________________
प्रचन्द्रका टीका श० १० उ० २ ० ४ प्रतिमास्वरूपनिरूपणम्
पडिवन्नस्स अणगारस्स निच्च वोट्ठे काये चयित्ते देहे ? ' गौतमः पृच्छतिहे मदन्त ! मासिकीम् - मासः परिमाणं यस्याः सा मासिकी, ताम् एकमासिकीं लु भिक्षु प्रतिमां साधुजनाभिग्रहरूपां प्रतिपन्नस्य अङ्गीकृतस्याऽनगारस्य नित्यं - व्युत्सृष्टे काये - संस्कारादि परिकर्मवर्जनाद ममत्वरहिते शरीरे त्यक्ते देहे वधबन्धावारणात् आसक्तिरहिते शरीरे अथवा ' चियते' समते प्रीतिविषये देहे, धर्मसाधनेषु देहस्य प्रधानत्वात् एवं मासिया भिक्खुपडिमा निरवसेसा
"
"
प्रतिमावक्तव्यता
'मासियं णं भंते! भिक्खुपडिमं पडिवनस्स' इत्यादि । टीकार्थ- वेदना के प्रस्ताव को लेकर उस वेदना की हेतुभूत जो साधुजनाभिग्रह रूप प्रतिमा है उसकी प्ररूपणा सूत्रकार ने इस सूत्र द्वारा की है। इसमें गौतमने प्रभु से ऐसा पूछा है- 'मासिय' ण भंते! भिक्खुपडिमं पडिवन्तस्म अणगारस्स निश्च वोमट्ठे काये चइत्ते देहे' हे भदन्त ! जिस भिक्षुप्रतिमा का परिमाण एक मासका है उस एक मासिकी भिक्षु प्रतिमा को जिस अनगार ने धारण किया है- अर्थात् साधुजनके अभिग्रह रूप इस प्रतिमा को जिस भिक्षु ने अङ्गीकार कर लिया हैऔर संस्कारादि परिकर्म के वर्जन से जिसका ममत्व देहमें रहा नहीं है, तथा धन्धादि के न रोकने के कारण शरीर में जो आसक्ति से रहित बना हुआ है अथवो जिसे धर्मसाधन के निमित्त ही देहमें प्रीति है ऐसे साधुके द्वारा एकमासिकी भिक्षुप्रतिमा आराधित होती है क्या ? इसके - प्रतिमा वतव्यता
"मासि णं भवे भिक्खुपडिमं पडिवन्नस् " त्यादि
ટીકા-વેદનાની વક્તમ્યતાનુ પ્રતિપાદન કરીને હવે સૂત્રકાર તે વેદનાના હેતુભૂત સાધુજનાભિગ્રહરૂપ પ્રતિમાની પ્રરૂપણા કરે છે. આ વિષયને અનુલક્ષીને गौतम स्त्राभी भहावीर प्रभुने प्रभा प्रश्न पूछे छे - " मासिय णं भते ! भिक्खुनडिमं पडित्रन्नस्स अगगारस्स निच्च वोसेट्टेकाये चइत्ते देहे ” हे भगवन् ! भे ભિક્ષુપ્રતિમાની અવધિ એક માસની છે, તે એક માસિક ભિક્ષુપ્રતિમા જે અણુગારે અંગીકાર કરી છે-એટલે કે સાધુજનના અભિચડરૂપ આ પ્રતિમા જે ભિક્ષુએ અગી કાર કરી લીધી છે, અને શારીરિક સસ્કાર આદિના પરિત્યાગ પૂર્વક જે દેહના મમત્વથી રહિત થઈ ગયેલ છે, તથા વધ બન્ધાદિના નહી રોકવા દ્વારા જે શરીરની આસક્તિ રહિત થઇ ગયેલ છે, અથવા જેને ધમ સાધન નિમિત્તે જ દેહમાં પ્રીતિ રહેલી છે એવા સાધુ દ્વારા શુ એક માસિક ભિક્ષુપ્રતિમાની સમ્યક્ રીતે આરાધના થાય છે ખરી ?