________________
भगवती सूत्रे
इस्लामो तं चैव जाव न एसा भासा मोसा । सेवं भंते! सेवं
भंते त्ति ॥ सू० ३ ॥
दसमे सए तइओ उद्देसो ॥ १० - ३ ॥
निपेत्स्यामः
छाया - अथ भदन्त ! आश्रयिष्यामः, शयिष्यामहे, स्थास्यामः, त्वग् वर्तयिष्यामः, ' आमन्त्रणी, आज्ञापनी, याचनी तथा पृच्छनीच प्रज्ञापनी । प्रत्याख्यापनी, भाषा, भाषा इच्छानुलोमा च ॥ १ ॥ अनभिगृहीता भाषा, भाषाच अभिग्रहे बोद्धव्या ।
संशयकरणी भाषा, व्याकृता अव्याकृता चैव ॥२॥
प्रज्ञापनी खलु एपा, न एपा भाषा मृपा ? हन्त, गौतम ! आश्रयिष्यामस्तच्चैत्र यावत् न एषा भाषा मृषा, तदेवं भदन्त । तदेवं भदन्त । इति ॥ भ्रू० ३ ॥ दशमे शतके तृतीय उद्देशः ॥ १०- ३ ||
"
टीका - पूर्वं 'खु खु' इति शब्दः मरूपितः, स च भाषारूपोऽपि स्यादिति भाषाविशेषान् भापणीयत्वेन मदर्शयितुमाह- ' अह मंते ' इत्यादि, गौतमः पृच्छति अह भंते! आसइस्लामो, सहस्सामो, चिट्ठिस्सामो निसिइस्सामो, तुयहिस्सामो' 'अथ' इति प्रश्नार्थः, हे भदन्त ! वयम् आश्रयणीयं वस्तु आश्रयिष्यामः, आशयिभाषाविशेषवक्तव्यता
4
'अह भंते । आसइस्सामा सइस्सामा चिट्ठिस्सामे।' इत्यादि ।
टीकार्थ - अभी पहिले यहां 'खु खु' इस शब्द की सूत्रकार ने प्ररूपणा की है। यह शब्द भाषारूप भी हो सकता है। इसलिये भाषणीय होने से भाषाविशेषों को यहाँ प्रकट किया जा रहा है - इसमें गौतम ने प्रभु से ऐसा पूछा है- 'अह भंते! आसइस्सामो, सहस्सामो, चिट्ठि सामो, निसिइस्सामो तुहिस्सामो' यहां 'अर्थ' यह शब्द प्रश्नार्थक ભાષા વિશેષ વકતવ્યતા
66 अह भते ! आसहसामो, सहसामो, चिट्ठित्सामो " त्याहि ટીકા આગલા સૂત્રમાં સૂત્રકારે એ વાતની પ્રરૂપણા કરી કે દોડતા ઘાટા ‘ખુ ખુ’ એવેા અવાજ કેમ કરે છે. આ “ખુ ખુ” શબ્દ ભાષારૂપ પણ હાઈ શકે છે. આ સબંધને અનુલક્ષીને સૂત્રકારે અહીં ભાષાવિશેષાની પ્રરૂપણા કરી છે આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એવે अश्न पूछे छे - " अह भंते! आसइस्लामो, सहस्सामो, चिट्ठिस्सामो, निमि सामो, तुयहिस्सामो” सही" अह " यह पश्नार्थ छे. हे भगवन्! अमे