________________
प्रमेयवन्द्रिका टीका श०१० ४०४ सू० १ चमरेन्द्रादीनां त्रयस्त्रिंशक निरूपणम् १०७
9
"
4
तस्मिन् काले तस्मिन् समये, श्रमणस्य भगवतो महावीरस्य अन्तेवासी श्यामहस्तीनाम अनगारः प्रकृतिभद्रकः यथा रोहको नाम अनगारः प्रथमशतकस्य षष्ठोदेश के प्रतिपादितः यावत् ऊर्ध्वजानुः यावत् संयमेन तपसा आत्मानं भावयन् विहरति । ' तए णं से सामहत्थी अणगारे जायसड्डे जाब उठाए उट्ठेत्ता, जेणेव भगवं गोयमे, तेणेव उवागच्छन् ' ततः खलु स श्यामहस्ती अनगारी जातश्रद्धो यावत् जातश्रद्धादीनामर्थः औपपातिके उत्तराद्धे गौतम - प्रकरणे विलोकनीयः उत्थया उत्थानेन उत्थाय, यत्रैव भगवान् गौतमः आसीत तत्र उपागच्छति, उवागच्छित्ता भगवं गोयमं तिक्खुत्तो जाव पज्जुवासमाणे एवं वयासी ' -उपाश्रमण भगवान् महावीर के शिष्य थे. जिनका नाम श्याम हस्ती अनगार था ये प्रकृति से भद्र थे. छठे उद्देशक में प्रतिपादित रोहक अनगार की तरह इनका प्रत्येक व्यवहार था. यावत् ये ऊर्ध्वजानु थे. यावत् संयम और तप से ये अपनी आत्मा को भावित करते हुए विचरते थे. 'तएण से सामहत्थी अणगारे जायसड्ढे जाव उडाए उड्डेत्ता जेणेव भगवं गोयमे तेणेव उवागच्छद्द' एक समय की बात है कि श्यामहस्ती अनगार अपने स्थान से अपने आप ऊठकर जहां भगवान् गौतम बिराजमान थे. वहां पधार गये. 'जायसड्डेजाव' सूत्रस्थ इन जातश्रद्ध आदि पदोंका अर्थ औपपातिक सूत्र के उत्तरार्धमें गौतम प्रकरण में लिखा गया है सो वहां से देख लेना चाहिये । 'उवागच्छित्ता भगवं गोयम निक्खुत्तो जाव पज्जुवासमाणे एवं वयासी' वहां पर जाकरके उन्होंने
(C
કાળે અને તે સમયે શ્રમણુ ભગવાન મહાવીરના શિષ્ય સમુદાયમાં એક સ્વામ હસ્તી અણુગાર નામે શિષ્ય પણ હતા. તેએ ભદ્રિક પ્રકૃતિવાળા હતા છઠ્ઠા ઉદ્દેશામાં રાહક અણુગારના ગુણ્ણાનુ જેવુ. વર્ણન કરવામાં આવ્યું છે, એવું જ તેમના ગુણાનુ વર્ણન પણ સમજવું. તે વર્ણન અહીં ઉભડકાસને (ઢી'ચણુ ઊંચા રાખીને ) બેસીને પેત ના આત્માને સયમ અને તપથી ભાવિત કરતા વિચરતા હતા ” આ સૂત્રપાઠ પન્ત ગ્રહણ કરવું. तएण से सामइत्थी अणगारे जाव उट्ठाए उट्ठेत्ता जेणेव भगव गोयमे तेणेव उवागच्छइ ” मे दिवस ते સ્વામહસ્તી અણુગાર પેાતાને સ્થાનેથી પેતાની જાતે ઊભા થયા અને જ્યાં भगवान गौतम मिराता हुता, त्यां गया. “ जायसड्ढे जाव" या सूत्रभां વપરાયેલ જાતશ્રદ્ધ આદિ પદોના અર્થ ઔપપાતિક સૂત્રના ઉત્તરા માં ગૌતમ સ્વામીના પ્રકરણમાં આપવામાં આવેલ છે, તા જિજ્ઞાસુ વાચકાએ તે પદોના અય ત્યાંથી જાણી લેવા.
“ उवागच्छित्ता भगवं गोयमं तिक्खुतो जाव पज्जुवासमाणे एव बयासी " तेभवे