________________
भगवतीस्त्रे न्तरेण प्रतिपादयितुमाह-'भिक्खू य' इत्यादि, 'भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसे वित्ता तस्स ण एव भवइ-पच्छा वि णं अह चरमकालसमयंसि एयरस ठाणस्स आलोएस्सामि जाव पडिवज्जिस्मामि' भिक्षुः साधुश्चेत् अन्यतरत्एकतरम् , अकृत्यस्थानं प्रनिषेविता अस्ति तस्य खलु अकृत्यस्थानप्रतिपेवितुः “साधोः एवं वक्ष्यमाणरीत्या मनमि भावना भवति-पश्चादपि खलु अहं चरमपालसमयेऽपि एतस्य स्थानस्य एतद् अकृत्यस्थानम् आलोचयिष्यामि यावत् प्रतिक्रमिष्यामि, प्रतिपत्स्ये प्रायश्चित्तं स्वीकरिष्यागि, किन्तु-' से णं तस्स ठाणस्स अणालोइयपडिक जाव नत्थि तस्स आराहणा' स खलु पूर्वोक्तभावनावान् अकृस्यस्थानमतिपेपिता भिक्षुः तस्य अकृत्यस्थानस्य पश्चादपि चरमकालसमये अनालोचितप्रतिक्रान्तः आलोचनप्रतिक्रमणमकृत्वैव यावत् कालमासे काल करोति तर्हि नास्ति तस्य अनालोचितप्रतिक्रान्तस्य भिक्षोराराधना । अथ चेत्____ अब सूत्रकार प्रकारान्तर से अनाराधना और आराधनाका प्रति.पादन करते हैं-'भिक्खू य अन्नयरं अकिञ्चट्ठाण पडिसेवित्ता तस्स ण __ एवं भवइ, पच्छा विणं अहं चरसकालसमयसि एयरस ठाणस्स
आलोएस्सासि जाव पडिवजिस्मामि' यदि कोई साधु अकृत्यस्थानका प्रतिसेवन कर चुका है और बाद में उसके मन में ऐसी भावना उठी है कि जब मेरे मरने का समय आवेगा तय में इस अकृत्य स्थानकी आलोचना कर लूंचा यावा प्रायश्चित्त ले लू गा और वह 'तस्स ठाणस्स अणालोइयपडिझते जाव नस्थि तस्स आराहणा' इस प्रकारसे उस अकृत्यस्थानकी मरणकालमें भी आलोचना एवं प्रतिक्रमण नहीं करके काल अवलर में काल करता है तो उस अनालोचित-अप्रतिक्रान्त भिक्षु को आराधना नहीं होती है। और यदि वह 'तस्स ठाणस्स आलोइयપ્રકારે) આરાધના અને અનારાધનાનું પ્રતિપાદન કરે છે–
" भिक्खु य अन्नयर अकिञ्चट्ठाणं पडिसेवित्ता तस्स ण एव भवइ पच्छा वि णं अहं चरमकालसमयसि एयरस ठाणस्त आलोएस्सामि, जाव पडिवजिस्मामि" કઈ એક સાધુ દ્વારા અકૃત્યસ્થાનનુ સેવન થઈ જાય છે ત્યાર બાદ તેના મનમાં એ વિચાર આવે છે કે જ્યારે મારો મરણ કાળ નજીક આવશે, ત્યારે હું मा मत्यस्याननी मायोयना, प्रायश्चित्त माहिरीश त्या२ मा “ तस्स ठाणस्स-अणालोइयपडिकते जाव नस्थि तस्त आराहणा" ते मइत्यस्य ननी मातोयना આદિ કર્યા વિના તે સાધુ કાળને અવસર આવતા કાળ કરી જાય છે તો એવી પરિસ્થિતિમાં તે અનાચિત અને અપ્રતિકાન્ત સાધુ દ્વારા આરાધના થઈ ગણાતી