________________
८८
भगवतीसूत्र मूलम्-" आसस्स णं भंते! धावमाणस्त किं खु खु त्ति करेइ ? गोयमा ! आसस्स णं धावमाणस्स हियवस्स य जगयस्ल य अंतरा, एस्थणं कब्बडए नाम वाए संमुच्छइ, जेणं आसस्स धावमाणस्स खु खु त्ति करेइ ॥सू०२॥ __ छाया-अश्वस्य खलु भदन्त ! धावतः किं 'खु खु' इति क्रियते ? गौतम ! अश्वस्य खल्लु धावतो हृदयस्य च यकृतश्च अन्तरा, अत्र खलु बबटको नाम वातः संमूर्च्छति, येन अश्वस्य धावतः 'खु खु' इति क्रियते ।। सू० २ ॥
टीका-पूर्वमुक्ताया देवक्रियायाः अतिविस्मयकारकत्वात् विस्मयकारकत्वसम्बन्धात् विस्मयकारकं वस्त्वन्तरं प्ररूपयितुमाह-' आसस्स णं भते' इत्यादि। 'आसस्स णं भंते ! धावमाणस्स कि खु खु त्ति करेइ ?' गौतमः पृच्छति-हे भदन्त ! अश्वस्य खलु घोटकस्य, धावतः पलायमानस्य किं कथं तावत् 'खु खु' पहिले विमोहित कर देती है और बाद में निकल जाती है यह तृतीय दण्डक है अथवा पहिले वह निकल जाती है और बाद में उसे मोहित कर देती है यह चतुर्थ दण्डक है ॥ सू० १॥
'आसस्स भंते !' इत्यादि। टीकार्थ-पूर्वोक्त देवक्रिया अतिविस्मयकारक है-इस विस्मयकारकत्व के सम्बन्ध से विस्मयकारक वस्त्वन्तर की प्ररूपणा सूत्रकार ने की है-इसमें गौतम ने प्रभु से ऐसा पूछा हैं-'आसस्सण भंते! घाव. माणस्स किं 'खु खु त्ति करेइ' हे भदन्त ! दौड़ता हुआ घोड़ा खु खु પહેલા તેને વિહિત કરે છે અને ત્યાર બાદ તેની વચ્ચેથી નીકળી જાય છે.” અને ચોથું દંડક પહેલાં નીકળી જાય છે અને ત્યાર બાદ તેને વિમાહિત કરે છે. આ રીતને આલાપકે અસુરકુમાર આદિ ભવનપતિથી લઈને વાતવ્ય. સ્તર, તિષિક, અને વૈમાનિક બે દેવ, દેવ અને દેવી, દેવી અને દેવ તથા દેવી દેવી, વિષે પણ સમજી લેવા સૂર ના
“आसस्स ण भते !" त्याहिं
ટીકાર્થ–પૂર્વોક્ત દેવાકિયા અતિશય વિસ્મયકારક છે. એ સંબંધને અનુલક્ષીને સૂત્રકારે એવી જ વિસ્મયકારક અન્ય વસ્તુની અહીં પ્રરૂપણ કરી છે. गौतम स्वामी महावीर प्रभुने सो प्रश्न पूछे छे है . “आसस्स णं भते ! धावमाणस्स कि 'खु खु' त्ति करेइ ? " 3 साप ! aashi भुसुवा