हुओ है इन विशेषणों का अर्थ यदि देखना होतो उपासक दशाङ्ग सूत्र के अध्ययन १ आनन्द श्रावक प्रकरणमें खून ३ पर जो मेरे द्वारा अगारधर्मसंजीवनी नामकी टीका लिखी गई है उसमें देख लेना चाहिये. ये श्रमणोपासक श्रावक जीव और अजीव के स्वरूप के ज्ञाता थे. पुण्य और पाप के मर्म को जानने वाले थे. 'तएणते तायतीस सहाया गाहावई समणोवासगा पुचि उग्गा, उग्गविहारी, संविग्गा, संविग्गविहारी, भवित्ता तओपच्छापासत्था पालथविहारी' इस तरह ये अपने जीवन में पहिले तो श्रावकपनकी उत्कृष्ट क्रिया पालते थे और ન હતાં, પણ તેમની આર્થિક સ્થિતિ ઘણું સારી હતી–તેઓ ધનાઢ્ય હતા અને घinापाणी उता. तभने ५२म ४२वान समथ न तु. “जाव अपरिभया" मा सूत्रांशमा १५२रायेदा " जाव (यावत् )" ५४थी " Hथी सन બહુજન” પર્વતને સૂત્રપાઠ ગ્રહણ કરવામાં આવેલ છે. દીપ્ત આદિ જે વિશેષ તેમની સાથે વપરાયાં છે, તેને અર્થ ઉપાસક દશાંગ સૂત્રના પહેલા અધ્યાયમાં આનંદ શ્રાવક વિષયક ત્રીજા સૂત્ર પર અગારધર્મસ અવની નામની મારા द्वारा समायब टमाथी दांयी al. "अभिगयजीवाजीवा, उवलद्धपुण्णपावा जाव विहरति" ते 33 श्रभास गृहस्थी व भने अपना स्१३५ने જાણનારા હતા. વળી તેઓ પુણ્ય અને પાપના મર્મને પણ સમજતા હતા.
"तएण ते तायत्तीस सहाया गाहावई समणोवासगा पुव्वि'उग्गा, उग्ग विहारि, सविगगा स विगविहारी, भवित्ता तओ पच्छा पासस्था, पासत्थविहारी" તે પરસ્પરને સહાય ભૂત થનારા ૩૩ શ્રમપાસક ગૃહસ્થો પહેલાં શ્રાવકધર્મનું કડક રીતે પાલન કરતા હતા અને શ્રાવક ધર્મની ઉત્કૃષ્ટ