________________
प्रमेयचन्द्रिकाटीका श० १० उ० ३ सू० १ देवस्वरूपनिरूपणम् ६९ मध्यमध्येन व्यतिक्रामेत् ? एवं समर्दिकदेव्याः समद्धिकदेव्या साकम् आलापकः, महद्धिकवैमानिक्याः अल्पर्द्धिकवैमानिक्या सह आलापकः, महर्द्धिकदेवी विमोह्य व्यतिव्रजेत् ? अविमोह्य वा व्यतिव्रजेत् , धावतोऽश्वस्य 'खु, खु' शब्दोच्चारणे प्रश्नोत्तरम् , भाषाणां द्वादशपकाराः।'
देवस्वरूपवक्तव्यता। मूलम् - " रायगिहे जाव ऐवं वयासी-आइड्डीएणं भंते ! देवे जाव चत्तारि पंचदेवावासंतराइं वीइवएज्जा ते णं परं परिड्डीए? हंता, गोयसा? आइड्डीएणं तंचेव, एवं असुरकुमारे वि, नवरं असुरकुमारावासंतराइं सेसं तंचेव। एवं असुरकुसारे वि, नवरं असुरकुमारा वासंतराइं सेसं तंचेव।एवं एएणं कमेणं जाव थणियकुमारे। एवं वाणमंतरजोइस वेमाणिय जाव तेणं परपरिड्डीए। अप्पिड्डीए णं अंते! देवे महिड्डियस्त देवस्स मज्झमज्झेणं वीइवइज्जा ? णो इणटे सभट्टे। समिड्दिए णं भंते ! देवे समड्डियस्स देवस्स मज्झं मज्झेणं वीइवएज्जा? णो इणटे, समटे पमत्तं पुण वीइवइज्जा। सेणं भंते ! किं विमोहित्ता पभू, अविमोसमद्धिक देवीका समर्द्धिक देवी के साथ आलापक, महर्द्धिक वैमानिकी का अल्पद्धिक वैमानिकी के साथ आलापक, महद्धिक देवी विमोहित करके निकलती है, या अविमोहित करके निकलती है ? दौड़ते हुए घोड़े के खु खुइस प्रकार के शब्दोचारण में प्रश्नोत्तर. भाषाओं के १२ प्रकार। નીકળી શકે છે ખરી ? એજ પ્રમાણે સમદ્ધિક દેવીને સમદ્ધિક દેવીની સાથે આલાપક, મહદ્ધિક વૈમાનિક દેવીને અલ્પદ્ધિક વૈમાનિક દેવીની સાથે આલાપક, મહદ્ધિક દેવી વિહિત કરીને નીકળે છે કે વિહિત કર્યા વિના નીકળે છે? દેડતા ઘડાના “ખુ ખુ” આ પ્રકારના શબ્દચ્ચારણની અપેક્ષાએ પ્રશ્નોત્તર ભાષાઓના ૧૨ પ્રકાર. આ બધા વિષયનું આ ઉદ્દેશામાં પ્રતિપાદન થાય છે.