________________
प्रमेयचन्द्रिका टीका श०१० उ०४ ०१ चमरेन्द्रादीनां प्रायस्त्रिंशकनिरूपणभू १११ संविग्ना:-मोक्षमाप्यर्थ व्यग्राः, संसारभीरवो वा, संविग्नविहारिणः-संविग्नविहारः संविग्नानुष्टानमस्ति येषां ते तथाविधाः भूत्वा, ततः पश्चात्-तदनन्तरम् पार्श्वस्था:-ज्ञानादिवहिवर्तिनः, पार्श्वस्थविहारिणः-पार्श्वस्थानुष्ठानकारिणः, 'ओसन्ना, ओसन्नविहारी, कुसीला, कुसीलविहारी, अहाछंदा, अहाछंदविहारी, बहूई वासाई समणोवासगपरियागं पाउणंति' अवसन्नाः इव धार्मानुष्ठानाव परिश्रान्ता इस अवसन्नाः शिथिलाचारिणः आलस्यादनुष्ठाना सम्यक्करणात् , अवसन्नविहारिणः-शिथिलाचाराः, कुशीला:-ज्ञानाधाचारविराधनात् , कुशीलविहारिणः-ज्ञानाद्याचारविराधनात्, यथान्छन्दा:-यथाकथञ्चित् नागम परतन्त्रतया छन्दः-अमिमायो बोधो वा प्रवचनार्थेषु येषां ते यथाच्छदाः यथेच्छाचारिणः, उत्कृष्ट क्रियो में विचरते थे, संविग्न-मोक्षाभिलाषी थे, अथवा संसार भीरू थे, सविग्नविहारी-वैरोग्य दशा में विचरने वाले थे, बाद में येपासत्थ-सम्यग्ज्ञानादि से बहिर्भूत बन गये . पावस्थविहारी-पार्श्व. स्थघिहारी हो गये. 'ओसन्ना, ओसन्नविहारी, कुसीला कुलीलविहारी, अहाछदा, अहाछ दविहारी, बहूई वासई समणोवासगपरियाग पाउणंति' धर्मानुष्ठान से थके हुए जैसे बन गये-शिथिलाचार वाले हो गये-आलस्य से अनुष्ठान को यथावत् नहीं करने से अवसन्नविहारी हो गये, ज्ञानादि आचारकी विराधना वाले हो गये, कुशीलविहारी-जन्मभर ज्ञानादि की आराधनाकी विराधना करने वाले बने रहे, शास्त्रमर्यादाका ख्याल नहीं करके अपनी इच्छाके अनुसार आचार विचार वाले हो गये और यथाच्छन्दविहारी-जीवनभर तक भी इसी કિયાએ પાળવામાં જ પ્રયત્નશીલ રહેતા હતા તેઓ સવિગ્ન -સંસાર ભીમાક્ષાભિલાષી હતા, વૈરાગ્યદશામાં વિચરતા હતા. પણ કાળાન્તરે તેમના જીવનમાં પરિવર્તન થઈ ગયું અને તેઓ પાસથ (સમ્યગ્ર જ્ઞાન આદિથી વિહીન) થઈ ગયા, પાર્શ્વવિહારી-અનુચિત અનુષ્ઠાનકારીथ या, "ओसन्ना-ओसन्न विहारी, कुसीला, कुसील-विहारी अहाछदा अहाछद विहारी, बहूई वासाई समणोवासापरियाग पाउण ति"धर्मानुष्ठानथी था या डेय એવા–શિથિલાચારી થઈ ગયા, આળસને લીધે શ્રાવકના અનુષ્ઠાનેનું પાલન નહી કરીને અવસર્જવિહારી થઈ ગયા, જ્ઞાનાદિ આચારની વિરાધનાવાળા થઈ ગયા કુશીલ વિહારી થઈ ગયા એટલે કે જ્ઞાનાદિ આરાધના કરવાને બદલે વિરાધના કરનારા થઈ ગયા, શાઅમર્યાદાને ખ્યાલ રાખ્યા વિના પોતાની ઈછા અનુસાર આચારવિચાર રાખનારા એટલે કે સ્વરછદી બની ગયા આ રીતે તેમણે પોતાની જિંદગીના બાકીનાં વર્ષો વ્યતીત ફર્યા.