________________
७४
भगवतीसूत्रे
देवापेक्षया विशेषस्तु देवावासान्तरस्थाने असुरकुमारावासान्तराणि बोध्यानि, शेषं तदेव पूर्वोक्तवदेव बोध्यम् । ' एवं एएणं कमेणं जाव थणियकुमारे ' एवमुक्तरीत्या एतेन - सामान्यदेवविषये प्रोक्तेन क्रमेण यावत् - सुवर्णकुमारः, नागकुमारः, विद्युत्कुमारः, अग्निकुमारः, उदधिकुमारः द्वीपकुमारः, दिशाकुमारः, वायुकुमारः, स्तनितकुमारश्चापि आत्मद्धर्चा यावत् चत्वारि पञ्च सुवर्णकुमाराद्यावासान्तराणि व्यतिव्रजति, ततः परं परद्धर्था व्यतिव्रजति, इति भावः, 'एवं वाणमंतरजोइसियवेमाणिय जाव तेण परं परिड्डिए' एत्रम् सामान्यदेवादि -
की सहायता से जाता है। यही बात 'नवरं असुरकुमारावासंतराईसेसं तं चेव' इस सूत्रपाठ द्वारा प्रकट की गई है. अर्थात् सामान्य देव के देवावासों तक के जाने के कथनमें सामान्य रूपसे देवावासोंका ग्रहण किया गया है - तब कि यहांपर देवावासों के स्थान में असुरकुमारदेवावासका ग्रहण किया है। बाकीका और सय कथन सामान्य देव की तरहसे ही है । ' एवं एएणं कमेणं जाव थणिघकुमारे' इसी तरह से सुवर्णकुमार, नागकुमार, विद्युत्कुमार, अग्निकुमार, उदधिकुमार, द्वीपकुमार, दिशाकुमार, वायुकुमार और स्तनितकुमार ये सब भवनपतिदेव भी अपने २ यावत् चार पांच सुवर्णकुमारादि आवासों तक तो अपनी २ शक्ति से ही चले जातें हैं परन्तु इनसे आगे वे दूसरे की शक्ति की सहायता से जाते हैं । 'एवं वाणमंतर जोइसियवेमाणिय जाव तेण परं परड्डिए' सामान्यदेव की तरह ही वानव्यन्तर, ज्योतिषिक
એજ વાત "नव असुरकुमारावासंतराइ, सेस त चेव " मा सूत्रपाठे द्वारा વ્યક્ત થયેલ છે. એટલે કે સામાન્ય દેવના દેવાવાસેાનુ ઉલ્લંઘન કરવા વિષેના આલાપકમાં સામાન્ય રૂપે દેવાવાસાને ગ્રહણુ કરવામાં આવેલ છે. પરંતુ અહિંયાં દેવાવાસાને બદલે અસુરકુમાર દેવાવાસાને ગ્રહણ કરવામાં આવેલ છે. ખાકીના સમસ્ત કથન સામાન્ય દેવના કથન પ્રમાણે જ સમજવુ. 66 एवं णं कमेण जाव थणियकुमारे " मेन प्रमाणे सुवार्थकुमार, नागठुभार, विद्युत्कुमार अभि शुभार, उदधिभार, द्वीपकुमार, वायुभार भने स्तनितकुमार, मे अघां लवनપતિ દેવે પણ પાત પેાતાના ચાર અથવા પાંચ સુધીના સુવર્ણ કુમાશવાસ આદિ આવાસેા સુધી તે પાત પાતાની શક્તિથી જઇ શકે છે. પરન્તુ તેના કરતાં આગળ જવું હાય તેા અન્યની સહાયતાથી આગળ જાય છે.
८८
एव वाणमतर जोइसिय वेमाणिय जाव तेण परं परढिए " सामान्य हेवनी જેમ વાનન્યન્તર, ચૈાતિષિક અને વૈમાનિક ધ્રુવે, પણ પાત પેાતાની