________________
प्रमेयचन्किाटीका श० १० उ० २ सू० ५ आराधनास्वरूपनिरूपणम् ६५ ' से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ, अस्थि तस्स आराहणा' स खलु तथाविधभावनावान् भिक्षुः तस्य अकृत्यस्थानस्य पश्चात् चरमकालसमये आलोचितः आलोचनप्रतिक्रमणं कृत्वैव कालं करोति तदा अस्ति भवत्येव हि तस्य आलोचितपतिक्रान्तस्य भिक्षोः आराधना, इति भावः । पुनरपि प्रकारान्तरेण अनाराधनामाराधनां प्रतिपादयति-'भिक्खू य अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता तस्सणं एवं भवइ-जइ ताव समणोबासगा वि कालमासे कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उववत्तारो भवंति, किमंगपुणअहं अन्नपन्नियदेवत्तणं पि णो लभिस्सामि त्ति कटु' भिक्षुः साधुश्चेत् अन्यतरत्-एकतमम् अकृत्यस्थानं, प्रति पेविता भवेत् , तस्य खलु अकृत्यस्थाननिषेवितुः साधोः मनसि एवं वक्ष्यमाणरीत्या विचारो भवति-यदि तावत् इति वाक्यालङ्कारे श्रमणोपासका अपि कालमासे कालं कृत्वा अन्यतरेपु, देवलोकेषु देवतया देवत्वेन उपपत्तारो भवन्ति, पडिकते कालं करेह अस्थि तस्स आराहणा' उस अकृत्य स्थानकी अपने चरमकालके समय में आलोचना एवं प्रतिक्रमण कर लेता है तो उस आलोचित प्रतिक्रान्त साधु को आराधना होती है। अब पुनः प्रकारान्तरसे अनाराधना और आराधना का सूत्रकार कथन करते हुए कहते हैं-भिक्खू य अन्नयरं अकिञ्चट्ठाणं पडिसेवित्ता तस्स णं एवं भवइ जइ ताव समणावासगा वि कालमासे काल किच्चा अन्नयरेसु देवलोएसु देवत्तीए उववत्तारो अवंति, किमंग पुण अहं अन्नपन्निय देवतणं पि णा लभिस्लामि त्तिक?' यदि किसी भिक्षुने कदाचित् किसी पापस्थानका प्रतिसेवन कर लिया है और फिर उसके मनमें ऐसा विचार आया कि जय श्रमणापासक भी कालमास में काल कर किसी नथी. ५२न्तु न त तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ, अस्थि तस्स आराहणा" साधु द्वारा पोताना महत्यसेवनना अन्त मासायनश सेवामा આવે અને પ્રાયશ્ચિત્ત કરી લેવામાં આવે, તો તે આચિત અને પ્રતિક્રાન્ત સાધુ દ્વારા આરાધના થઈ ગણાય છે. હવે પ્રકારાન્તરથી સૂત્રકાર અનારાધના मन माराधनानु नि३५ ४२ छ-" भिक्खू य अन्नयरं अकिञ्चट्ठाणं पडिसेवित्ता तस्स णं एवं भवइ जइ तोव समणोवासगा वि कालमासे काल किच्चा अन्नयरेस देवलोएसु देवत्ताए उववत्तारो भवति, किमग पुण अह अन्नपन्निय देवत्तणं वि णो लभिस्वामि त्ति कट्ट" असे साधु द्वा२१ ४था२४ 8 मत्यस्थाननु સેવન થઈ જાય છે ત્યારબાદ તેના મનમાં એ વિચાર આવે છે કે જે શ્રમપાસક પણ કાળને અવસર આવતાં કાળ કરીને કેઈ એક દેવલોકમાં દેવની