________________
७२
भगवतीसूत्रे का खलु भदन्त ! देवी महद्धि कस्य देवस्य मध्यमध्येन ? एवम् एपोऽपि तृतीयो दण्डको भणितव्यः, यावत् महद्धि का वैमानिकी अल्पर्द्धि कस्य वैमानिकस्य मध्यमध्येन व्यतिव्रजेत् ? हन्त, व्यतिव्रजेत् , अल्पर्धिका खलु भदन्त ! देवी महर्द्धिकाया देव्या मध्यमध्येन व्यतिव्रजेत् ? नायमर्थः समर्थः । एवं समर्द्धि का देवी समद्धि काया देव्याः, तथैव । महद्धि काऽपि देवी अल्पर्धि काया देव्यास्तथैव । एवम् एकैकस्मिन् त्रयस्त्रयः आलापकाः भणितव्याः, यावत् महर्द्धि का खलु भदन्त ! वैमानिकी अल्पर्धि काया वैमानिक्याः मध्यमध्येन व्यतिव्रजेत् ? हन्त, व्यतिव्रजेत् । सा भदन्त ! किं विमोह्य प्रभुः, तथैव यावत् पूर्व वा व्यतिव्रज्य, पश्चात् विमोहयेत् , एते चत्वारो दण्डकाः ।। मू० १ ॥ ___टीका-द्वितीयोदेशकान्ते देवत्वमुक्तम्-अथ तृतीयोद्देश के देवप्ररूपणाममिधातुमाह-' रायगिहे ' इत्यादि, 'रायगिहे जाव एवं वयासी'-राजगृहे यावत् नगरे स्वामी समवसृतः, धर्मोपदेशं श्रोतुं पर्पद निर्गच्छति, धर्मोपदेशं श्रुत्वा पतिगता पर्पत् । ततः शुश्रूपमाणो नमस्यन् विनयेन प्राञ्जलिपुटः पर्युपासीनः गौतमो भगवन्तम् एवं वक्ष्यमाणरीत्या अवादीत्-'आइडिए णं भंते ! देवे जाव चत्तारि
देवस्वरूपवक्तव्यता'रायगिहे जाव एवं वघासी' इत्यादि । टीकार्थ-द्वितीय उद्देशक के अन्तमें देवत्व कहा गया है। सो अब इस तृतीय उद्देशकमें सूत्रकार उसी देवत्वकी प्ररूपणा कर रहे हैं'रायगिहे जाव एवं वयासी' यहां यावत् शब्दसे इस प्रकार पाठ ग्रहण किया गया है-राजगृह नगर में महावीर स्वामी पधारे. धर्मोपदेश सुन नेके लिये नगर से परिषद उनके पास आई और धर्मोपदेश सुनकर फिर वह वापिस चली गई। बाद में प्रश्न पूछनेकी इच्छासे युक्त हुए गौतम ने विनयके साथ दोनों हाथ जोड़कर प्रभु से इस प्रकार पूछा
દેવ સ્વરૂપ વક્તવ્યતા "रायगिहे जाव एवं वयासी" त्या
ટીકાઈ–બીજા ઉદ્દેશાને અને તે દેવત્વનો ઉલ્લેખ થયેલ છે. તે સંબંધને અનુલક્ષીને આ ત્રીજા ઉદ્દેશામાં સૂત્રકારે એ દેવત્વની પ્રરૂપણું કરી છે
" रायगिहे जाव एव वयासी" माही " जाव (यावत् )" ५४थी ! પ્રકારને પાઠ ગ્રહણ કરાવે છે-રાજગૃહ નગરમાં મહાવીર સ્વામી પધાર્યા તેમના ધર્મોપદેશ સાંભળવાને માટે નાગરિકની પરિષદ નીકળી. મહાવીર પ્રભુને વંદ ન રરકાર કરીને તથા તેમને ધર્મોપદેશ સાંભળીને પરિષદ પાછી ફરી. ત્યાર બાદ પ્રશ્ન પૂછવાની ઈચ્છાવાળા ગોતમ સ્વામીએ વિનયપૂર્વક બને હાથ