Book Title: Shastra Sandesh Mala Part 08
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004458/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शास्त्रसदशमाला भावणासत्थणिअरो Procuro समर्पण सीत ड्विवेक मंजरी) उपदेश रसायन धर्मोपदेशमाला जीवदया प्रकरण उपदेश सप्ततिका महतापदेशमाला उपदेशरत्नाकर उपदेशमाला D. पुष्पमाला) भवभावना शीलोपदेशमाला Page #2 -------------------------------------------------------------------------- ________________ ईलिदेशमला - 8 भावणासस्थणिअरो भाग-8 II संकलन I. प.पू.आचार्य भ.श्रीमद् विजय रामचन्द्रसूरीश्वरजीना साम्राज्यवर्ती पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्ना पू.मु.श्री विनयरक्षितविजयजी म.सा. .. प्रकाशक छे शास्त्रसंदेशमाला 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, आराधना भवना मार्ग - गोपीपुरा, सुरत-1 Page #3 -------------------------------------------------------------------------- ________________ ज शास्त्रसंदेशमाला - 8 # भावेणासस्थणिअरो प्रथम आवृत्ति विजया दशमी वि.स.2061 +किंमत रू.45/- (पडतर किंमत) I प्रमार्जना - शुद्धि II पू.मु.श्री हितरक्षितविजयजी म.सा. पू.सा.श्री भद्रज्ञाश्रीजी म. पंडितवर्य श्री रतीभाइ चीमनलाल दोशी #टाइप सेटींगः पायल प्रिन्टर्स-राधनपुर श्रीजी ग्राफीक्स, पालडी, अमदावाद. * मुद्रकः शिवकृपा ओफसेट प्रिन्टर्स, दूधेश्वर, अमदावाद-4 विशेष नोंधः शास्त्रसंदेशमालाना 1 थी 20 भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. = == = Page #4 -------------------------------------------------------------------------- ________________ आभार..! अनुमोदनीय...! अनुकरणीय...! ) शास्त्रसंदेशमालाना एक थी दस भागना प्रकाशननो संपूर्ण लाभ श्री सुरत तपगच्छ रननी आराधक संघ c/o विजयरामचन्द्रसूरीश्वरजी आराधना भवन, आराधना भवन रोड, सुभाषचोक, गोपीपुरा, सुरत-2 : तरफथी श्री संघना ज्ञानद्रव्यनी निधिमांथी लेवामां आवेल छे. तेनी अमो भूरी...भूरी... ' अनुमोदना करीए छीए...! श्री संघ तथा ट्रस्टीगणना अमो आभारी छीए ..! - शास्त्रसंदेशमाला Page #5 -------------------------------------------------------------------------- ________________ क्रिया विना मोक्ष नथी...! विषयनो विराग, कषायनो त्याग ने गुणानुराग, आ त्रण आवी जाय पछी क्रियानी जरूर शी? विषयमात्र पर विराग थाय, कषाय मात्र चाल्या जाय अने गुणोनी साथे आत्मा अस्थिमज्जावत बनी जाय, पछी क्रिया करवापणुं नहि रहे. सिद्धरूप थयेला आत्माने क्रियानी जरूर नथी : कारण के-विषयोनो संग नाश पामी गयो छे, कषायो विखुटा पडी गया छे अने आत्मा स्वस्वरूपगत बनी गयो छे. विषयनो विराग, कषायनो त्याग अने गुणानुराग, आ त्रण वस्तु संपूर्णपणे मळ्या पछी धर्म करवो'--एम कोई कहे तो कहेवानुं के-e त्रणने मेळववा माटे तो धर्म करवानो छे. आजनी दुनिया एम कहे छे के-क्रियाना अप्रमत्तपणा विना जो धर्म थाय तो क्रियामां शुं छे? पण एने एम पूछो के-वगर क्रियाए विषयविरागिपणुं, निष्कगायिपणुं, अने गुणानुरागिपणुं छे, एम कहेवडाववुं होय तो ना पण कोण पाडे छे? सघळा ज तैयार छे पण एम बने नहि. जाणे वातो क ज मोक्ष न मळतो होय ! कांई क्रियानी जाणे जरूर ज न होय ! एम मोक्ष वातोथी ज मळतो hoya to to joItuM तुं शुं? पण जरूरी क्रिया विना मोक्ष मळे नहि. कयी क्रिया? आज्ञा मुजबनी! -pU.A.deva.श्रीमविजय रामचन्द्रसूरीश्वरजी महाराजा Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकीय ......... ! पूर्वना पूर्वाचार्य-पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. उपलब्ध ग्रंथोनुं उपकारक उपयोगी बननार आ एकापूर्व-अनोखुं-अनेरुं-अदूभूत प्रकाशनमां अमो निमित्त बनेल छीए तेनो अमोने हर्ष छे. छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु.श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. शास्त्रसंदेशमाला द्वारा प्रकाशित थयेल आ 20पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपाश्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी कृत्तिओनो विषयवार समावेश करवामां आवेल छे. * - शास्त्र संदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूज्यश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #7 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्न पू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सा.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थान-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्र संदेशमालाना आ 20 भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, अथाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संघे तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लई आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए. टाइप सेटींग माटे पायल प्रिन्टर्स - राधनपुरना मालिक श्री इकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादनो श्री निकुंजभाई पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. prInTIMga, TAITala prInTIMga तथा बाईन्डींगनुं काम शिवकृपा ओफसेट प्रीन्टर्स-अमदावादना भाविनभाइए विशेष काळजीपूर्वक करी आपेल छे. शास्त्र संदेशमाला Page #8 -------------------------------------------------------------------------- ________________ 3. || अनुक्रमणिका । / 1. उवएसमाला 544 1-46 2. पुष्पमाला 505 46-88 3. भवभावना 531 88-133 4. उपदेशरत्नाकरः 270 133-166 5. हिओवएसमाला 525 166-210 6. शीलोपदेशमाला 114 210-219 7. धर्मोपदेशमाला 98+14+6+31 220-232 8. दानोपदेशमाला 107 233-241 9. चारित्रमनोरथमाला 30 242-244 10. यतिशिक्षापञ्चाशिका 50 244-248 11. श्रुतास्वादः । 163 249-263 12. सुमिणसित्तरी 71 264-269 13. उपदेशसप्ततिका 73 270-276 14. उपदेशरत्नकोशः 25 276-278 15. आख्यानकमणिकोशः 53 278-282 Page #9 -------------------------------------------------------------------------- ________________ 16. धर्मविधिः . . 51 283-287 17. वैराग्यरसायनम् 102 288-296 18. उपदेश(धर्म)रसायनरासः 80 296-303 19. भोजनपूर्वचिन्तागाथाः 13 304-305 20. स्त्रीवास्तविकताप्रकरणम् 15 305-306 21. विवेकमञ्जरी 144 306-318 22. जीवदयाप्रकरणं , 115 319-328 23. परिशिष्ठ-1 1-8 संपूर्ण श्लोक संख्या - 3730 / संपूर्ण पृष्ठ संख्या - 8 +328 + 8 Page #10 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // // 5 // श्रीधर्मदासगणिविरचिता ॥उवेस्माला ॥ नमिऊण जिणवरिंदे, इंदनरिंदच्चिए तिलोयगुरु । उवएसमालुमिणमो, वुच्छामि गुरूवएसेणं जगचूडामणिभूओ, उसभो वीरो तिलोअसिरितिलो। एगो लोगाइच्चो, एगो चक्खू तिहुअणस्स संवच्छरमुसभजिणो, छम्मासा वद्धमाणजिणचंदो । इअ विहरिआ निरसणी, जइज्ज एओवमाणेणं जै ता तिलोअनाहो, विसहै बहुइ~ असरिसजणस्स । इअ जीअंतकराई, एस खमा सव्वसाहूणं न चइज्जइ चालेउं, म्हिम्हाव्द्ध्मान्न्जिन्न्च्ण्दो। . उवसग्गसहस्सेहि वि, मेरू जह वायगुंजाहिं भद्दो विणीअविणओ, पढमगणहरो समत्तसुअनाणी । जाणतो वि तमत्थं, विम्हिअहिअओ सुणै सव्वं जं आणवेइ राया, पगईओ तं सिरेण इच्छंति । / इअ गुरुजणमुहभणिअं, कयंजलिउडेहिं सोअव्वं जह सुरगणाण इंदो, गहगणतारागणाण जह चंदो । जह य पयाण नरिंदो, गणस्स वि गुरू तहाणंदो बालु त्ति महीपालो, न पया परिभवै एस गुरु उवमा । जं वा पुरओ काउं, विहरंति मुणी तहा सो वि पडिरूवो तेयस्सी, जुगप्पहाणागमो महुरवक्को । गंभीरो धीमंतो, उवएसपरो अ आयरिओ अपरिस्सावी सोमो, संगहसीलो अभिग्गहमई य । अविकत्थणो अचवलो, पसंतहियओ गुरू होइ ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // // 11 // Page #11 -------------------------------------------------------------------------- ________________ कैया वि जिणवरिंदा, पत्ता अयरामरं पहं दाउण्। आयरिएहिं पवयणं, धारिज्जइ संपयं सयलं ॥ 12 ॥ अणुगम्मए भगवई, raaysuajjaashssvidehi| तह वि न करेइ माणं, परियच्छइ तं तहा नूणं ॥ 13 ॥ दिणदिक्खिअस्स दमगस्स, अभिमुहा अज्जचंदणा अज्जा। नेच्छइ आसणगहणं, सो विणओ सव्वाज्जाणं . ॥ 14 ॥ वरिससयदिक्खिआए, अज्जाए अज्जदिक्खिओ साहू । अभिगमणवंदणनमंसणेण विणएण सो पुज्जो ॥ 15 ॥ धम्मो पुरिसप्पभवो पुरिसवरदेसिओ, पुरिस्जिलो। लोए वि पहू पुरिसो, किं पुण लोगुत्तमे धम्मे ? ॥ 16 ॥ संवाहणस्स रण्णो, तैया वाणारसीए~ न्य्रीए। कन्नासहस्समहिअं आसी किर रूववंतीण ॥ 17 ॥ तह वि य सा रायसिरी, उल्लुटुंती न ताइया ताहि । उयरट्ठिएण इक्केण, ताइया अंगवीरेण ॥ 18 ॥ महिलाण सुबहुआण वि, मज्झाओ iha smttghrsaaro| रायपुरिसेहिं निज्जइ, जणे वि पुरिसो जहिं नत्थि ॥ 19 ॥ किं परजणबहुजाणावणाहिं वरमप्पसक्खियं सुकयं । इह भरहचक्कवट्टी, पसन्नचंदो य दिटुंता ॥ 20 ॥ वेसो वि अप्पमाणो, असंजमपहेसु व्त्त्त्त्मान्न्स्स्। किं परिअत्तिअवेसं, विसं न मारेइ खज्जंतं ? ॥ 21 ॥ धम्मं रक्खइ वेसो, संकै वेसेण दिक्खिओ म्हि अहं । उम्मग्गेण पडतं, रक्खइ राया जणवौ व्व ॥ 22 ॥ अप्पा जाणइ अप्पा, जहट्ठिओ अप्पसक्खिओ ध्म्मो। अप्पा करेइ तं तह, जह अप्पसुहावहं होइ - ॥ 23 ॥ Page #12 -------------------------------------------------------------------------- ________________ जं जं समयं जीवो, आविसइ जेण जेण भावेण । सो तम्मि तम्मि समये, सुहासुहं बंधए कम्म ॥ 24 ॥ धम्मो मएण hu~to to na vi siiunnhvaayvijjhddio| संवच्छरम(रं a)णसिओ, बाहुबली तह किलिस्संतो ॥ 25 ॥ निअगमैविगप्पिअचिंतिएण सच्छंदबुद्धिरइएणं । कत्तो पारत्तहिअं कीरै गुरुअणुवएसेणं? / ॥ 26 ॥ थद्धो निरोवयारी, अविणीओ गविओ निरुव्न्नामो। साहुजणस्स गरहिओ, जणे वि वयणिज्जयं लहै ॥ 27 ॥ थोवेण वि सप्पुरिसा, सणंकुमारु व्व केइ बुझंति । देहे खणपरिहाणी, जं किर देवेहिं से कहिया ॥ 28 ॥ जै ता लवसत्तमसुरविमाणवासी वि परिवडंति सुरा । चितिज्जंतं सेसं, संसारे सासयं कयरं? ॥ 29 ॥ कह तं भण्णइ सुक्खं ? सुचिरेण वि जस्स दुक्खमल्लिऐ । जं च मरणावसाणे, भवसंसाराणुबंधि च . उवएससहस्सेहि वि, बोहिज्जंतो न बुज्झइ कोई । जह बंभदत्तराया, उदायिनिवमारओ चेव । ॥ 31 ॥ गयकण्णचंचलाए, अपरिच्चत्ताए~ राय्ल्च्छीए। जीवा सकम्मकलिमलभरियभरा तो पडंति अहे ॥ 32 ॥ वुत्तूण वि जीवाणं, सुदुक्कराइंति पाव्च्रिआई। भयवं जा सा सा सा, पच्चाएसो हु इणमो ते ॥ 33 ॥ पडिवज्जिऊण दोसे, निअए सम्मं च पायवडिआए । तो किर मिगावईए, उप्पन्नं केवलं नाणं ॥ 34 ॥ किं सक्का वुत्तुं जे सरागधम्मम्मि कोइ अक्साओ?| जो पुण धरिज धणिअं, दुव्वयणुज्जालिए स मुणी ॥ 35 ॥ ॥ 30 // Page #13 -------------------------------------------------------------------------- ________________ // 40 // कडुअकसायतरूणं, पुर्फ च फलं च दो वि विरसाई । पुप्फेण झाइ कुविओ, फलेण पावं समायरै ॥ 36 ॥ संते वि को वि उज्झइ, को वि असंते वि अहिलसइ भोए । चयै परपच्चएण वि, पभवो दठूण जह जंबु ॥ 37 ॥ दीसंति परमघोरा वि प्व्र्ध्म्म्प्प्भाव्प्द्दिबुद्धा। .. जह सो चिलाइपुत्तो पडिबुद्धो सुंसुमाणाए . ॥ 38 ॥ पुप्फियफलिए तह पिउघरम्मि तण्हा छुहा समणुबद्धा । ढंढेण तहा विसढा, विसढा जह सफलया जाया ॥ 39 ॥ आहारेसु सुहेसु अ रम्मावसहेसु काणणेसुं च । साहूण नाहिगारो अहिगारो धम्मकज्जेसु साहू कंतारमहाभएसु अवि जणवए वि मुइअम्मि। अवि ते सरीरपीडं, सहती न लहं (यं) ति य विरुद्धं ॥ 41 ॥ जंतेहि पीलिया वि हु, खंदगसीसा न चेव परिकुविया । वीयपरमत्थसारा, खमंति जे पंडिआ हुंति ॥ 42 ॥ जिणवयणसुइसकण्णा, अवगयसंसारघोरपेयाला । बालाण खमंति जई, जै त्ति किं इत्थ अच्छेरं ? ॥ 43 ॥ न कुलं इत्थ पहाणं, हरिएसबलस्स किं कुलं आसी ? / आकंपिया तवेणं, सुरा वि जं पज्जुवासंति ॥ 44 ॥ देवो नेरइउ त्ति य, कीड पयंगु त्ति माणुसो वेसो। रूवस्सी अ विरूवो, सुहभागी दुक्खभागी अ राउ त्ति य दमगु त्ति य, एस सवागु त्ति एस वेय्विऊ। . सामी दासो पुज्जो, खल त्ति अधणो धणवै त्ति ॥ 46 ॥ न वि इत्थ को वि नियमो, सकम्मविणिविट्ठसरिसकयजिट्ठो । अन्नुन्नरूववेसो, नडु व्व परियत्तए जीवो ॥ 45 ॥ ॥ 47 // Page #14 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // कोडीसएहिं धणसंचयस्स गुणसुभरियाए~ कन्नाए । न वि लुद्धो वयररिसी, अलोभया एस साहूणं अंतेउरपुरबलवाहणेहि वरसिरिधरेहिं मुणिवसहा । कामेहिं बहुविहेहि य, छंदिज्जंता वि नेच्छंति छेओ भेओ वसणं, आयासकिलेसभयविवागो a। मरणं धम्मभंसो, अरई अत्थाउ सव्वाइं दोससयमूलजालं, पुव्वरिसिविवज्जियं जई वंतं । अत्थं वहसि अणत्थं, कीस अणत्थं तवं चरसि ? वहबंधणमारणसेहणाओ काओ परिग्गहे न्त्थि। तं जै परिग्गहुच्चिय, जैधम्मो तो नणु पवंचो किं आसि नंदिसेणस्स कुलं जं हरिकुलस्स विउलस्स । आसी पियामहो सच्चरिएण वसुदेवनामु त्ति विज्जाहरीहिं सहरिसं, नरिंददुहियाहि अहमहंतीहिं । जं पत्थिज्जइ तैया, वसुदेवो तं तवस्स फलं सपरक्कमराउलवाइएण सीसे पलीविए निअए । गयसुकुमालेण खमा, तहा कया जह सिवं पत्तो रायकुलेसु वि जाया, भीया jrmrnngbbhvshiinnN| साहू सहति सव्वं, नीयाण वि पेसपेसाणं . पणमंति य पुव्वयरं कुलया, न नमंति अकुलंया पुरिसा । पणओ इह पुव्विं जैजणस्स जह चक्कवट्टिमुणी जह चक्कंवट्टिसाहू सामाइअसाहुणा निरुव्यार्ण्। भणिओ न चेव कुविओ, पणओ बहुअत्तणगुणेणं ते धन्ना ते साहू, तेसिं नमो जे अक्ज्ज्प्द्दिविर्या। धीरा वयमसिहारं, चरंति जह थूलिभद्दमुणी - 5 ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // Page #15 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // विसयासिपंजम्मि व, लोए असिपंजरम्मि तिक्ख्म्मि। सिंहा व पंजरगया, वसंति तवपंजरे साहू जो कुणै अप्पमाणं, गुरुवयणं न य लएइ उवेस्ण्। सो पच्छा तह सोअइ, उवकोसाघरे जह तवस्सी जिट्ठव्वयपव्वयभरसमुव्वहणववसिअस्स अच्चंतं । जुवैजणसंवैयरे, जैत्तणं उभयओ भटुं । जै ठाणी जै मोणी, जै मुंडी वक्कली तवस्सी वा । पत्थन्तो अ अबंभं, बंभा वि न रोयए मज्झं तो पढियं तो गुणियं, to muNiyaM to a ceio appaa| आवडियपेल्लियामंतिओ वि जै न कुणै अकज्जं पागडियसव्वसल्लो, गुरुपायमूलम्मि लहै साहुप्य्ण्। अविसुद्धस्स न वड्डइ, गुणसेढी तत्तिया ठाइ जै दुक्करदुक्करकारौ त्ति भणिओ जहट्ठिओ साहू। तो कीस अज्जसंभूअविजयसीसेहिं न वि खमिअं? जै ताव सव्वओ सुंदरु त्ति कम्माण उवसमेण जी। धम्मं वियाणमाणो, इयरो कि मच्छरं वहै ? ऐसुट्ठिओ त्ति गुणसमुइओ त्ति जो न सहै जैपसंसं । सो परिहाइ परभवे, जहा महापीढपीढरिसी परपरिवायं गिण्हइ, अट्ठमयविरल्लणे सया रमै । डज्झइ य परसिरीए, सकसाओ दुक्खिओ निच्चं विग्गहविवायरुइणो, कुलगणसंघेण baahirkyss। natthi kira devaloe vi देवसमिईसु अवगासो जै ता जणसंववहारवज्जियमकज्जमायरै अन्नों। जो तं पुणो विकत्थइ, परस्स वसणेण सो दुहिओ - ॥ 66 ॥ ॥ 67 // // 68 // // 69 // . // 70 // // 71 // Page #16 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // सुठ्ठ वि उज्जव(म)माणं, पंचेव करिति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य परपरिवायमईओ, दूसइ वयणेहिं जेहिं जेहिं परं । ते ते पावै दोसे, परपरिवाई इअ अपिच्छो थद्धा छिद्दप्पेही, अवण्णवाई सयंमई चवला । वंका कोहणसीला, सीसा उव्वेअगा गुरुणो जस्स गुरुम्मि न भत्ती, न य बहुमाणो न गौरवं न भयं । नवि लज्जा न वि नेहो, गुरुकुलवासेण किं तस्स? रूसइ चोइज्जतो, वहई हियएण अणुसयं भ्न्निओ। न य कहि~ करणिज्जे, गुरुस्स आलो न सो सीसो उव्विल्लणसूअणपरिभवेहिं ऐभणियदुट्ठभणिएहि । सत्ताहिया सुविहिया, न चेव भिंदंति मुहरागं माणंसिणो वि अवमाणवेचणा ते परस्स न करंति । सुहदुक्खुग्गिरणत्थं, साहू उअहि व्व गंभीरा मौआ निहुअसहावा, हासदवविवज्जिया विगहमुक्का । असमंजसमैबहुअं, न भणंति अपुच्छिआ साहू महुरं निउणं थोवं, कज्जावडिअं अग्व्विय्म्तुच्छ्ण्। पुट्विं मैसंकलियं, भणंति जं. धम्मसंजुत्तं सद्धिं वाससहस्सा, तिसत्तखुत्तोदयेण धोएण! ' अणुचिण्णं तामलिणा अन्नाणतवु त्ति अप्पफलो छज्जीवकायवहगा, हिंसकसत्थाइ~ उवैसंति पुन्नो। सुबहुं पि तवकिलेसो, बालतवस्सीण अप्पफलो परियच्छंति अ सव्वं, जहट्ठियं अवितहं असंदिद्धं । तो जिणवयणविहिन्नू सहति बहुअस्स बहुआई ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // Page #17 -------------------------------------------------------------------------- ________________ // 84 // जो जस्स वट्टै हियए सो तं ठावेइ suNdrshaavN॥ वग्घी छावं जणणी, भदं सोमं च मन्नेइ . ॥ 84 ॥ मणिकणगरयणधणपूरियम्मि भवणम्मि सालिभद्दो वि। . अन्नो किर मज्झ वि सामिओ त्ति जाओ विगयकामो ॥ 85 / / न करंति जे तवसंजमं च तुल्लपाणिपायाणं । पुरिसा समपुरिसाणं, अवस्स पेसत्तणमुर्विति : ॥ 86 ॥ सुंदरसुकुमालसुहोइएण विविहेहिं त्व्विसेसेहिण्। तह सोसविओ अप्पा जह न वि नाओ सभवणे वि. ॥ 87 ॥ दुक्करमुद्धोसकरं, अवंतिसुकुमालमहरिसीचरियं । अप्पा वि नाम तह तज्जइ त्ति अच्छेरयं एअं ॥ 88 ॥ उच्छूढसरीरघरा, अन्नो जीवो सरीरमन्नं ति। / धम्मस्स कारणे सुविहिया सरीरं पिछडुति ॥ 89 ॥ एगदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो । जै वि न पावै मुक्खं अवस्स वेमाणिओ होइ ॥ 90 ॥ सीसावेढेण सिरम्मि वेढिए निग्गयाणि अच्छीणि । मेयज्जस्स भगवओ, न य सो मणसा वि परिकुविओ ॥ 91 / / जो चंदणेण बाहुं, आलिंपइ वासिणा वि तच्छेइ । संथुणै जो अ निंदै महरिसिणो तत्थ समभावा ॥ 92 ॥ सिंहगिरिसुसीसाणं, भदं गुरुवयणसद्दहंताणं । वयरो किर दाही वायण त्ति न विकोविअं वयणं ॥ 93 ॥ मिण गोणसंगुलीहि, गणेहि वा दंतचक्कलाइं से। इच्छंति भाणिऊणं, (भाणियव्वं) कज्जं तु त एव जाणंति ॥ 94 ॥ कारणविऊ कयाई, सेयं कायं वयंति आय्रिया। . तं तह सद्दहिअव्वं भविअव्वं कारणेण तहिं . ॥ 95 ॥ Page #18 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 / / // 101 // जो गिण्हइ गुरुवयणं, भण्णंतं भावओ विसुद्धमणो । ओसहमिव पिज्जंत, तं तस्स सुहावहं होइ अणुवत्तगा विणीआ, बहुक्खमा निच्चभत्तिमंता य । गुरुकुलवासी अमुई, धन्ना सीसा इह सुसीला जीवंतस्स इह जसो, कित्ती य मयस्स परभवे धम्मो । सुगुणस्स य, निगुणस्स य अजसाऽकित्ती अहम्मो य वुड्डावासे वि ठियं, अहव गिलाणं गुरुं परिभवंति । दत्तुव्व धम्मवीमंसएण दुस्सिक्खियं तं पि आयरियभत्तिरागो, kassa sunkkhttmhrisiisriso| avi जीविअं ववसिअं, न चेव गुरुपरिभवो सहिओ पुण्णेहिं चोइआ पुरक्खडेहि सिरिभायणं भविअसत्ता । गुरुमागमेसिभद्दा, देवयमिव पज्जुवासंति बहुसुक्खसयसहस्साण दायगा मोअगा दुहसयाणं । आयरिआ फुडमेअं केसिपएसीअ (व) ते हेऊ नरयगैगमणपडिहत्थए कए तह पएसिणा रण्णा । अमरविमाणं पत्तं, तं आयरिअप्पभावेणं धम्ममइएहिं ऐसुंदरेहिं कारणगुणोवणीएहिं । पल्हायंतो य मणं, सीसं चोएई आयरिओ जीअं काऊण पणं, तुरमिणिदत्तस्स कालिअजेणं । अवि अ सरीरं चत्तं, न य भणिअमहम्मसंजुत्तं फुडपागडमकहंतो, जहट्ठिअं बोहिलाभमुवहणइ । जह भगवओ विसालो, जरमरणमहोअही आसि कारुण्णरुण्णसिंगारभावभयजीविअंतकरणेहिं । साहू अवि अ मरंति, न य निअनिअमं विराहति ॥ 102 ॥ ॥ 103 // // 104 // // 105 // // 106 // // 107 // Page #19 -------------------------------------------------------------------------- ________________ अप्पहियमायरंतो अणुमोअंतो अ सुग्गई लहै । रहकारदाणाणुमोअगो मिगो जह य बलदेवो ॥ 108 ॥ जं तं कयं पुरा पूरणेण ऐदुक्करं चिरं कालं । जै तं दयावरो इह, करिंतु तो सफलयं हुंतं - ॥ 109 ॥ कारणनीयावासी, सुठुयरं उज्जमेण जइयव्वं । .. जह ते संगमथेरा, सपाडिहेरा तयों आसी ॥ 110 ॥ एगंतनियावासी, घरसरणाईसु जै ममत्तं पि। कह न पडिहंति कलिकलुसरोसदोसाण आवाए .. ॥ 111 ॥ अविकत्तिऊण जीवे, कत्तो घरसरणगुत्तिसंठप्पं । अवि कत्तिआ य तं तह, पडिआ अस्संजयाण पहे ॥ 112 ॥ थोवो वि गिहिपसंगो, जइणो सुद्धस्स पंकमावहई । जह सो वारत्तरिसी, हसिओ पज्जोअनरवइणा ॥ 113 ॥ सब्भावो वीसंभो, नेहो रैवैयरो अ जुवैजणे । सयणघरसंपसारो, तवसीलवयाई फेडिज्जा ॥ 114 ॥ जोइस-निमित्ताक्खर-कौआएसभूइकम्मेहि । करणाणुमोअणाहि a, साहुस्स तवक्खओ होइ ॥ 115 ॥ जह जह कीरै संगो, तह तह पसरो खणे खणे होइ । थोवो वि होइ बहुओ, न य लहै धिई निरंभंतो . ॥ 116 ॥ जो चयै उत्तरगुणे, मूलगुणे वि अचिरेण सो चयै । जह जह कुणै पमायं, पिल्लिजइ तह कसाएहिं ॥ 117 ॥ जो निच्छएण गिण्हइ, देहच्चाए वि न य धिई मुऐ। . सो साहेइ सकज्जं, जह चंदवडिसओ राया ॥ 118 ॥ सीउण्हखुप्पिवासं, दुस्सिज्जपरीसहं किलेसं च्ण्। . जो सहै तस्स धम्मो, जो धीमं सो तवं चरै ॥ 119 ॥ Page #20 -------------------------------------------------------------------------- ________________ धम्ममिणं जाणंता, गिहिणो वि दढव्वया किमुअ साहू ? / कमलामेलाहरणे, सागरचंदेण इत्थुवमा ॥ 120 ॥ देवेहि कामदेवो, गिही वि न वि चालिओ (चाइओ) तवगुणेहिं । मत्तगयंदभुयंगमरक्खसघोट्टहासेहि ॥ 121 ॥ भोगे अभुञ्जमाणा वि केइ मोहा पडंति अह्र्गी। कुविओ आहारत्थी, जत्ताइ जणस्स दमगु व्व ॥ 122 ॥ भवसयसहस्सदुलहे, जाइज्राम्र्न्न्साग्रुत्तारे। जिणवयणम्मि गुणायर ! खणमवि मा काहिसि पमायं ॥ 123 ॥ जं न लहै सम्मत्तं, लघृण वि जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं ॥ 124 ॥ तो बहुगुणनासाणं सम्मत्तचरित्तगुणविणासाणं । . न हु वसमागंतव्वं, रागद्दोसाण पावाणं ॥ 125 ॥ न वि तं कुणै अमित्तो, सुठु वि सुविराहिओ समत्थो वि । जं दो वि अणिग्गहिया, करंतिं रागो अ दोसो अ ॥ 126 ॥ इहलोए आयासं अजसं च करेंति गुणविणासं च । पसवंति अ परलोए, सारीरमणोगए दुक्खे ॥ 127 ॥ धिद्धी अहो अकज्जं, जं जाणंतो वि रागदोसेहि । फलमौलं कडुअरसं, तं चेव निसेवए जीवो .. ॥ 128 ॥ को दुक्खं पाविज्जा ? कस्स व सुक्खेहिं बिम्हओ हुज्जा ? / को व न लभिज्ज मुक्खं ? रागदोसा जै न हुज्जा ॥ 129 ॥ माणी गुरुपडिणीओं, अणत्थभरिओ अमग्गचारी य । मोहं किलेंसजालं, सो खाइ जहेव गोसालो ॥ 130 ॥ कलहणकोहणसीलो भंडणसीलो विवायसीलो य । जीवो निच्चुज्जलिओ, निरत्थयं संयमं चरै ॥ 131 ॥ - 11 Page #21 -------------------------------------------------------------------------- ________________ जह वणदवो वणं दवदवस्स जलिओ खणेण निद्दहै । एवं कसायपरिणओ, जीवो तवसंजमं दहै ॥ 132 ॥ परिणामवसेण पुणो, अहिओ ऊणयरओ व हुज्ज खो। तह वि ववहारमित्तेण, भण्णइ इमं जहा थूलं ॥ 133 ॥ फरुसवयणेण दिणतवं, अहिक्खिवंतो अ हणइ मासतवं । वरिसतवं सवमाणो, हणइ हणंतो अ सामण्णं . ॥ 134 ॥ अह जीविअं निकितई, हंतूण य संजमं मलं चिन्नि। जीवो पमायबहुलो, परिभमै अ जेण संसारे . ॥ 135 ॥ अक्कोसणतज्जणताडणा य अवमाणहीलणाओ a। मुणिणो मुणियपरभवा दढप्पहारि व्व विसहंति ॥ 136 ॥ अहमाहओ त्ति न य पडिहणंति सत्ता vi na ya pddisvNti| मारिज्जंता वि जई, सहति सहस्समल्लुव्व ॥ 137 ॥ दुज्जणमुहकोदंडा, वयणसरा पुव्व्क्म्म्निम्माया। साहूण ते न लग्गा, खंतीफलयं वहताणं ॥ 138 ॥ पत्थरेणाहओ कीवो, पत्थरं द्द्क्कुमिच्छि। मिगारिओ सरं पप्प, सरुप्पत्ति विमग्गइ ॥ 139 ॥ तह पुव्विं किं न कयं न बाहए जेण मे समत्थो वि? / इण्डिं किं कस्स व कुप्पिमुत्ति धीरा अणुप्पिच्छा ॥ 140 ॥ अणुराएण जैस्स वि, सियायपत्तं पिया धरावेइ । तह वि य खंदकुमारो, न बंधुपासेहिं पडिबद्धो ॥ 141 ॥ गुरु गुरुतरो अ ऐगुरु, पिय्माइअव्च्च्पिय्ज्ञ्न्सिन्नेहो। . चिंतिज्जमाणगुविलो, चत्तो ऐधम्मतिसिएहिं ॥ 142 ॥ अमुणियपरमत्थाणं बंधुजणसिणेहवैयरो होई। अवगयसंसारसहावनिच्छयाणं समं हिययं ' ॥ 143 ॥ Page #22 -------------------------------------------------------------------------- ________________ माया पिया य भाया, भज्जा पुत्ता सुही य नियगा य । इह चेव बहुविहाई, करंति भयवेमणस्साई ॥ 144 ॥ माया नियगमैविगप्पियम्मि अत्थे अपूर्मान्न्म्मि। पुत्तस्स कुणंइ वसणं, चुलणी जह बंभदत्तस्स ॥ 145 ॥ सव्वंगोवंगविगत्तणाओ जगडणविहेडणाओ a। कासी य रज्जतिसिओ पुत्ताण पिया कणयकेऊ ॥ 146 ॥ विसयसुहरागवसओ, घोरो भाया वि भायरं हणइ । आहाविओ वहत्थं; जह बाहुबलिस्स भरहवई ॥ 147 ॥ भज्जा वि इंदियविगारदोसनडिया करेइ पैपावं । जह सो पएसिराया सूरियकंताई तह वहिओ ॥ 148 ॥ सासयसुक्खतरस्सी, नियांगसमुब्भवेण पियपुत्तो । जह सो सेणियराया, कोणियरण्णा खयं नीओ ॥ 149 ॥ लुद्धा सकज्जतुरिआ, सुहिणो वि विसंवयंति कयकज्जा । जह चंदगुत्तगुरुणा, पव्वयओ घाइओ राया . ॥ 150 ॥ नियया वि निययकज्जे, विसंवयंतम्मि hu~ti ख्र्फ्रुसा। जह रामसुभूमकओ, बंभक्खत्तस्स आसि खओ ॥ 151 ॥ कुलघरनिययसुहेसु a, सयणे अ जणे अनिच्च मुणिवसहा । विहरंति अणिस्साए, जह अज्जमहागिरी भयवं ॥ 152 ॥ रूवेण जुव्वणेण य कन्नाहि सुहेहिं वरसिरीए य । न यं लुब्भंति सुविहिया, निदरिसणं जंबुनामु त्ति ॥ 153 ॥ उत्तमकुलप्पसूया, रायकुलवडिंसगाऽवि मुणिवसहा । बहुजणजैसंघट्ट, मेहकुमारु व्व विसहति ॥ 154 ॥ अवरुप्परसंबाहं, सुक्खं तुच्छं सरीरपीडा य । सारण वारण चोयण, गुरुजणआयत्तया य गणे ॥ 155 ॥ 13 Page #23 -------------------------------------------------------------------------- ________________ इक्कस्स कओ धम्मो?, स्च्छ्ण्द्गीमीप्यार्स्स्। किं वा करेइ इक्को?, परिहरौ कहं अकज्जं वा? ॥ 156 / / कत्तो सुत्तत्थागम, पडिपुच्छण चोयणा व इक्क्स्स्। विणओ वेयावच्चं, आराहणया य मरणंते ? ॥ 157 ॥ पिल्लिज्जेसणमिक्को, पइन्नपमयाजणाउ निच्च भ्य्ण्। . काउमणो वि अकज्जं न त काऊण बहुमज्झे .. ॥ 158 ॥ उच्चार-पासवण-वंतपित्तमुच्छाइमोहिओ इक्को । सद्दवभाणविहत्थो, निक्खिवै व कुणै उड्डाहं - ॥ 159 ॥ एगदिवसेण बहुआ सुहा य असुहा य जीव्प्रिन्नामा। इक्को असुहपरिणओ, चइज्ज आलंबणं लद्धं ॥ 160 ॥ सव्वजिणप्पडिकुटुं, अणवत्था थेरकप्पभेओ a। इक्को असुआउत्तो वि हणइ तवसंजमं अईरा ॥ 161 ॥ वेसं जुण्णकुमारिं, पउत्थवइअं च बालविहवं च । पासंडरोहमसई, नवतरुणि थेरभज्जं च ॥ 162 ॥ सविडंकुब्भडरूवा, दिट्ठा मोहेइ जा मणं इत्थी। आयहियं चिंतंता, दूरयरेणं परिहरंति ॥ 163 ॥ सम्मद्दिट्ठी वि कयागमो वि ऐविस्य्राग्सुह्व्सो। भवसंकडम्मि पविसइ, इत्थं तुह सच्चई नायं ॥ 164 ॥ सुतवस्सियाण पूया, पणाम-सक्कार-विणयकज्जपरो । बद्धं पि कम्ममसुहं, सिढिलेइ दसारनेया व ॥ 165 ॥ अभिगमण-वंदण-नसणेण पडिपुच्छणेण साहूणं । चिरसंचियं पि कम्मं खणेण विरलत्तणमुवेइ ॥ 166 ॥ केइ सुसीला सुहमाइ सज्जणा गुरुजणस्स वि सुसीसा। विउलं जणन्ति सद्धं, जह सीसो चंडरुद्दस्स ॥ 167 ॥ 14 दूरचरण पारहरति Page #24 -------------------------------------------------------------------------- ________________ अंगारजीववहगो, कोई कुगुरू सुसीस्प्रिवारो। सुमिणे जईहिं दिट्ठों, कोलो गयकलहपरिकिण्णो ॥ 168 ॥ सो उग्गभवसमुद्दे, सयंवरमुवागएहि राएहि । करहोवक्खरभरिओ, दिट्ठो पोराणसीसेहि ॥ 169 ॥ संसारवंचणा न वि, गणंति संसारसूअरा जीवा । सुमिणगएण वि केई, बुझंति पुप्फचूला वा ॥ 170 ॥ जो अविकलं तवं संजमं च साहू करिज्ज पच्छा वि। अन्नियसुय व्व सो नियगमट्ठमचिरेण साहेइ ॥ 171 ॥ सुहिओ न चयै भोए, चयै जहा दुक्खिओ त्ति अलियमिणं । चिक्कणकम्मोलित्तो न इमो न इमो परिच्चयई ॥ 172 ॥ जह चयै चक्कवट्टी, पवित्थरं तत्तियं मुहुत्तेन्न्ण्। . न चयै तहा अहनो, दुब्बुद्धी खप्परं दमओ ॥ 173 ॥ देहो पिवीलियाहिं, चिलाइपुत्तस्स चालणी व्व को। तणुओ वि मणपओसो, न चालिओ तेण ताणुवर ॥ 174 ॥ पाणच्चए वि पावं, पिवीलियाए वि जे न इच्छंति । ते कह जई अपावा, पावाइ~ करंति अन्नस्स? ॥ 175 ॥ जिणपहापंडियाणं, पाणहराणं पि पहरमाणाणं । न करंति य पावाई, पावस्स फैलं वियाणंता . ॥ 176 ॥ वहमारणाब्भक्खाणदाणपरधनविलोवणाईणं । सव्वजहन्नो उदओ, दसगुणिओ इक्कसि कयाणं ॥ 177 ॥ तिव्वयरे उ पओसे, सयगुणिओ syshsskoddigunno| कोडाकोडिगुणो वा, हुज्ज विवागो बहुतरो वा ॥ 178 ॥ के इत्थ करंतालंबणं इमं तिहुयणस्स अच्छेरं । जह नियमा खवियंगी, मरुदेवी भगवई सिद्धा ॥ 179 ॥ / 15 Page #25 -------------------------------------------------------------------------- ________________ कि पि कहिं पि कयाई, एगे लद्धीहि केहि वि निभेहिं । पत्तेअबुद्धलाभा, हवंति अच्छेरयब्भूया ॥ 180 ॥ निहिसंपत्तमहन्नो, पत्थिंतो जह जणो निरुत्त्प्पो। इह नासइ तह पत्तेअबुद्धलद्धिं (च्छिं) पडिच्छंतो ॥ 181 ॥ सोऊण गई सुकुमालिए तह स्स्ग्भ्स्ग्भिन्नीए। ताव न वीससियव्वं, सेयट्ठी धम्मिओ जाव ॥ 182 ॥ खरकरहतुरयवसहा, मत्तगइंदा वि नाम दम्मति । इक्को नवरि न दम्मै, निरंकुसो अप्पणो अप्पा ॥ 183 ॥ वरं मे अप्पा दंतो, संजमेण तवेण y। . माऽहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ ॥ 184 ॥ अप्पा चेव दमेयव्वो, अप्पा हु खलु दुद्द्मो। अप्पा दंतो सुही होइ, अस्सिं लोए परस्थ य ॥ 185 ॥ निच्चं दोससहगओ जीवो अविर्हिय्म्सुह्प्रिन्नामो। नवरं दिन्ने पसरे, तो देइ पमायमयरेसु ॥ 186 ॥ अच्चिय वंदिय पूइअ, सक्कारिय पणमिओ म्ह्ग्घ्विओ। तं तह करेइ जीवो, पाडेइ जहप्पणो ठाणं ॥ 187 ॥ सीलव्वयाइं जो बहुफलाइ~ हंतूण सुक्खमहिलसइ । धीदुब्बलो तवस्सी, कोडीए कागिणि किणई । ॥ 188 ॥ जीवो जहामणसियं, हियैच्छियपत्थिएहि सुक्खेहि। तोसेऊण न तीरई, जावज्जीवेण सव्वेण ॥ 189 ॥ सुमिणंतराणुभूयं, सुक्खं समैच्छियं जहा न्त्थि। . एवमिमं पि अईयं, सुक्खं सुमिणोवमं होई ॥ 190 ॥ पुरनिद्धमणे जक्खो, महुरामंगू taheva suynihso| बोहेई सुविहियजणं, विसूरै बहुं च हियएण ॥ 191 ॥ 11 Page #26 -------------------------------------------------------------------------- ________________ // 192 // // 193 // // 194 // // 195 // // 196 // // 197 // निग्गंतूण घराओ, न कओ धम्मो मए जिन्न्क्खाओ। इड्ढिरससायगुरुयत्तणेण न य चेइओ अप्पा ओसन्नविहारेणं, हा जै झीणम्मि आउए सव्वे । किं काहामि अहन्नो संपइ सोयामि अप्पाणं हा जीव ! पाव भमिहिसि, जाईजोणीसयाई बहुयाइं । भवसयसहस्सदुलहं पि जिणमयं एरिसं लर्छ पावो पमायवसओ, जीवो स्ण्सार्क्ज्ज्मुज्जुत्तो। दुक्खेहिं न निविण्णो सुक्खेहिं न चेव परितुट्ठो परितप्पिएण तणुओ, साहारो जै घणं न उज्जमै । सेणियराया तं तह, परितप्पंतो गओ नरयं जीवेण जाणि विसज्जियाणि जाईसएसु देहाणि । थोवेहि, तओ सयलं पि तिहुयणं हुज्ज पडिहत्थं नहदंतमंसकेसट्ठिएसु जीवेण विप्प्मुक्केसु। . तेसु वि हविज्ज कैलासमेरुगिरिसन्निभा कूडा. himvNtmlymNdrdiivodhidhrnnisrisraasiio| ahiayaro आहारो, छुहिएणाहारिओ होज्जा जंणेण जलं पीयं, घम्मायवजगडिएण तं पि इहं । सव्वेसु वि अगडतलायनईसमुद्देसु न वि हुज्जा पीयं थणयच्छीरं, सागरसलिलाओ होज्ज बहुआयरं । संसारम्मि अणंते, माऊणं अन्नमन्त्राणं पत्ता य कामभोगा; कालमणंतं इहं सुव्भोगा। अप्पुव्वं पिव मन्नई, तह वि य जीवो मणे सुक्खं जाणइ अ जहा भोगिड्डिसंपया सव्वमेव धम्मफलं । तह वि दढमूढहियओ, पावे कम्मे जणो रमई ॥ 198 ॥ ॥ 199 // // 200 // // 201 // // 202 // // 203 // 10 Page #27 -------------------------------------------------------------------------- ________________ जाणिज्जइ चितिज्जइ, जम्मजरामरणसंभवं दुक्खं । न य विसएसु विरज्जई, अहो सुबद्धो कवडगंठी ॥ 204 ॥ जाणइ य जह मरिज्जइ, अमरंतं पि हु जरा विन्नासेई। न य उव्विग्गो लोओ, अहो रहस्सं सुनिम्मायं ॥ 205 ॥ दुपयं चउप्पयं बहुपयं च अपयं समिद्धमहणं वा। अणवकए वि कयंतो, हरै हयासो अपरितंतो . ॥ 206 ॥ न य नज्जइ सो दियहो, मरियव्वं चाऽवसेण स्व्वेन्न्। . आसापासपरद्धो, न करेइ य जं हियं बोज्झो (बोद्दो) ॥ 207 ॥ संझरागजलबुब्बुओवमे, जीविए अ जलबिंदुचंचले । जुव्वणे य नैवेगसंनिभे, पाव जीव ! किमयं न बुज्झसि ? ॥ 208 ॥ जं जं नज्जइ असुई, लज्जिज्जइ कुच्छणिज्जमेयं ति । तं तं मग्गइ अंगं, नवरमणंगुत्थ पडिकूलो ॥ 209 ॥ सव्वगहाणं पभवो, महागहो स्व्व्दोस्पाय्त्त्त्ती। कामग्गहो दुरप्पा, जेणभिभूयं जगं सव्वं . ॥ 210 ॥ जो सेवै किं लहै, थामं हारेइ दुब्बलो होइ । पावेइ वेमणस्सं, दुक्खाणि अ अत्तदोसेणं ॥ 211 ॥ जह कच्छुल्लो कच्छं, कंडुयमाणो दुहं मुणै सुक्खं । मोहाउरा मणुस्सा, तह कामदुहं सुहं बिति ॥ 212 ॥ विसयविसं हालहलं, विसयविसं उक्कडं पियंताणं । विसयविसाइन्नं पिव, विसयविसविसूइया होई ॥ 213 ॥ एवं तु पंचहिं आसवेहिं रयमायणित्तु अणुसमयं । / चउगइदुहपेरंतं, अणुपरियटुंति संसारे ॥ 214 ॥ सव्वगईपक्खंदे, काहंति अणंतए अक्य्पुन्न्न्ना। जे य न सुणंति धम्मं, सोऊण य जे पमायंति - ॥ 215 ॥ 18 Page #28 -------------------------------------------------------------------------- ________________ // 216 // // 217 // // 218 // // 219 // // 220 // // 221 // अणुसिट्ठा य बहुविहं, मिच्छद्दिट्ठी य जे नरा अहमा । बद्धनिकाइयकम्मा, सुणंति धम्मं न य करंति पंचव उज्झिऊणं, पंचेव य रक्खिऊण भावेणं । कम्मरयविप्पमुक्का, सिद्धिगइमणुत्तरं पत्ता नाणे दंसणचरणे, तवसंजमसमीगुत्तिपच्छित्ते । दमस्सग्गववाए, दव्वाइअभिग्गहे चेव सदहणायरणाए निच्चं उज्जुत्त एसणाइ त्थिओ। तस्स भवोअहितरणं, पव्वज्जाए य (स)म्मं तु जे घरसरणपसत्ता, छक्कायरिऊ सकिंचणा अजया । नवरं मुत्तूण घरं, घरसंकमणं कयं तेहिं उस्सुत्तमायरंतो, बंधै कम्मं सुचिक्कणं जीवो। संसारं च पवड्डइ, मायामोसं च कुव्वै य जै गिण्हइ वयलोवो, अहव न गिण्हइ स्रीखुच्छेओ। पासत्थसंगमो वि य, वयलोवो तो वरमसंगो आलावो संवासो, वीसंभो संथवो पसंगो a। . हीणायारेहिं समं, सव्वजिणिदेहिं पडिकुट्ठो अनुन्नजंपिएहिं हसिउद्धसिएहिं खिप्पमाणो a। पासत्थमज्झयारे, बला वि जै वाउलीहोइ . लोए वि कुसंसग्गीपियं जणं दुनियच्छमैवसणं । निदै निरुज्जमं पियकुसीलजणमेव साहुजणो निच्चं संकिय भीओ गम्मो सव्वस्स खलियचारित्तो । साहुजणस्स अवमओ, मओ वि पुण दुग्गइं जाइ गिरिसुअपुप्फसुआणं, सुविहिय ! आहरणकारणविहन्नु । वज्जेज्ज सीलविगले उज्जुयसीले हविज्ज जई ॥ 222 ॥ ॥ 223 // // 224 // // 225 // // 226 // // 227 // - 19 Page #29 -------------------------------------------------------------------------- ________________ // 228 // // 229 // // 230 // // 231 // // 232 // // 233 // ओसन्नचरणकरणं, जइणो वंदंति कारणं पप्प । जे सुवीयपरमत्था, ते वंदंते निवारंति सुविहिय वंदावतो, नासेई अप्पयं तु सुफाओ। दुविहपहविप्पमुक्को, कहमप्प न याणई मूढो वंदै उभओ कालं पि चेइयाई थिथुई(थ्व्त्थी)प्र्मा। jiNavarapaDimAgharadhUvapuSfagaMdhaccaNujjutto . सुविणिच्छियएगमई, धम्मम्मि अनन्नदेवओ अ पुन्नो। न य कुसमए स रज्जइ, पुव्वावरबाहियत्थेसु . दठूण कुलिंगीणं, तसथावरभूयमद्दणं विविह्ण्। धम्माओ न चालिज्जइ, देवेहि सइंदएहिं पि वंदै पडिपुच्छइ पज्जुवासई, साहुणो सययमेव । पढइ सुणै गुणेइ a, जणस्स धम्म परिकहेइ दढसीलव्वयनियमो, पोसहआवस्सएसु अक्ख्लिओ। महुमज्जमंसपंचविहबहुबीयफलेसु पडिक्कतो नाहम्मकम्मजीवी, पच्चक्खाणे अभिक्ख्मुज्जुत्तो। सव्वं परिमाणकडं, अवरज्झइ तं पि संकेतो निक्खमणनाणनिव्वाणजम्मभूमीउ वंदै जिन्नान्न्ण्। न य वसइ साहुजणविरहियम्मि देसे बहुगुणे वि परतित्थियाण पणमण उब्भावण थुणण भत्तिरागं च । सक्कारं सम्माणं, दाणं विणयं च वज्जेइ पढमं जईण दाऊण, अप्पणा पणमिऊण पारेइ। . असई अ सुविहिआणं, भुंजई कयदिसालोओ साहूण कप्पणिज्जं, जं न वि दिन्नं कहिं पि किंचि थिण्। धीरा जहुत्तकारी, सुसावगा तं न भुंजंति ॥ 234 ॥ ॥ 235 // // 236 // // 237 // // 238 // // 239 // 20 Page #30 -------------------------------------------------------------------------- ________________ vshiisynnaasnnbhttpaannbhesjjvtthpttaaii| jai vi na पज्जत्तधणो थोवा वि हु थोवयं देई ॥ 240 ॥ संवच्छरचाउम्मासिएसु अट्ठाहियासु अ तिहीसु। सव्वायरेण लग्गइ जिणवरपूयातवगुणेसु ॥ 241 ॥ साहूण चेइयाण य पडिणीयं तह अवण्णवायं च । जिणपवयणस्स अहिअं, सव्वत्थामेण वारेई ॥ 242 ॥ विरया पाणिवहाओ, विरया निच्चं च अलिय्व्य्न्नाओ। विरया चोरिकाओ, विरया परदारगमणाओ ॥ 243 ॥ विरया परिग्गहाओ अपरिमिआओ अन्न्ण्त्त्न्न्हाओ। बहुदोससंकुलाओ, नरयगैगमणपंथाओ ॥ 244 ॥ मुक्का दुज्जणमित्ती गहिया गुरुव्य्न्न्साहुप्द्दिव्त्ती। . मुक्को परपरिवाओ गहिओ जिणदेसिओ धम्मो ॥ 245 ॥ तवनियमसीलकलिया, सुसावगा जे हवंति इह सुगुन्ना। तेसिं न दुलहाई निव्वाणविमाणसुक्खाई ॥ 246 ॥ सीइज्ज कया वि गुरू, तं पि सुसीसा सुनिउणमहुरेहिं । मग्गे ठवंति पुणरवि, जह सेलगपंथगो नायं । ॥ 247 ॥ दस दस दिवसे दिवसे, धम्मे बोहेइ अहव अहिअय्रे। इअ नंदिसेणसत्ती, तहविय से संजमविवत्ती ॥ 248 ॥ कलुसीकओ अ किट्टीकओ अ खयरीकओ मलिणिओ a। कम्मेहिं एस जीवो, नाऊण वि मुज्झई जेणं ॥ 249 ॥ कम्मेहिं वज्जसारोवमेहिं जौनंदणो वि प्द्दिबुद्धो। सुबहुं पि विंसूरंतो, न तरै अप्पक्खमं काउं ॥ 250 ॥ वाससहस्सं पि जई, काऊणं संजमं सुविउलं पि। अंते किलिट्ठभावो, न विसुज्झइ कंडरीउ व्व ॥ 251 ॥ 21 Page #31 -------------------------------------------------------------------------- ________________ अप्पेण वि कालेणं, केइ जहागहियसीलसामण्णा । साहंति निययकज्जं, पुंडरियमहारिसि व्व जहा ॥ 252 ॥ काऊण संकिलिलै सामण्णं दुल्लहं विसोहिप्य्ण्। . सुज्झिज्जा एगयरो, करिज्ज जै उज्जमं पच्छा ॥ 253 ॥ उज्झिज्ज अंतरि च्चिय, खंडिय सबलादौ व्व हुज्ज खणं । ओसन्नो सुहलेहड न तरिज्श्2a व पच्छ उज्जमिउं . ॥ 254 ॥ अवि नाम चक्कवट्टी, चइज्ज सव्वं पि चक्कवट्टिसुहं । न य ओसनविहारी, दुहिओ ओसन्नयं चयई ॥ 255 ॥ नरयत्थो ससिराया, बहु भणई देह्लाल्न्नासुहिओ। .. पडिओ मि भए भाउअ ! तो मे जाएह तं देहं ॥ 256 ॥ को तेण जीवरहिएण, संपयं जाइएण हुज्ज गुणो? / जइऽसि पुरा जायंतो, तो नरए नेव निवडतो ॥ 257 ॥ जावाऽऽउ सावसेसं, जाव य थोवो वि अस्थि व्व्साओ। ताव करिज्जप्पहियं, मा ससिराया व सोइहिसि . ॥ 258 ॥ घित्तूण वि सामण्णं, संजमजोगेसु होइ जो सिद्धिलो। पडै जई वयणिज्जे सोअइ अ गओ कुदेवत्तं ॥ 259 ॥ सुच्चा ते जिअलोए, जिणवयणं जे नरा न यान्न्ण्ति। . सुच्चाण वि ते सुच्चा, जे नाऊणं न वि करेंति ॥ 260 ॥ दावेऊण धणनिहि, तेसिं उप्पाडियाणि अच्छीणि । नाऊण वि जिणवयणं, जे इह विहलंति धम्मधणं ॥ 261 ॥ ठाणं उच्चुच्चयरं, मझं हीणं च हीणतरगं वा । जेण जहिं गंतव्वं, चिट्ठा वि से तारिसी होई - ॥ 262 ॥ जस्स गुरुम्मि परिभवो, साहूसु अणायरो खमा तुच्छा। धम्मे य अणहिलासो, अहिलासो दुग्गईए उ ॥ 263 ॥ 22 Page #32 -------------------------------------------------------------------------- ________________ // 264 // // 265 // // 266 / / // 267 // // 268 // // 269 // सारीरमाणसाणं, दुक्खसहस्साण व्स्न्न्प्रिभीया। नाणंकुसेण मुणिणो, रागगइंदं निरंभंति सुग्गइमग्गपईवं, नाणं दितस्स हुज्ज किमदेयं ? / जह तं पुलिदएणं, दिन्नं सिवगस्स नियगच्छिं सिंहासणे निसण्णं सोवागं सेणिओ नरवरिंदो । विज्जं मग्गइ पयओ, इअ साहुजणस्स सुअविणओ विज्जाए कासवसंतिआए दगसूअरो सिरि प्त्तो। पडिओ मुसं वयंतो, सुअनिण्हवणा इय अपत्था सयलम्मि वि जियलोए, तेण इहं घोसिओ अमाघाओ। इक्कं पि जो दुहत्तं, सत्तं बोहेइ जिणवयणे सम्मत्तदायगाणं, दुप्पडियारं भवेसु भुएसु॥ सव्वगुणमेलियाहि वि, उवयारसहस्सकोडीहिं सम्मत्तम्मि उ लद्धे, ठड्याइं न्र्य्तिरिय्दाराई। . दिव्वाणि माणुसाणि य मोक्खसुहाई सहीणाई . कुसमयसुईण महणं, सम्मत्तं जस्स सुट्ठियं हियए । तस्स जगुज्जोयकरं, नाणं चरणं च भवमहणं सुपरिच्छियसम्मत्तो, nANeNAloiya'tthasabbhAvo / निव्वणचरणाउत्तो, इच्छियमत्थं पसाहेइ . जह मूलताणए पंडुरम्मि दुव्व्न्न्न्न्राग्व्न्न्न्नेहिण्। बीभच्छा पडसोहा, इय सम्मत्तं पमाएहिं नरएसु सुरवरेसु य, जो बंधै सागरोवमं इक्कं । पलिओवमाण बंधै, कोडिसहस्साणि दिवसेण पलिओवमसंखिज्जं, भागं जो बंधई सुरगणेसु । दिवसे दिवसे बंधै, स वासकोडी असंखिज्जा . 23 ॥ 270 ॥ // 271 // // 272 // // 273 // // 274 // // 275 // Page #33 -------------------------------------------------------------------------- ________________ 277 // एस कमो नरएसु वि, बुहेण नाऊण नाम्.एय्म्मि। धम्मम्मि कह पमाओ, निमेसमित्तं पि कायव्वो! ॥ 276 ॥ दिव्वालंकारविभूसणाई रयणुज्जलाणि य घ्राई। रूवं भोगसमुदओ, सुरलोगसमो कओ इहयं ? देवाण देवलोए जं सुक्खं तं नरो सुभणिओ वि। न भणइ वाससएण वि जस्स वि जीहासयं हुज्जा ॥ 278 ॥ नरएसु जाइं ऐकक्खडाइ~ दुक्खाइ~ प्र्म्तिक्खाई। को वण्णेही ताई ? जीवंतो वासकोडी वि . ॥ 279 ॥ कक्खडदाहं साम्लिअसिव्न्न्वेय्र्न्निफ्र्न्न्सेहिण्। . जा जायणाउ पावंति नारया तं अहम्मफलं ॥ 280 ॥ तिरिया कसंकुसारानिवायवहबंधमारणसयाई । न वि इहयं पावेंता, परत्थ जै नियमिया हुंता ॥ 281 ॥ आजीव संकिलेसो, सुक्खं तुच्छं उवद्दवा बहुया । नीयजणसिट्ठणा वि य, अणिट्ठवासो अ माणुस्से ॥ 282 ॥ चारगनिरोहवहबंधरोगधणहरणमरणवसणाई । मणसंतावो अजसो, विग्गोवणया य माणुस्से ॥ 283 ॥ चिंतासंतावेहि य, दरिद्दरूआहिं दुप्पउत्ताहि । लक्ष्ण वि माणुस्सं, मरंति केई सुनिविण्णा ॥ 284 ॥ देवा वि देवलोए दिव्वाभरणाणुरंजियसरीरा । जं परिवडंति तत्तो, तं दुक्खं दारुणं तेर्सि ॥ 285 ॥ तं सुरविमाणविभवं, चिंतिय चवणं च देव्लोगाओ। . ऐबलियं चिय जं न वि, फुट्टै सयसक्करं हिययं ॥ 286 ॥ ईसाविसायमयकोहमायालोभेहिं एवमाईहिं । ' देवा वि समभिभूया, तेसिं कत्तो सुहं नाम? ॥ 287 ॥ 24 Page #34 -------------------------------------------------------------------------- ________________ धम्मं पि नाम नाऊण, कीस पुरिसा सहति पुरिसाणं? | सामित्ते साहीणे, को नाम करिज्ज दासत्तं? ॥ 288 ॥ संसारचारए चारए व्व आवीलियस्स बंधेहिं । उव्विग्गो जस्स मणो, सो किर आसन्नसिद्धिपहो ॥ 289 ॥ आसन्नकालभवसिद्धियस्स जीवस्स लक्खणं इणमो । विसयसुहेसु न रज्जइ, सव्वत्थामेसु उज्जमै ॥ 290 ॥ हुज्ज व न व देहबलं, धीमइसत्तेण जै न उज्जमसि । अच्छिहिसि चिरं कालं, बलं च कालं च सोअंतो ॥ 291 ॥ लद्धिल्लियं च बोहिं, अकरितोऽणागयं च पत्तिओ । अन्नं दाइं बोहिं, लब्भिसि कयरेण मुल्लेण? ॥ 292 ॥ संघयणकालबलदूसमारुयालंबणाई चित्तूणं । सव्वं चिय नियमधुरं, निरुज्जमाओ पमुच्चंति - ॥ 293 ॥ कालस्स य परिहाणी, संजमजोगाइं नत्थि खित्ताई। . जयणाइ वट्टियव्वं नहु जयणा भंजए अंगं ॥ 294 ॥ स्मीइक्साय्गार्विण्दिय्म्य्ब्ण्भ्चेर्गुत्तीसुः। सज्झायविणयतवसत्तिओ अ जयणा सुविहियाणं ॥ 295 ॥ जुगमित्तंतरदिट्ठी, पयं पयं चक्खुणा विसोहिण्तो। अव्वक्खित्ताउत्तो, इरियासमिओ भुणी होई ॥ 296 ॥ कज्जे भासइ भासं, अणवज्जमकारणे न भासइ y। विगहविसुत्तियपरिवज्जिओ अ जै भासणासमिओ बायालमेसणाओ, भोयणदोसे य पंच सोहेइ । सो एसणाइसमिओ, आजीवी अन्नहा होइ ॥ 298 ॥ पुव्विं चक्खु परिक्खिय, पमज्जिठं जो ठवेइ गिण्हइ वा । आयाणभंडनिक्खेवणाइ समिओ मुणी होइ ॥ 299 ॥ . 25 . परगुत्तासु. ॥ 297 ॥ Page #35 -------------------------------------------------------------------------- ________________ उच्चारपासवणखेलजल्लसिंघाणए य पाणविही । सुविवेइए पएसे, निसिरंतो होइ तस्समिओ . ॥ 300 ॥ कोहो माणो माया, लोभो हासो रई य अरई y। सोगो भयं दुगुंछा, पच्चक्खकली इमे सव्वे ॥ 301 ॥ कोहो कलहो खारो, अवरुप्परमच्छरो अणुसओ a। चंडत्तणमणुवसमो, तामसभावो अं संतावो ॥ 302 ॥ निच्छोडण निब्भंछण निराणुवत्तित्तणं असंवासो । कयनासो अ असम्मं, बंधै घणचिक्कणं कम्म ॥ 303 ॥ माणो maya'haMkAro, परपरिवाओ अ अत्तुक्क्रिसो। परपरिभवो वि य तहा, परस्स निंदा असूआ य ॥ 304 ॥ हीला निरुवयारित्तणं निरवणामया अविणओ a। परगुणपच्छायणया, जीवं पाडंति संसारे ॥ 305 ॥ माया कुडंग पच्छनपावया कूड कवड व्ण्च्न्न्या। सव्वत्थ असब्भावो, परनिक्खेवावहारो अ ॥ 306 ॥ छल छोम संवैयरो, गूढायारत्तणं मई कुद्दिला। वीसंभघायणं पिय भवकोडिसएसु विनडंति लोभो ऐसंचयसीलया य किलिट्ठत्तणं ऐममत्तं । कप्पन्नमपरिभोगो, नविनटे य आगलं ॥ 308 ॥ मुच्छा ऐबहुधणलोभया य तब्भावभावणा य स्या। बोलंति महाघोरे, जरमरणमहासमुद्दम्मि ॥ 309 ॥ एएसु जो न वट्टिज्जा (वट्टे), तेणं अप्पा जहट्ठिओ नाओ|. मणुआण माणणिज्जो, देवाण वि देवयं हुज्जा ॥ 310 ॥ जो भासुरं भुअंगं, पयंडदाढाविसं विघ्त्तेइ। .. . तत्तो चिय तस्संतो रोसभुअंगोवमाणमिणं . ॥ 311 ॥ 26 // 307 // Page #36 -------------------------------------------------------------------------- ________________ // 312 // // 313 // // 314 // // 315 // // 316 // // 317 // जो आगलेइ मत्तं, कयंतकालोवमं वणगइंदं । सो तेणं चिय छुज्जइ, माणगइंदेण इत्थुवमा विसवल्लिमहागहणं, jo pavisai saannuvaayphrisvisN| so अचिरेण विणस्सइ, माया विसवल्लिगहणसमा घोरे भयागरे सागरम्मि तिमिमगरगाहपौरम्मि । जो पविसइ सो पविसइ, लोभमहासागरे भीमे गुणदोसबहुविसेसं, पयं पयं जाणिऊण नीसेसं । दोसेसु जणो न विरज्जइ त्ति कम्माण अहिगारो अट्टहासकेलीकिलत्तणं हास्खिद्द्द्द्ज्म्ग्रुई। कंदप्पं उवहसणं परस्स न करंति अणगारा साहूणं अप्परुइं, ससरीरपलोअणा तवे अरी। . सुत्थिअवन्नो ऐपहरिसो य नत्थि सुसाहूणं उव्वेयओ अ अरणामओ अ अरमंतिया य अरई य । कलिमलओ अ अणेगग्गया य कत्तो सुविहियाणं? सोगं संतावं अधीं च मन्नु च वेमणस्सं c। कारून्न रुन्नभावं, न साहु-धम्मम्मि इच्छंति भयसंखोहविसाओ, मग्गविभेओ बिभीसियाओ अ । परमग्गदसणाणि य, दढधम्माणं कओ हुंति ? कुच्छा चिलीणमलसंकडेसु उव्वेयओ अगिढेसु । चक्खुनियत्तणमसुभेसु नत्थि दव्वेसु दंताणं । एवं पि नाम नाऊण, मुज्झियव्वं ति नूणं जीवस्स । फेडेऊण न तीरै, ऐबलिओ कम्मसंघाओ जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिखुडो a। अविणिच्छिओ अ समए तह तह सिद्धंतपडिणीओ ॥ 318 ॥ ॥ 319 // // 320 // // 321 // // 322 // // 323 // 20 Page #37 -------------------------------------------------------------------------- ________________ // 324 // // 325 // // 326 // // 327 // // 328 // // 329 // पवराई वत्थपायासणोवगरणाइ~ एस विभवो मे । अवि य महाजणनेया, अहंति अह इड्डिगारविओ अरसं विरसं लूहं जहोववन्नं च निच्छए भुत्तुं । निद्धाणि पेसलाणि य, मग्गइ रसगारवे गिद्धो सुस्सूसई सरीरं, स्य्न्नास्न्न्वाह्न्नाप्स्ण्ग्प्रो। . सायागारवगुरुओ दुक्खस्स न देइ अप्पाणं तवकुलछायाभंसो, पंडिच्चप्फंसणा annitttthpho। वसणाणि रणमुहाणि य, इंदियवसगा अणुहवंति सद्देसु न रंजिज्जा, रूवं दंळु पुणो न इक्खिज्जा। गंधे रसे अ फासे, अमुच्छिओ उज्जमिज्ज मुणी निहयाणि हयाणि य इंदिआणि ghAeha'NaM पयत्तेणं । अहियत्थे निहयाई, हियकज्जे पूयणिज्जाइं जाइकुलरूवबलसुअतवलाभिस्सरिय अट्ठमयमत्तो । एयाई चिय बंधै, असुहाइ~ बहुं च संसारे जाईए उत्तमाए, कुले पहाणम्मि रूवमिस्सरियं । बलविज्जा य तवेण य, लाभमएणं च जो खिसे संसारमणवयग्गं, नीयट्ठाणाई पावमाणो य । / भमै अणंतं कालं, तम्हा उ मए विवज्जिज्जा सुटुं पि जई जयंतो, जाइमयाईसु मज्जई जो u। सो मेअज्जरिसि जहा, हरिएसबलु व्व परिहाई इत्थिपसुसंकिलिटुं, वसहिं इत्थीकहं च व्ज्ज्ण्तो। इत्थिजणसंनिसिज्जं, निरूवणं अंगुवंगाणं पुव्वरयाणुस्सरणं, इत्थीजणविरहरूवविलवं c। ऐबहुअं ऐबहुसो, विवज्जयंतो अ आहारं ॥ 330 ॥ ॥ 331 / / // 332 // // 333 // // 334 // // 335 // 28 Page #38 -------------------------------------------------------------------------- ________________ // 340 // वज्जंतो अ विभूसं, जइज्ज इह बंभचेरगुत्तीसु । साहु तिगुत्तिगुत्तो, निहुओ दंतो पसंतो a. ॥ 336 ॥ गुज्झोरुवयणकक्खोरुअंतरे तह थणंतरे दर्छ । साहरै तओ दिढेइ, न य बंधै दिट्ठिए दिर्टि ॥ 337 ॥ सज्झाएण पसत्थं, झाणं जाणइ य सव्वपरमत्थं । सज्झाए vasa'to, खणे खणे जाइ वेरग्गं ॥ 338 ॥ उड्डमहतिरियलोए, जोइसवेमाणिया य सिद्धी य । सव्वो लोगालोगो, सज्झायविउस्स पच्चक्खो ॥ 339 ॥ जो निच्चकालं तवसंजमुज्जओ न वि करेइ सज्झायं । अलसं सुहसीलजणं, न वि तं ठावेइ साहुपए विणओ सासणे मूलं, विणीओ संजओ भवे । विणयाओ विप्पमुक्कस्स, कओ धम्मो कओ तवो? ॥ 341 ॥ विणओ आवहै सिरिं, लहै विणीओ जसं च कित्तिं च । न कयाइ दुव्विणीओ, सकज्जसिद्धि समाणेइ ॥ 342 ॥ जह जह खमै सरीरं, धुवजोगा जह जहा न हायति । कम्मक्खओ अ विउलो, विवित्तया इंदियदमो अ जै ता असक्कणिज्जं, न तरसि काऊण तो इमं कीस्। . अप्पायत्तं न कुणसि, संजमजयणं जईजोगं ? ॥ 344 ॥ जायम्मि देहसंदेहयम्मि जयणाइ किंचि सेविज्जा। अंह पुष सज्जो अ निरुज्जमो अ तो संजमो कत्तो ? ॥ 345 ॥ मा कुणौ जै तिगिच्छं, अहियासेऊण जै तरै सम्मं । / अहियासितस्स पुणो, जै से जोगा न हायंति ॥ 346 ॥ निच्चं पवयणसोहाकराण चरणुज्जुआण साहूणं । संविग्गविहारीणं, सव्वपयत्तेण कायव्वं ॥ 347 ॥ 343 ॥ 29 Page #39 -------------------------------------------------------------------------- ________________ // 348 // // 349 // // 350 // // 351 // // 352 // // 353 // हीणस्स वि सुद्धपरूवगस्स नाणाहियस्स कायव्वं । जणचित्तग्गहणत्थं, करिति लिंगावसेसे वि . दगपाणं पुष्फफलं, अणेसणिज्जं गिह्त्थ्किच्चाई। अजया पडिसेवंती, जैवेसविडंबगा नवरं ओसन्नया अबोही, पवयणउब्भावणा य बोहिफ्ल्ण्। ओसन्नो वि वरं पि हु पवयणउब्भावणापरमो गुणहीणो गुणरयणायरेसु जो कुणै तुल्लमप्पाणं । सुतवस्सिणो अ हीलै, सम्मत्तं कोमलं तस्स ओसन्नस्स गिहिस्स व, जिणपवयणतिव्वभावियमैस्स । कीरै जं अणवज्जं, daDhasammattassa'vatthAsu पासत्थोसन्नकुसीलनीयसंसत्तजणमहाच्छंद । नाऊण तं सुविहिया, सव्वपयत्तेण वज्जंति बायालमेसणाओ, न रक्खई धाइसिज्जपिंडं च । आहारेइ अभिक्खं, विगईओं सन्निहिं खाई सूरप्पमाणभोजी, आहारेई अभिक्खमाहारं । / न य मंडलीइ भुंजइ, न य भिक्खं हिंडई अलसो कीवो न कुणै लोअं, लज्जई पडिमाइ जल्लमवणेइ । सोवाहणो अ हिंडइ, बंधै कडिपट्टयमकज्जे गाम देसं च कुलं, ममायए पीठफलगपडिबद्धो । घरसरणेसु पसज्जइ, विहरै य सकिंचणो रिक्को नहदंतकेसरोमे, जमेइ उच्छोलधोअणो अजो। वाहेइ य पलियंकं, ऐरेगपमाणमत्थुरै सोवै य सव्वराई, नीस?मचेयणो नं वा झ्री। न पमज्जंतो पविसइ, निसिहीयावस्सियं न करे । ॥ 354 ॥ ॥ 355 // / / 356 // // 357 // // 358 // // 359 // 30 Page #40 -------------------------------------------------------------------------- ________________ // 360 // // 361 // // 362 // // 363 // // 364 // / / 365 // पाय पहे न पमज्जइ, जुगमायाए न सोहए इरियं । पुढवीदगागणिमारुअवणस्सइतसेसु निरविक्खो सव्वं थोवं उवर्हि, न पैहए न य करेइ सज्झायं । सद्दकरो, झंझकरो, लहुओ गणभेयतत्तिल्लो खित्ताईयं भुंजइ, कालाईयं तहेव अविदिन्नं । गिण्हइ अणुइयसूरे, असणाई अहव उवगरणं ठवणकुले न ठवेई, पासत्थेहिं च संगयं कुणई । निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो रीयै य दवदवाए, मूढो परिभवै तहय रायणिए । परपरिवायं गिण्हई, निठुरभासी विगहसीलो विज्जं मंतं जोगं, तेगिच्छं कुणै भूइकम्मं c। . अक्खरनिमित्तजीवी आरंभपरिग्गहे रमै कज्जेण विणा उग्गहमणुजाणावेइ दिवसओ सुअइ.| अज्जियलाभं भुंजइ, इत्थिनिसिज्जासु अभिरमै उच्चारे पासवणे, खेले सिंघाणए अन्नाउत्तो। संथारग उवहीणं, पडिक्कमै वा सपाउरणो न करेइ पहे जयणं, तलियाणं तह करेइ परिभोगं । चरै अणुबद्धवासे, सपक्खपरंपक्खओमाणे . संजोअइ ऐबहुअं, इंगाल सधूमगं अणट्ठाए । भुंजइ रूवबलट्ठा न धरेइ अ पायपुंछणयं अट्ठम छट्ठ चउत्थं, संवच्छर चाउमास पक्खेसु । न करेइ सायबहुलो, न य विहरै मासकप्पेणं नीयं गिण्हइ पिंडं, एगागी अच्छए गिहत्थकहो । पावसुआणि अहिज्जइ, अहिगारो लोगगहणम्मि ॥ 366 ॥ ॥ 367 // // 368 // // 369 // // 370 // // 371 // - 31 Page #41 -------------------------------------------------------------------------- ________________ परिभवै उग्गकारी, सुद्धं मग्गं निगूहए बालो। विहरै सायागुरुओ, संजमविगलेसु खित्तेसु . ॥ 372 ॥ उग्गाइ गाइ हसई, असंवुडो सइ करेइ कंदप्पं । गिहिकज्जचिंतगो वि य, ओसन्ने देइ गिण्हइ वा ॥ 373 ॥ धम्मकहाओ अहिज्जइ, घरा घरं भमै परिकहंतो अ । गणणाइ पमाणेण य, ऐरित्तं वहै उवगरणं ॥ 374 ॥ बारस बारस तिण्णि य, काइयुच्चार्काल्भूमीओ। अंतो बहिं च अहियासि अणहियासे न पडिलेहे ॥ 375 ॥ गीयत्थं संविग्गं, आयरिअं muai valai gcchss| .. गुरुणो य अणापुच्छा, जं किंचि वि देइ गिण्हइ वा ॥ 376 ॥ गुरुपरिभोगं भुंजइ, सिज्जासंथारंउवकरणजायं । किन्तिय तुमं ति भासई, अविणीओ गव्विओ लुद्धो ॥ 377 ॥ गुरुपच्चक्खाणगिलाणसेहबालाउलस्स गच्छस्स । न करेइ नेव पुच्छइ, निद्धम्मो लिंगमुवजीवी ॥ 378 ॥ पहगमण-वसहि-आहार-सुयण-थंडिल्लविहिपरिटुवणं । नायरै नेव जाणइ, अज्जावट्टावणं चेव ॥ 379 ॥ सच्छंदगमणउट्ठाणसोअणो अप्पणेण चरणेण । समणगुणमुक्कजोगी, बहुजीवखयंकरो भमै ॥ 380 / / वत्थि व्व वायपुण्णो, परिभमई जिणमयं अयान्न्ण्तो। थद्धो निम्विन्नाणो, न य पिच्छइ कंचि अप्पसमं ॥ 381 ॥ सच्छंदगमणउट्ठाणसोअणो भुंजई गिहीणं च । पासत्थाइट्ठाणा, हवंति एमाइया एए ॥ 382 ॥ जो हुज्ज उ असमत्थो, रोगेण va pillio jhriyNdeho| savvama vi जहाभणियं, कयाइ न तरिज्ज काउं जे , ॥ 383 ॥ 32 Page #42 -------------------------------------------------------------------------- ________________ सो वि य निययपरक्कमववसायधिईबलं अगृहंतो । मुत्तूण कूडचरियं, जई जयंतो अवस्स जई ॥ 384 ॥ अलसो सढोऽवलित्तो, आलंबणतप्परो ऐपमाई । एवंठिओ वि मन्नई, अप्पाणं सुट्ठिओमि (म्हि) त्ति ॥ 385 ॥ जो वि य पाडेऊणं, मायामोसेहिं खाइ मुद्धजणं । तिग्गाममज्झवासी, सो सोअइ कवडखवगु व्व ॥ 386 ॥ एगागी पासत्थो, सच्छंदो ठाणवासि ओसन्नो । दुगमाईसंजोगा, जह बहुआ तह गुरू हुंति ॥ 387 ॥ गच्छगओ अणुओगी, गुरुसेवी अनियओ गुणाउत्तो । संजोएण पयाणं, संजमआराहगा भणिया ॥ 388 ॥ निम्ममा निरहंकारा, उवउत्ता नाणदंसणचरित्ते । एगखि(क्खे)त्ते वि ठिया, खवंति पोसणयं कम्म । / 389 ॥ जियकोहमाणमाया, जियलोहपरीसहा य जे धीरा । वुड्ढावासे वि ठिया, खवंति चिरसंचियं कम्म ॥ 390 ॥ पंचसमिया तिगुत्ता, उज्जुत्ता संजमे तवे चरणे । वाससयं पि वसंता, मुणिणो आराहगा भणिया ॥ 391 ॥ तम्हा सव्वाणुन्ना, सव्वनिसेहो य पवयणे न्त्थि। आयं वयं तुलिज्जा, लाहाकखि व्व वाणियओ ॥ 392 ॥ धम्मम्मि नत्थि माया, न य कवडं आणुव्रत्तिभणियं वा॥ फुडपागडमकुडिल्लं, धम्मवयणमुज्जुयं जाण ॥ 393 ॥ न वि धम्मस्स भडक्का, उक्कोडा वंचणा व कवडं वा। निच्छम्मो किर धम्मो सदेवमणुआसुरे लोए ॥ 394 ॥ भिक्खू गीयमगीए, अभिसेए तहय चेव रायणिए । एवं तु पुरिसवत्थु, दव्वाइ चउव्विहं सेसं ॥ 395 ॥ 33 Page #43 -------------------------------------------------------------------------- ________________ चरणइयारो दुविहो, मुलगुणे चेव उत्तरगुणे य । मूलगुणे छट्ठाणा, पढमो पुण नवविहो तत्थ ॥ 396 ॥ सेसुक्कोसो मज्झिम जहन्नओ वा भवे चउद्धा u। uttaraguNa'Negaviho, दंसणनाणेसु aTTha'TTha ॥ 397 // जं जयै अगीयत्थो, जं च अगीयत्थनिस्सिओ जयै । वट्टावेइ य गच्छं, अणंतसंसारिओ होइ ॥ 398 ॥ कह u? जयंतो साहू, वट्टावेई य जो उ गच्छं तु । संजमजुत्तो हौं, अणंतसंसारिओ होइ? . ॥ 399 ॥ दव्वं खित्तं कालं, भावं पुरिस पडिसेवणाओ y। .. न वि जाणइ अग्गीओ, उस्सग्गववाइयं चेव ॥ 400 ॥ जहठियदव्व न याणइ, सच्चित्ताचित्तमीसियं चेव्। कप्पाकप्पं च तहा, जुग्गं वा जस्स जे होई ॥ 401 ॥ जहठियखित्त न जाणइ, अद्धाणे जणवए अ जं भणियं । कालं पि अ न वि जाणइ, सुभिक्खदुभिक्ख जं कप्पं ॥ 402 ॥ भावे हट्ठगिलाणं, न वि याणइ gADha'gADhakappaM च । सहुअसहुपुरिसरूवं, वत्थुमवत्थु च न वि जाणे ॥ 403 ॥ पडिसेवणा चउद्धा, आउत्त्त्तिप्माय्द्प्प्क्प्पेसु। न वि जाणइ अग्गीओ, पच्छित्तं चेव जं तत्थ ॥ 404 ॥ जह नाम कोइ पुरिसो, नयणविहूणो अदेसकुसलो y। कंताराडविभीमे, मग्गपणट्ठस्स सत्थस्स ॥ 405 ॥ इच्छइ य देसियत्तं, किं सो उ समत्थ देसियत्तस्स ? / . दुग्गाइ~ अयाणंतो, नयणविहूणो कहं देसे ? ॥ 406 ॥ एवमगीयत्थो वि हु, जिन्न्व्य्न्न्पीव्च्क्खुप्रिण्हीन्नो। दव्वाइ~ अयाणंतो, उस्सग्गववाइयं चेव ॥ 407 ॥ 34 Page #44 -------------------------------------------------------------------------- ________________ // 408 // कह सो जयौ अगीओ? कह वा कुणऊ अगीयनिस्साए ? / कह वा करेउ गच्छं? सबालवुड्डाउलं सो उ सुत्ते य इमं भणियं अप्पच्छित्ते य देइ पच्छित्तं । पच्छित्ते ऐमत्तं, आसायण तस्स महई उ ॥ 409 ॥ आसायण मिच्छत्तं, आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं, कुव्वै दीहं च संसारं ॥ 410 ॥ एए दोसा जम्हा, अगीय jyNtss'giiynissaae| वट्ठावय गच्छस्स य, जो अ गणं देयगीयस्स ॥ 411 ॥ अबहुस्सुओ तवस्सी, विहरिउकामो अजाणिऊण पहं । अवराहपयसयाई, काऊण वि जो न याणेइ ॥ 412 ॥ देसियराइयसोहिय, वयाइयारे य जो न यान्नेइ। अविसुद्धस्स न वड्ढइ, गुणसेढी तत्तिया ठाइ ॥ 413 ॥ अप्पागमो किलिस्सइ, जै वि करेइ ऐदुक्करं तु तवं । सुंदरबुद्धी कयं, बहुयं पि न सुंदरं होई .. अपरिच्छियसुयनिहसस्स केव्ल्म्भिन्न्सुत्त्चारिस्स्। सव्वुज्जमेण वि कयं, अन्नाणतवे बहुं पडई । ॥ 415 ॥ जै दाइयम्मि वि पहे, तस्स विसेसे phss'yaannNto। पहिओ किलिस्सइ च्चिय, तह लिंगायारसुअमित्तो ॥ 416 ॥ कप्पाकप्पं एसणमणेसणं चरणकरणसेहविहिं । पायच्छित्तविहिं पि य, दव्वाइगुणेसु अ समग्गं ॥ 417 ॥ पव्वावणविहिमुट्ठावणं च अज्जाविहिं निरवसेसं । उस्सग्गववायविहिं, अयाणमाणो कहं जयौ ? ॥ 418 ॥ सीसायरियकमेण य, जणेण गहियाइ~ सिप्पसत्थाई । नजति बहुविहाइं न चक्खुमित्ताणुसरियाई ॥ 419 ॥ .. . 34 // 414 // Page #45 -------------------------------------------------------------------------- ________________ जह उज्जमिउं जाणइ, नाणी तव संजमे उवाय्विऊ। तह चक्खुमित्तदरिसणसामायारी न याणंति ॥ 420 ॥ सिप्पाणि य सत्थाणि य, जाणतो वि न य जुंजइ जो ऊ। . तेसिं फलं न भुंजइ, इअ अजयंतो जई नाणी ॥ 421 ॥ गारवतियपडिबद्धा, संजमकरणुश्2जमम्मि सीअण्ता.| निग्गंतूण गणाओ (घराओ) हिंडेंति पमायरण्णम्मि ॥ 422 ॥ नाणाहिओ वरतरं, हीणो वि हु पवयणं प्भाव्ण्तो। न य दुक्करं करंतो, सुठु वि अप्पागमो पुरिसो . ॥ 423 ॥ नाणाहियस्स नाणं, पुज्जइ नाणा पवत्तए ऽचरणं । जस्स पुण दुण्ह इक्कं पि नत्थि तस पुज्जए काइं ॥ 424 ॥ नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहीणं । संजमहीणं च तवं, जो चरै निरत्थयं तस्स ॥ 425 ॥ जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सुग्गईए ॥ 426 / / संपागडपडिसेवी, काएसु वएसु जो न उज्ज्मी। पवयणपाडणपरमो, सम्मत्तं कोमलं तस्स . ॥ 427 ॥ चरणकरणपरिहीणो, जै वि तवं चरै सुठु ऐगुरुअण्। सो तिल्लं व किणंतो कंसियबुद्दो मुणेयव्वो ॥ 428 ॥ छज्जीवनिकायमहव्वयाण परिपालणाइ जैधम्मो । जै पुण ताइ~ न रक्खइ, भणाहि को नाम सो धम्मो? ॥ 429 ॥ छज्जीवनिकायदयाविवज्जिओ नेव दिक्खिओ न गिही । . जैधम्माओ चुक्को, चुक्कै गिहिदाणधम्माओ ॥ 430 ॥ सव्वाओगे जह कोइ, अमच्चो नरवैस्स जिंतूंणं । / आणाहरणे पावै, वहबंधण दव्वहरणं च ॥ 431 ॥ 38 Page #46 -------------------------------------------------------------------------- ________________ तह छक्कायमहव्वयसव्वनिवित्तीउ गिव्हिऊण जी। एगमवि विराहतो, अमच्चरण्णो हणइ बोहिं ॥ 432 ॥ तो हयबोही य पच्छा, कयावराहाणुसरिसमियममियं । पुण वि भुवोअहिपडिओ, भमै जरामरणदुग्गम्मि ॥ 433 ॥ जइयाऽणेणं चत्तं, अप्पणयं नाणदंसणचरित्तं । तैया तस्स परेसुं, अणुकंपा नत्थि जीवेसु ॥ 434 ॥ छक्कायरिऊण अस्संजयाण लिंगावसेसमित्ताणं । बहुअस्संजमपवहो, खारो मैलेइ सुद्रुअरं ॥ 435 ॥ किं लिंगमिट्टीधारणेण कज्जम्मि अट्ठिए ठाणे । राया न होइ सयमेव, धारयं चामराडोवे ॥ 436 ॥ जो सुत्तत्थविणिच्छियकयागमो मूलुत्त्र्गुन्नोह्ण्। . उव्वहै सयाऽखलिओ सो लिक्खइ साहुलिक्खम्मि ॥ 437 ॥ बहुदोससंकिलिट्ठो, नवरं मैलेइ cNclshaavo। . सुठु वि वायामितो, कायं न करेइ किंचि गुणं केसिंचि वरं मरणं, जीवियमन्नेसिमुभंयमन्नेसिं । ददुरदेविच्छाए, अहियं केसिंचि उभयं पि ॥ 439 ॥ केसिंचि य परलोगो, अन्नेसिं इत्थ होइ इहलोगो । कस्स वि दुण्णि वि लोगा; दो वि हया कस्सई लोगा ॥ 440 ॥ छज्जीवकायविरओ, कायकिलेसेहिं सुठु गुरुएहिं । न हु तस्स इमो लोगो, हवैऽस्सेगो परो लोगो ॥ 441 ॥ नरयनिरुद्धमईणं, दंडियमाईण जीवियं सेयं । बहुवायम्मि वि देहे, विसुज्झमाणस्स वर मरणं ॥ 442 ॥ तवनियमसुट्ठियाणं, कल्लाणं जीवि पि मरणं पि । jIvaMta'jjaMti गुणा, मया वि पुण सुग्गई जंति ॥ 443 ॥ 37 ॥ 438 // Page #47 -------------------------------------------------------------------------- ________________ // 444 // .. // 447 // अहियं मरणं अहिअंच जीवियं पाव्क्म्म्कारीन्न्ण्। .. तमसम्मि पडंति मया, वेरं वटुंति जीवंता . अवि इच्छंति अ मरणं, न य परपीडं करंति मणसा वि। जे सुवीयसुगैपहा, सोयरियसुओ जहा सुलसो ॥ 445 ॥ मूलग कुदंडगा दामगाणि उच्छूलघंटिआओ y। . पिंडेइ अपरितंतो, चउप्पया नत्थि य पसू वि . ॥ 446 ॥ तह वत्थपायदंडगौवगरणे ज्य्न्न्क्ज्ज्मुज्जुत्तो। jassa'TThAe किलिस्सई, तं चिय मूढो न वि करेई अरिहंता भगवंतो, अहियं व हियं व न वि इहं किंचि । वारंति कारवेंति य, चित्तूण जणं बला हत्थे ॥ 448 ॥ उवएसं पुण तं दिति जेण चरिएण कित्तिनिलयाणं । देवाण वि हुंति पहू, किमंग पुण मणुअंमित्ताणं ? ॥ 449 ॥ वरमौडकिरीडधरो, चिंचइओ चवलकुंडलाहरणो । सक्को हिओवएसा, एरावणवाहणो जाओ ॥ 450 ॥ रयणुज्जलाइ~ जाई, bttiisvimaannsyshssaaii| वज्जहरेण वराइ~, हिओवएसेण लद्धाइं ॥ 451 ॥ सुरवैसमं विभूइं, जं पत्तो भरहचक्कवट्टी वि। माणुसलोगस्स पहू, तं जाण हिओवएसेण ॥ 452 ॥ लभ्रूण तं सुइसुहं, जिणवयणुवएसममयबिंदुसमं । अप्पहियं कायव्वं, अहिएसु मणं न दायव्वं ॥ 453 ॥ हियमप्पणो करितो, कस्स न होइ गरुओ गुरू गण्णो ! / . अहियं समायरंतो, कस्स न विप्पच्चओ होइ? ॥ 454 ॥ जो नियमसीलतवसंजमेहिं जुत्तो करेइ अप्फिय्। / सो देवयं व पुज्जो, सीसे सिद्धत्थओ व्व जणे ॥ 455 ॥ 38 Page #48 -------------------------------------------------------------------------- ________________ सव्वो गुणेहिं गण्णो, गुणाहिअस्स जह लोगवीरस्स । संभंतमौडविडवो, सहस्सनयणो सययमेइ ॥ 456 ॥ चोरिक्कवंचणाकूडकवडपरदारदारुणमैस्स । तस्स च्चिय तं अहियं, पुणो वि वेरं जणो वहै ॥ 457 ॥ जै ता तणकंचणलुट्ठ (लिट्ठ ?) रयणसरिसोवमो जणो जाओ। तैया नणु वुच्छिन्नो, अहिलासो दव्वहरणम्मि ॥ 458 ॥ आजीवगगणनेया, रज्जसिरिं पयहिऊण य जमाली । हियमप्पणो करितो, न य वयणिज्जे इह पडतो ॥ 459 ॥ इंदियकसायगारवमएहिं सययं किलिट्ठपरिणामो । कम्मघणमहाजालं, अणुसमयं बंधई जीवो ॥ 460 ॥ परपरिवायविसाला, अणेगकंदप्पविसयभोगेहिं । संसारत्था जीवा, अरैविणोअं करतेवं . ॥ 461 ॥ आरंभपायनिरया, लोइअरिसिणो तहा कुलिंगी a। . दुहओ चुक्का नवरं, जीवंति दरिद्दजियलोए ॥ 462 ॥ सव्वो न हिंसियव्वो, जह महिपालो तहा उदयपालो । न य अभयदाणवइणा, जणोवमाणेण होयव्वं ॥ 463 ॥ पाविज्जइ इह वसणं, जणेण तं छगलओ असत्तु ति । न य कोइ सोणियबलि, करेइ वग्घेण देवाणं .. ॥ 464 ॥ वच्चै खणेण जीवो, पित्तानिल्धाउसिण्भ्खोभेहिण्। उज्जमहं मा विसीअह, तरतमजोगो इमो दुलहो ॥ 465 ॥ पंचिंदिथत्तणं माणुसत्तणं आरिए जणे सुकुलं । साहुसमागम सुणणा, सद्दहणाऽरोग पव्वज्जा ॥ 466 ॥ आउं संविलंतो, सिढिलंतो बंधणाइ~ सव्वाइं । देहट्ठिअं मुयंतो, झायै कलुणं बहुं जीवो ॥ 467 ॥ 36 Page #49 -------------------------------------------------------------------------- ________________ इक्कं पि नत्थि जं सुट्ठ सुचरियं जह इमं बलं मज्झ । को नाम दढक्कारो, मरणंते मंदपुण्णस्स? ॥ 468 ॥ सूल-विस-अहि-विसूई-पाणी-सत्थग्गि-संभमेहिं च । / देहंतरसंकमणं, करेइ जीवो मुहुत्तेण - ॥ 469 ॥ कत्तो चिंता सुचरियतवस्स गुणसुट्ठियस्स साहुस्स? / सोगैगमपडिहत्थो, जो अच्छई नियमभरियभरो ॥ 470 ॥ साहति अ फुडविअडं, मासाहससौणसरिसया जीवा । न य कम्मभारगरुयत्तणेण तं आयरंति तहा ॥ 471 / / वग्घमुहम्मि अहिगओ, मंसं दंतंतराउ क्द्द्द्देइ। . . मा साहसंति जंपइ करेइ न य तं जहाभणियं ॥ 472 ॥ परिअट्टिऊण गंथत्थवित्थरं निहसिऊण परमत्थं । तं तह करेह जह तं, न होइ सव्वं पि नडपढियं ॥ 473 ॥ पढइ नडो वेरग्गं, निविज्जिज्जा य बहुजणो जेन्न्। पढिऊण तं तह सढो, जालेंण जलं समोअरै . कह कह करेमि कह मा करेमि कह कह कयं बहुकयं मे। जो हिययसंपसारं, करेइ सो ऐकरेइ हियं ॥ 475 ॥ सिढिलो अणायरकओ, अवसवसकओ तहा क्याव्को। सययं पमत्तसीलस्स, संजमो केरिसो होज्जा? ॥ 476 ॥ चंदु व्व कालपक्खे, परिहाइ पए पए पमायपरो । तह उग्घरविघरनिरंगणो य ण य इच्छियं लहै ॥ 477 ॥ भीओव्विग्ग निलुक्को, पाग्द्द्प्च्छ्न्न्दोस्स्य्कारी। . अप्पच्चयं जणंतो, जणस्स धी जीवियं जियै न तर्हि दिवसा पक्खा, मासा वरिसा वि संगणिज्जंति । जे मूलउत्तरगुणा, अक्खलिया ते गणिज्जंति ॥ 479 ॥ ॥ 474 // // 478 // 40 Page #50 -------------------------------------------------------------------------- ________________ || 483 // // 484 // जो न वि दिणे दिणे संकलेइ के अज्ज अज्जिया मि गुणा ? / अगुणेसु अ नहु खलिओ, कह सो उ करिज्ज अप्फिअण्?॥ 480 ॥ इय गणियं इय तुलियं इयं बहुआ दरिसियं नियमियं च । जै तह वि न पडिबुज्झइ, किं कीरै ? नूण भवियव्वं ॥ 481 ॥ किमगं तु पुणो जेणं, संजमसेढी सिढिलीकया होई। सो तं चिअ पडिवज्जइ, दुक्खं पच्छा उ उज्जमई ॥ 482 ॥ जै सव्वं उवलद्धं, जै अप्पा भाविओ उवसमेणं । कायं वायं च मणं, उप्पहेणं जह न देई हत्थे पाए न निक्खिवे, कायं चालिज्ज तं पि कज्जेणं । कुम्मो व्व सए अंगे, अंगोवंगाई गोविज्जा विकहं विणोयभासं अंतरभासं अवक्कभासं c। जं जस्स अणिट्ठिमपुच्छिओ य भासं न भासिज्जा ॥ 485 ॥ अणवट्ठियं मणो जस्स, झायै बहुयाइं अत्त्त्त्म्त्त्त्ताई। . तं चितिअं च न लहै, संचिणइ अ पावकम्माइं . जह जह सव्वुवलद्धं, जह जह सुचिरं तवो वणे वुच्छ्ण्। तह तह कम्मभरगुरू, संजमनिब्बाहिरो जाओ विज्जप्पो जह जह ओसहाई पिज्जेइ वाय्ह्र्न्नाई। तह तह से अहिययरं वाएणाऊरिअं पुढें । ॥ 488 ॥ दड्डजउमकज्जकरं, भिन्नं संखं न होइ पुण करणं । लोहं च तंबविद्धं, न एइ परिकम्मणं किंचि ॥ 489 ॥ को दाही उवएसं, चरणालसयाण दुव्विअड्डाणं ? / इंदस्स देवलोगो, न कहिज्जइ जाणमाणस्स ॥ 490 ॥ दो चेव जिणवरेहिं, जाइ-जरा-मरणविप्पमुक्केहिं । लोगम्मि पहा भणिया, सुस्समण सुसावगो वा वि ॥ 491 ॥ . 41 // 486 // // 487 // Page #51 -------------------------------------------------------------------------- ________________ // 492 // // 493 // // 494 // // 495 // // 496 // // 497 // भावच्चणमुग्गविहारया य दव्वच्चणं तु j'innpuuaa। भावच्चणाउ भट्ठो, हविज्ज दव्वच्चणुजुत्तो.. जो पुण निरच्चणो च्चिअ, सरीरसुहकज्जमित्ततल्लिच्छो । तस्स नहि बोहिलाभो, न सुग्गई नेय परलोगो कंचणमणिसोवाणं, थंभसहस्सूसिअं सुवण्णतलं । जो कारिज जिणहरं, तओ वि तवसंजमो अहिओ निब्बीए दुब्भिक्खे, रण्णा दीवंतराओ अन्नाओ। आणेऊणं बीअं, इह दिन्नं कासवजणस्स केहि वि सव्वं खइयं, पइन्नमन्नेहिं सव्वमद्धं च । वुत्तं गयं च केई, खित्ते खुटुंति संतत्था राया जिणवरचंदो, निब्बीयं धम्मविरहिओ कालो। खित्ताई कम्मभूमी, कासववग्गो य चत्तारि अस्संजएहि सव्वं, खइअं अद्धं च देसविरएहिं । साहूहि धम्मबीअं उत्तं नीअं च निष्फत्ति जे ते सव्वं लहिउं, पच्छा खुटुंति दुब्बलधिईया । तवसंजमपरितंता, इह ते ओहरिअसीलभरा आणं सव्वजिणाणं, भंजइ दुविहं पहं ऐक्कतो, आणं च अकंतो भमै जरामरणदुग्गम्मि जै न तरसि धारेउं मूलगुणभरं सौत्तरगुणं च । मुत्तूण तो तिभूमी, सुसावगत्तं वरतरागं अरिहंतचेइआणं, सुसाहुपूयारओ दढायारो । सुस्सावगो वरतरं, न साहुवेसेण चुअधम्मो सव्वंति भाणिऊणं, विरई खलु जस्स सव्विया नत्थि । सो सव्वविरैवाई, चुक्कै देसं च सव्वं च ॥ 498 ॥ ॥ 499 // // 500 // // 501 // // 502 // // 503 // 42 Page #52 -------------------------------------------------------------------------- ________________ जो जहवायं न कुणै मिच्छद्दिट्ठी तओ हु को अन्नो? / वड्ढेइ अ मिच्छत्तं, परस्स संकं जणेमाणो ॥ 504 ॥ आणाए च्चिय चरणं, तब्भंगे जाण किं न भग्गंति ? | आणं च ऐंक्वंतो, कस्साएसा कुणै सेसं? ॥ 505 ॥ संसारो अ अणंतो, भट्ठचरित्तस्स लिङ्गजीविस्स । पंचमहव्वयतुंगो, पागारो भल्लिओ जेण ॥ 506 ॥ न करेमि त्ति भणित्ता, तं चेव निसेवए पुणो पावं । पच्चक्खमुसावाई, मायानियडीपसंगो य ॥ 507 ॥ लोए वि जो ससूगो, अलिअं सहसा न भासए किंचि । अह दिक्खिओ वि अलियं, भासइ तो किंच दिक्खाए ? ॥ 508 ॥ महव्वयाणुव्वयाई छंडेउं जो तवं चरै अन्नं । . सो अन्नाणी मूढो, नावाबु(छ)ड्डो मुणेयव्वो ॥ 509 ॥ सुबहुं पासत्थजणं, नाऊणं जो न होइ मज्झत्थो । . न य साहेइ सकज्जं, कागं च करेइ अप्पाणं . ॥ 510 ॥ परिचिंतिऊण निउणं, जै नियमभरो न तीरए वोढुं । परचित्तरंजणेणं, न वेसमित्तेण साहारो ॥ 511 ॥ निच्छयनयस्स चरणस्सुवघाए नाणदंसणवहो वि। ववहारस्स उ चरणे, हयम्मि भयणा उ सेसाणं ॥ 512 ॥ सुज्झइ जई सुचरणो, सुज्झइ सुस्सावओ नि गुणकलिओ । ओसंत्रचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥ 513 ॥ संविग्गपक्खियाणं, लक्खणमेयं, समासओ भणियं । ओसन्नचरणकरणा वि जेण कम्मं विसोहंति - ॥ 514 ॥ सुद्धं सुसाहुधम्मं, कहेइ निंदै य निययमायारं । सुतवस्सियाण पुरओ, होइ य सव्वोमरायणीओ ॥ 515 ॥ 43 2 Page #53 -------------------------------------------------------------------------- ________________ // 516 // // 517 // // 518 // // 519 // // 520 // // 521 // वंदै नय वंदावै, कीकम्मं कुणै कारवे नेय्। अत्तट्ठा न वि दिक्खइ, देइ सुसाहूण बोहेउं ओसन्नो अत्तट्ठा, परमप्पाणं च हणइ dikkhNto। तं छुहै दुग्गईए, अहिययरं बुड्डुइ सयं च जह सरणमुवगयाणं, जीवाण निकिंतए सिरे जो u। एवं आयरिओ वि हु, उस्सुत्तं पनवंतो य सावज्जजोगपरिवज्जणा उ सव्वुत्तमो जीध्म्मो। बीओ सावगधम्मो, तइओ संविग्गपक्खपहो सेसा मिच्छद्दिट्ठी, गिहिलिङ्ग-कुलिङ्ग-दव्वलिङ्गेहिं । . जह तिण्णि य मुक्खपहा संसारपहा तहा तिण्णि संसारसागरमिणं, परिब्भमंतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य अंणतसो दव्वलिङ्गाई अच्चणुरत्तो जो पुण, na muyai bahuso vi pnvijjNto| संविग्गपक्खियत्तं, करिज्ज लब्भिहिसि तेण पहं कंतार-रोहमद्धाण-ओम-गेलनमाइकज्जेसु । सव्वायरेण जयणाइ कुणै जं साहुकरणिज्जं आयरतरसंमाणं, सुदुक्करं माणसंकडे लोए । संविग्गपक्खियत्तं, ओसनेणं फुडं काउं सारणचइआ जे गच्छनिग्गया पविहरंति पासत्था । जिणवयणबाहिरा वि य, ते उ पमाणं न कायव्वा हीणस्स वि सुद्धपरूवगस्स sNviggpkhvaayss| . jA jA havijja जयणा, सा सा से निज्जरा होइ सुक्काइयपरिसुद्धे, सइ लाभे कुणै वाणिओ चित्तुण्। . एमेव य गीयत्थो, आयं दटुं समायरै 44 ॥ 522 ॥ ॥ 523 // // 524 // // 525 // // 526 // // 527 // Page #54 -------------------------------------------------------------------------- ________________ आमुक्कजोगिणो च्चिअ, हवै थोवा वि तस्स जीव्द्या। संविग्गपक्खजयणा, तो दिट्ठा साहुवग्गस्स ॥ 528 ॥ किं मूसगाण अत्थेण? किं वा कागाण कणगमालाए ? / मोहमलुखवलिआणं, किं कज्जुवएसमालाए ? ॥ 529 ॥ चरणकरणालसाणं, अविणयबहुलाण sayaya'jogamiNaM / न मणी सयसाहस्सो आबज्झइ कुच्छभासस्स ॥ 530 ॥ नाऊण करयलगयाऽऽमलं व सब्भावओ पहं सव्वं । धम्मम्मि नाम सीइज्जइ त्ति कम्माइं गुरुआई ॥ 531 ॥ धम्मत्थकाममुक्खेसु जस्स भावो जहिं जहिं रमै । वेरग्गेगंतरसं न इमं सव्वं सुहावेइ ॥ 532 ॥ संजमतवालसाणं, वेरग्गकहा न होइ क्न्न्न्न्सुहा। संविग्गपक्खियाणं, हुज्ज व केसिंचि नाणीणं ॥ 533 ॥ सोऊण पगरणमिणं, धम्मे जाओ na ujjamo jss। na ya जणियं वेरग्गं, जाणिज्ज अणंतसंसारी . ॥ 534 ॥ कम्माण सुबहुआणुवसमेण उवगच्छई इमं सव्वं । कम्ममलचिक्कणाणं वच्चै पासेण भन्नंतं ॥ 535 ॥ उवएसमालमेयं जो पढइ सुणै कुणै वा हिये। सो जाणइ अप्पहियं नाऊणं सुहं समायरई ॥ 536 ॥ धंत-मणि-दाम-ससि-गय-णिहिपयपढमक्खराभिहाणेणं । उवएसमालपगरणमिणमो रइअं हिअट्ठाए ॥ 537 ॥ जिणवयणकप्परुक्खो, अणेगसुत्तत्थसालविच्छिन्नो । तवनियमकुसुमगुच्छो, सुग्गइफलबंधणो जयै ॥ 538 ॥ जुग्गा सुसाहुवेरग्गिआण परलोगपत्थिआणं च । संविग्गपक्खिआणं, दायव्वा बहुसुआणं च ॥ 539 ॥ 45 Page #55 -------------------------------------------------------------------------- ________________ // 540 // // 541 // इय धम्मदासगणिणा जिणवयणुवएसकज्जमालाए । मालव्व विविहकुसुमा, कहिआ य सुसीसवग्गस्स संतिकरी वुड्ढिकरी, कल्लाणकरी सुमंगलकरी य । होइ कहगस्स परिसाए, तह य निव्वाणफलदाई. इत्थ समप्पइ इणमो, मालाउवएसपगरणं पगयं । गाहाणं सव्वाणं; पंचसया चेव चालीसा जाव य लवणसमुद्दो, जाव य नक्खत्तमंडिओ मेरू । ताव य रैया माला, जयम्मि थिरथावरा हौ अक्खरमत्ताहीणं, जं चिय पढियं अयाणंमाणेणं । तं खमह मज्झ सव्वं, जिणवयणविणिग्गया वाणी । / 542 ॥ ॥ 543 // // 544 // // 1 // // 2 // pU.A.zrIhemacandrasUrIzvaraviracitA . ||पुस्स्प्माला ॥ सिद्धमकम्ममविग्गह-मकलंकमसंगमक्खयं धीर्ण्। पणमामि सुगैपच्चल, परमत्थपयासगं वीरं . जिणवयणकाणणाओ, चिणिऊण suvnnmsrisgunndddde| उवएसमालमेयं, रएमि वरकुसुममालं व रयणायरपब्भटुं, रयणं व सुदुल्लहं मणुयजम्मं । तत्थ वि रोरस्स निहि व्व, दुल्लहो होइ जिणधम्मो तं चेव दिव्वपरिणइ-वसेण कह कह वि पाविउं प्व्र्ण्। . जइयव्वं इत्थ सया, सिवसुहसंपत्तिमूलम्मि सोय अहिंसा मूलो, धम्मो जिय्राग्दोस्मोहेहिण्। भणिओ जिणेहिं तम्हा, सविसेसं तीइ जइयव्वं । ॥ 3 ॥ ॥ 4 // 47 Page #56 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // किं सुरगिरिणो गरुयं, जलनिहिणो किं व हुज्ज गंभीरं । किं गयणाओं विसालं, को य अहिंसा समो धम्मो कल्लाणकोडिजणणी, दुरंतदुरियारिवग्गनिट्ठवणी । संसारजलहितरणी, इक्कुच्चिय होइ जीवदया विउलं रज्जं रोगेहिं वज्जियं रूवमाउयं दीहं । अन्नं पि तं न सुक्खं, ज जीवदयाइ न हु सज्झं देविंदचक्कवट्टित्तणाई, भुत्तूण सिवसुहमणंतं । पत्ता अणंत जीवा, अभयं दाऊण जीवाणं तो अत्तणो हिएसी, अभय जीवाण दिज्ज निच्चं पि। जह वज्जाउहजम्मे, दिनं सिरिसंतिनाहेण जह मम न पियं दुक्खं, जाणिय एमेव सयल जीवाणं । न हणइ न हणावेई य, धम्मम्मि ठिओ स विनेओ जे उण छज्जीववहं, कुणंति अस्संजया निर्न्नुक्ण्पा। ते दुहलक्खाभिहया, भमंति संसारकंतारे . वहबंधमारणरया, जियाण दुक्खं बहुं उईरंता । हुंति मियावै तणओ-व्व भायणं सयलदुक्खाणं नाऊण दुहमणंतं, जिणोवएसाउ जीवहयाणं । हुज्ज अहिंसानिरओ, जई निव्वेओ भवदुहेसु इच्छंतो य अहिंसं, नाणं सिक्खिज्ज सुगुरुमूल्म्मि। सच्चिय कीरै सम्मं, जं तव्विसयाइ विन्नाणे किं नाणं को दाया, को गहणविही गुणा य के तस्स । दारक्कमेण इमिणा, नाणस्स परूवणं वुच्छ्ण्। आभिणिबोहियनाणं, सुयनाणं चेव ओहिनाणं c। तह मणपज्जवनाणं, केवलनाणं च पंचमयं ॥ 12 ॥ ॥ 13 // // 14 // // 15 // // 16 // // 17 // 47 Page #57 -------------------------------------------------------------------------- ________________ / 18 // // 19 // // 20 // // 21 // // 22 // // 23 // इत्थं पुण अहिगारो, सुयनाणेणं जओ.सुएणं तु । सेसाणमप्पणो वि य, अणुओग पईवदिटुंतो इक्कम्मि वि मुक्खपयम्मि, होइ जो इत्थ निच्च्माउत्तो। तं तस्स होइ नाणं, छिदै सो तेण दुहजालं - संविग्गो गीयत्थो, मज्झत्थो देसकालभावन्नू । नाणस्स होइ दाया, जो सुद्ध परूवगो साहू ओसन्नो वि विहारे, कम्मं सोहेइ सुलभबोही y। चरणकरणं विसुद्धं, उवबूहंतो परवंतो अक्खलिय मिलियाइ गुणे, कालग्गहणाई उ विही सुत्ते । मज्जण निसिज्ज अक्खा, इच्चाइ कमो तयत्थम्मि निद्दा विगहा परिवज्जिएहिं गुत्तेहिं प्ण्ज्लिउद्देहिण्। भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेयव्वं ___.. अभिकंखं तेहिं सुहासिआई, वयणाई अत्थ्साराई। विम्हियमुहेहिं हरिसा, गएहिं हरिसं जणंतेहिं. गुरुपरितोसगएणं, गुरुभत्तीए तहेव विणएणं । इच्छिय सुत्तत्थाणं, खिप्पं पारं समुवयंति समय भणिएण विहिणा, सुत्तं अत्थो अ दिज्ज जुग्गस्स । विज्जासाहगनाएण, हुंति इयरा भुदोसा। आमे घडे निहित्तं, जहा जलं तं घडं विन्नासेइ॥ इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ मेहा हुज्ज न हुज्ज व, लोए जीवाण कम्मवसगाणं । . उज्जोओ पुण तह विहु, नाणम्मि सया न मोतव्वो जै वि हु दिवसेण पयं, धरेइ पक्खेण वा सिलोगद्धं । उज्जोयं मा मुंचसु, जै इच्छसि सिक्खिउं नाणं 48 ॥ 24 ॥ ॥ 25 // // 26 // // 27 // // 28 // // 29 // Page #58 -------------------------------------------------------------------------- ________________ // 30 // // 31 // // 32 // // 33 // // 34 // // 35 // जं पिच्छह अच्छेरं, तह सीयलमओनएण वि कमेण । उदएण गिरी भिन्नो, थोवं थोवं वहंतेणं सूइ जहा ससुत्ता, न नस्सई कयवरम्मि पडिया वि। जीवो वि तह ससुत्तो, न नस्सई गओ वि संसारे सुइ वि जह असुत्ता, नासइ रेणम्मि निवडिया लोए । तह जीवो वि असुत्तो, नासइ पडिओ भवरयम्मि जह आगमपरिहीणो, विज्जो वाहिस्स न मुणै तिगिच्छ्ण्। तह आगमपरिहीणो, चरित्तसोहिं न याणेइ किं इत्तो लट्ठयरं, अच्छेरतरं व सुंदरतरं वा । चंदमिव सव्वलोगा, बहुरसुयमुहं पलोयंति छट्टट्ठमदसमदुवालसेहिं, अबहुस्सुयस्स जा सोही। इत्तो य अणेगगुणा, सोही जिमिअस्स नाणिस्स नाणेण सव्वभावा, नज्जंती सुहुमबायरा लोए । तम्हा नाणं कुसलेण, सिक्खियव्वं पयत्तेण नाणमकारणबंधू, नाणं मोहंधयारंदिणबंधू । नाणं संसारसमुद्द-तारणे बंधुरं जाणं वसणसयसल्लियाणं, नाणं आसासयं सुमित्तु व्व । सागरचंदस्स व होइ, कारणं सिवसुहाणं च पावाओ विणियत्ती, पवत्तणा taha ya kuslpkkhmmi| विणयस्स य पडिवत्ती, तिन्नि वि नाणे समुप्पंति गंगाइ वालुअं जो मिणिज्ज उल्लिंचिऊण य समत्थो । हत्थउडेहि समुदं, सो नाणगुणे भणिज्जाहि आहार वसहि वत्था, एएहिं नाणीण वग्गहं कुज्जा। जं भवगयाण नाणं, देहेण विणा न संभवै - 40 ॥ 36 ॥ ॥ 37 // // 38 // // 39 // // 40 // // 41 // Page #59 -------------------------------------------------------------------------- ________________ // 42 // // 43 // // 44 // . // 45 // // 46 // // 47 // देहो अ पुग्गलमओ, आहाराईहिं विरहिओ न भ्वे। तयभावे न य नाणं, नाणेण विणा कओ तित्थं एएहिं विरहियाणं, तवनियमगुणा भवे जै स्म्ग्गा। आहारमाईयाणं, को नाम परिग्गहं कुज्जा तम्हा विहीइ सम्मं, नाणीणमुवग्गहं कुणंतेणं । भवजलहिजाणवत्तं, पवत्तिय होइ तित्थं पि कह दायगेण एयं, दायव्वं केसु वा वि पत्तेसु । दाणस्स दाइगाणं, अदायगाणं च गुणदोसो आसंसाइ विरहिओ, सद्धा romNckNcuijjto। कम्मक्खयहेउं चिय, दिज्जा दाणं सुपत्तेसु आरंभनियत्ताणं, अकिरित्ताणं अकारविताणं । धम्मट्ठा दायव्वं, गिहीहि धम्मे कयमणाणं इय मुक्खहेउदाणं, दायव्वं सुत्तवन्नियविहीए । अणुकंपादाणं पुण, जिणेहिं सव्वत्थ न निसिद्धं केसि चि होइ चित्तं, वित्तं अन्नेसिमुभयमन्नेसि । चित्तं वित्तं पत्तं, तिन्नि वि केसि चि धन्नाणं आरुग्गं सोहग्गं, आणिस्सरियमणिच्छिओ विहवो । सुरलोयसंपया विय, सुपत्तदाणाऽवरफलाइं दाउं सुपत्तदाणं, तम्मि भवे चेव निव्वुया के वि। अन्ने तईय भवेणं, भुत्तूण नरामरसुहाई जायै सुपत्तदाणं, भोगाणं कारणं सिवफलं c। जह दुण्ह भाउयाणं, सुयाण निवसूरसेणस्स . पहसंतगिलाणेसु, आगमगाहीसु taha ya kyloe। उत्तरपारणगम्मि य, दिन्नं सुबहुफलं होइ ॥ 48 ॥ ॥ 49 // // 50 // // 51 // // 52 // // 53 // 50. Page #60 -------------------------------------------------------------------------- ________________ बज्झेण अणिच्चेण य, धणेण जै होइ पत्तनिहिएणं । निच्चंतरंगरूवो, धम्मो ता किं न पज्जत्तं ॥ 54 ॥ दारिदं दोहग्गं, दासत्तं दीणया सरोगत्तं । / परपरिभवसहणं चिय, अदिन्नदाणाणवत्थाओ ॥ 55 ॥ ववसायफलं विहवो, विहवस्स फलं सुप्त्त्विन्निओगो। तयभावे विवसाओ, विभवो विय दुग्गइनिमित्तो पायं अदिन्नपुव्वं, दाणं सुरतिरियनारयभवेसु । मणुयत्ते वि न दिज्जा, जै तं तो तं पि न णु विहलं ॥ 57 ॥ उन्नयविहवो वि कुलुग्गओ वि समलंकिओ वि रूवी वि । पुरिसो न सोहै च्चिय, दाणेण विणा गईंदुव्व ॥ 58 ॥ लद्धो वि गरूयविहवो, सुपत्तखित्तेसु जेहिं न निहित्तो । ते महुराउरिवणिउ व्व, भायणं हुंति सोयस्स ॥ 59 ॥ इय इक्कं चिय दाणं, भणियं नीसेसगुणगणनिहाणं । जै पुण सीलं पि हविज्ज, तत्थ ता मुद्दियं भवणं ॥ 60 ॥ जं देवाण वि पुज्जो, भिक्खानिरओ वि सील्स्ण्पुनो। पुहविवई वि कुसीलो, परिहरणिज्जो बुहजणस्स ॥ 61 ॥ कस्स न सलाणिज्जं, मरणं पि विसुद्धसीलरयणस्स । कस्स व न गरहणिज्जा, विअलिअसीला जिअंता वि ॥ 62 ॥ जे सयल पुहई भारं, वहंति विसहंति पहरणप्पीलं । न णु सीलभरुव्वहणे, ते विहु सीयंति कासरु व्व ॥ 63 ॥ रैरिद्धिबुद्धिगुणसुंदरीण, तहसीलरक्खणपयत्तं । सोऊण विम्हियकरं, को मैलै सीलवररयणं ॥ 64 ॥ जलही वि गोपयं चिय, अंग्गी वि जलं विसं पि अमयसमं । सीलसहायाण सुरा वि, किंकरा हुंति भुवणम्मि ॥ 65 ॥ 51 Page #61 -------------------------------------------------------------------------- ________________ सुरनररिद्धी निय किंकरि व्व, गेहंगणम्मि कप्पतरू । सिद्धिसुहं पि च करयल-गयं व वरसीलकलियाणं ॥ 66 ॥ : सीया-देवसियाणं, विसुद्धवरसीलरयणकलियाणं । भुवणच्छरियं चरियं, समए लोए वि य पसिद्धं ॥ 67 ॥ विसयाउरे बहुसो, सीलं मणसा वि मैलियं जेहिण्। . ते नरयदुहं दुसहं, सहति जह मणिरहो गया . ॥ 68 ॥ चिंतामणिणा किं तस्स, किं च कप्पडुमाइ व्त्थूहि। चिंताइयफलकरं, सीलं जस्सस्थि साहीणं ' ॥ 69 ॥ इय निज्जियकप्पद्रुम-चिंतामणिकामधेणुमाहप्पं । धन्नाण होइ सीलं, विसेसओ संजुअं तवसा ॥ 70 ॥ समयपसिद्धं च तवं, बाहिरमभिंतरं च बारसहा । नाऊण जहा विरियं, कायव्वं तो सुहत्थीहिं ॥ 71 ॥ जं आमोसहि विप्पो-सही अ स्भिन्न्सोअप्मुहाओ। लद्धीओ हुंति तवसा, सुदुल्लहा सुरवराणं पि ॥ 72 ॥ सुरसुंदरिकरचालिय-चमरुप्पीलो सुहाइं सुर्लोए। जं भुंजइ सुरनाहो, कुसुममिणं जाण तवतरुणो ॥ 73 ॥ जं भरहमाइणो चक्किणो वि, विप्फुरियनिम्मलपयावा । भुंजंति भरहवासं, तं जाण तवप्पभावेणं ॥ 74 ॥ पायाले सुरलोए, नरलोए वा वि नत्थि तं कज्जं । जीवाण जं न सिज्झइ, तवेण विहिणाणुचिन्नेणं ॥ 75 ॥ विसमं पि समं सभयं पि निब्भयं दुज्जणा vi suynnuvv। .. sucariatavassa मुणिणो, जायै जलणो वि जलनिवहो ॥ 76 ॥ तवसुसियमंसरुहिरो, अण्तोविप्फुरिय्ग्रुअमाह्प्पा। सलहिज्जंति सुरेहिं वि, जे मुणिणो ताण पणओहं ॥ 77 ॥ पर Page #62 -------------------------------------------------------------------------- ________________ // 78 // // 79 // // 80 // // 81 // // 82 // // 83 // जं नंदिसेणमुणिणो, भवंतरे अमरसुंदरीणं पि । ऐलोभणिज्जरूवं, संपत्तं तं तवस्स फलं सुर-असुर-देव-दाणव-नरिंदवरचक्कवट्टिपमुहेहिं । भत्तीइ संभमेण य, तवस्सिणो चेव थुव्वंति पत्थइ सुहाइं जीवो, रसगिद्धो कुणै नेव विउलतवं । तंतूहि विणा पडयं, मग्गइ अहिलासमित्तेण कम्माइं भवंतरसंचियाई, ऐकक्खडाइं वि खणेण । डझंति सुचिन्नेणं, तवेण जलणेण व वणाई होऊण विसमसीला, बहुजीवखयंकरा वि कूरा वि । निम्मलतवाणुभावा, सिझंति दढप्पहारि व्व संघगुरुपच्चणीए, तवाणुभावेण सासिउं बहुसो । विण्हुकुमार व्व मुणी, तित्थस्स पभावगा जाया हुंति महाकप्पसुरा, बोहिं लहिउं तवेण विहुअर्या। जह खंदओ महप्पा, सीसो सिरिवीरनाहस्स कित्तिय मित्तं भणिमो, तवस्स सुह भावणाइ चिन्नस्स । भुवणत्तए वि न जओ, अन्नं तस्सत्थि गरुअयरं दाणं सीलं च तवो, उच्छुपुष्पं व निष्फलं हुज्जा। जै न हिअयम्मि भावो, होइ सुहो तस्सिमे हेऊ सम्मत्तचरणसुद्धी, करणजओ निग्गहो कसायाणं । गुरुकुलवासो दोसाण, वियडणा भवविरागो य 'विणओ वेयावच्चं, सज्झायरई अन्नाय्य्न्न्चाओ। परपरिवायनिवित्ती, थिरया धम्मे परिना य किं सम्मत्तं तं हुज्ज, किह णु कस्स व गुणा य के तस्सं । कै भेयं ऐआरा, लिगं वा किं भवे तस्स ॥ 84 ॥ ॥ 85 // // 86 // // 87 // // 88 // // 89 // 43 Page #63 -------------------------------------------------------------------------- ________________ अरिहं देवो गुरूणो, सुसाहणो जिणमयं मह पमाणं । इच्चाइ सुहो भावो, सम्मत्तं बिति जगगुरुणो . . ॥ 90 ॥ भमिऊण अणंताई, पुग्गलपरियट्टसयसहस्साई । मिच्छत्तमोहियमई, जीवा संसारकंतारे ॥ 91 ॥ पावंति खवेऊणं, कम्माइं अहापवत्तकरणेणं । उवलनाएण कहमवि, अभिन्नपुव्वं तओ गंठिं ॥ 92 ॥ गंठिं भणंति मुणिणो, घणरागद्दोसपरिणैसरूवं । जम्मि अभिन्ने जीवा, न लहंति कयावि सम्मत्तं । / 93 ॥ उल्लसिय-गरूय-विरया, धन्ना लहुकम्मुणो म्ह्प्पान्नो। / आसन्नकालभवसिद्धि-या य तं केइ भिंदंति ॥ 94 ॥ जे उण अभव्वजीवा, अणंतसो गंठिदेसपत्ता वि । ते अकयगंठीभेया, पुणो वि वड्डंति कम्माइं ॥ 95 ॥ तं गिरिवरं व भित्तुं, अपुव्वकरणुग्गवज्जधाराए । अंतोमुत्तकालं, गंतुं अनियट्टि करणम्मि ॥ 96 ॥ पैसमयं सुज्झंतो, खविउं कम्माई तत्थ भुयाई। . मिच्छत्तम्मि उइन्ने, खीणे-णुईअम्मि उवसंते ॥ 97 ॥ संसारगिम्हतविओ, तत्तो गोसीसचंदणुरसं v। ऐपरमनिव्वुइकरं, तस्संते लहै सम्मत्तं ॥ 98 ॥ . पुव्वपडिवन्ना पडिवज्जमाणया, निरयमणुयदेवा य । तीरिएसुं तु पवन्ना, बेइंदियमाइणो हुज्जा ॥ 99 ॥ पडिवज्जमाणया विहु, विगलिंदिय अ म्न्न्व्ज्जिया। हुंति उभयाभावो एगिदिसु सम्मत्तलद्धीए ॥ 100 ॥ जह धन्नाणं पुहई, आहारो नहयलं व ताराणं । .. तह नीसेसगुणाणं, आहारो होइ सम्मत्तं . ॥ 101 ॥ 54 Page #64 -------------------------------------------------------------------------- ________________ सम्मद्दिट्टी जीवो, गच्छइ नियमा विमाणवासीसु । जै वि न गयसम्मत्तो, अहवा निबद्धाउओ पुदि ॥ 102 ॥ अचलियसम्मत्ताणं, सुरा वि आणं कुणंति भत्तीए । जह अमरदत्तभज्जाए, अहव निवविक्कमाईणं ॥ 103 ॥ अंतोमुत्तमित्तं पि, फासियं जेहिं हुज्ज सम्मत्तं । तेसिं अवड्डपुग्गल-परियट्टो चेव संसारो ॥ 104 ॥ लब्भंति अमरनरसंपयाओ, सोह्ग्ग्रूव्क्लियाओ। न य लब्भइ सम्मत्तं, तरंडयं भवसमुदस्स ॥ 105 ॥ खइयं खओवसमियं, वेअय-मुवसामियं च सासणयं । पंचविहं सम्मत्तं, पन्नत्तं वीयरागेहि ॥ 106 ॥ संका कंख विगिच्छा, पासंडीणं च स्ण्थ्व्-प्स्ण्सा। तस्स य पंचइयारा, वज्जेयव्वा पयत्तेणं ॥ 107 ॥ पिंडप्पयाण हुणणं, सोमग्गहणाई लोय-किच्चाई । वज्जसु कुलिंगिसंगं, लोइअतित्थिसु गमणं च ॥ 108 ॥ मिच्छत्तभाविउ च्चिय, जीवो भवसायरे अन्नाय्म्मि। दढचित्तो वि छलिज्जइ, तेण इमो नणु कुसंगेहिं ॥ 109 ॥ जस्स भवे संवेओ, निव्वेओ उवसमो अ अन्नुक्ण्पा। अस्थिक्कं जीवाइसु, नज्जङ तस्सस्थि संम्मत्तं ॥ 110 ॥ सव्वत्थ उचियकरणं, गुणाणुराओ रई य जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाई ॥ 111 ॥ चरणरहियं न जायै, सम्मत्तं मुक्खसाहयं इक्कं । तो जैसु चरणकरणे, जै इच्छसि मुक्खमचिरेण ॥ 112 ॥ किं चरणं कै भेयं, तदरिहपडिवत्ति विहिप्रूव्न्न्या। . उस्सग्ग-ववाएहि a, तं कस्स फलं व किं तस्स ॥ 113 ॥ 55 Page #65 -------------------------------------------------------------------------- ________________ सावज्जजोगविरई, चरणं आहेण देसियं स्मे। भेएण उ दुविगप्पं, देसे सव्वे अ नायव्वं . . ॥ 114 / / देसचरणं गिहीणं, मूलत्तर-गुण-विगप्पओ दुविहं । मूले पंच अणुव्वय, उत्तरगुण दिसिवयाईया ॥ 115 ॥ पंचय अणुव्वयाई, गुणव्वयाइं च हुंति तिन्नेव्। सिक्खावयाई चौरो, सव्वं चिय होइ बारसहा - ॥ 116 ॥ मूलत्तरगुणभेएण, सव्वचरणं पि वन्नियं दुविहं । मूलगुणेसु महव्वय, राई-भोयण-विरमणं च ॥ 117 ॥ पिंडविसोही समई, भावण पडिमा य इण्दिय्निरोहो। पडिलेहण गुत्तीओ, अभिग्गहा उत्तरगुणेसु ॥ 118 ॥ इय एवमाइभेयं, चरणं surmnnuysiddhisuhkrnnN| jo arihai घित्तुंजे, तमहं वुच्छं समासेणं ॥ 119 ॥ संवेगभाविअमणो, सम्मत्ते निच्चलो थिर्पिन्नो। विजींदिओ अमाई, पन्नवणिज्जो किवालु य ॥ 120 ॥ जैधम्मम्मि वि कुसलो, धीमं आणारुई सुसीलो a। विनाय तस्सरूवो, अहिगारी देसविरईए ॥ 121 ॥ पाएण hu~ti जोगा, पव्वज्जाए वि तिच्चिय म्न्नुस्सा। देस-कुलाइ सुद्धा, बहु खीणप्पाय कम्मंसा ॥ 122 ॥ अट्ठारस पुरिसेसुं, वीसं इत्थीसु दस नपुंसेसुं । जिण पडिकुट्ठ त्ति तओ, पव्वावेउं न कप्पंति ॥ 123 ॥ बाले वुड्ढे नपुंसे य, कीवे जडे य वाहिए। तेण रायावगारी य, उम्मत्ते य अदंसणे . ॥ 124 ॥ दासे दुढे अ मूढे a, अणुत्ते जुंगिए इअ। .. उबद्धए अ भयए, सेहनिप्फेडियाई य . ॥ 125 ॥ मा किवालु य पक Page #66 -------------------------------------------------------------------------- ________________ इय अट्ठारस भेया, पुरिसस्स तहित्थियाइ ते चेव । गुव्विणि सबालवच्छा, दुन्नि इमे hu~ti अन्ने वि ॥ 126 ॥ पंडए वाइए कीवे, कुंभी इसालुअत्तिअ । सौणी तक्कम्मसेविअ, पक्खियावपक्खिए इअ ॥ 127 ॥ सोगंधिए अ आसित्ते, दसे एए न्पुण्स्गा। संकिलिट्ठ त्ति साहूणं, पव्वावेउं अकप्पिआ ॥ 128 ॥ वद्धिए वप्पिए चेव, mNtoshiuvhe। इसिसत्ते देवसत्ते a, पव्वाविज्ज नपुंसए ॥ 129 ॥ महिलासहावो सरवन भेओ, मिढिं महंतं मौआ य वान्नी। ससद्दयमुत्त-मफेणगं च, एयाणि छप्पंडगलक्खणाणि ॥ 130 ॥ बालाइदोसरहिओ, उवढिओ जै हविज्ज चरणत्थं । तं तस्स पौत्तालो-अणस्स सुगुरूहि दायव्वं ॥ 131 / / आलोयण-सुद्धस्स, वि दिज्ज विणीयस्स नाविणीयस्स । न हि दिज्जइ आहरणं, पलिअत्तिअ कन्नहत्थस्स ॥ 132 ॥ अणुरत्तो भत्तिगओ, अमुई अणुअन्तओ विसेसन्नू । उज्जुत्तो परितंतो, इत्थिय-मत्थं लहै साहु विणयवओ वि हु कयमंगलस्स, तदविग्घपारगमणाय । दिज्जसु कओवओगो, खित्ताइसु सुप्पसत्थेसु ॥ 134 ॥ इय एवमाइ विहिणा, पाएण परिक्खिऊण छ्म्मास्ण्। पव्वज्जा दायव्वा, सत्ताणं भवविरत्ताणं ॥ 135 ॥ विहिपडिवनचरित्तो, दढधम्मो जै अवज्जभीरू य । तो सो उवट्ठविज्जइ, वएसु विहिणा इमो सो उ ॥ 136 ॥ पढिए अ कहिआहिगय, परिहारुट्ठावणाइ सोक्प्पो। ' छज्जीवघायविरओ, तिविहं तिविहेण परिहारी ॥ 137 ॥ प Page #67 -------------------------------------------------------------------------- ________________ अप्पत्ते य कहित्ता, अणहिगयपरिच्छणे आअन्नाई। दोसा जिणेहिं भणिआ, तम्हा पत्ता-दुवट्ठावे ॥ 138 ॥ सेहस्स तिन्नि भूमी, जहन्नू तह मज्झिमा य उक्कोसा। राइंदिय सत्त चउमासिआ य छम्मासिया चेव ॥ 139 ॥ पुव्वोवट्ठपुराणे, करणजयट्ठा जहनिया भूमी। उक्कोसा उ दुम्मेहं, पडुच्च असदहाणं च । ॥ 140 ॥ एमेव य मज्झिमिया, अणिहिज्जते असद्दहंते a। भावियमेहाविस्स वि, करणजयट्ठाय मज्झिमिया ॥ 141 ॥ इय विहिपडिवनवओ, जइज्ज छ्ज्जीव्-काय्-ज्य्न्नासु। . दुग्गइ-निबंधण च्चिय, तप्पडिवत्ती भवे इअरा ॥ 142 ॥ एगिदिएसु पंचसु, तसेसु कय-कारणा-णुमै-भेयं । संघट्टण परिआवण, वेरमणं च य सुतिविहेण ॥ 143 ॥ जै मिच्छदिविआण वि, जत्तो केसिं च जीव रक्खाए । कह साहूहिं न एसो, कायव्वो मुणियसारेहिं ॥ 144 ॥ निय पाणग्घाएण वि, कुणंति परपाणरक्खणं धीरा । विसतुंबउवभोगी, धम्मरुई इत्थुदाहरणं । ॥ 15 ॥ कोहेण व लोहेण व, भएण हासेण वा वि तिविहेण । / सुहमेअरं पि अलियं, वज्जसु सावज्जसयमूलं ॥ 146 ॥ लोए वि अलियवाई, वीससणिज्जा न होइ भुयंगु व्व्। पावै अवन्नवायं, पियराण वि देइ उव्वेयं ॥ 147 ॥ आराहिज्जइ गुरु देवयं च, जणणि व्व जणइ viisNbhN। पियबंधु व्व तोसं, अवितहवयणो जणइ लोए ॥ 148 ॥ मरणे वि समावडिए, जपंति न अन्नहा म्हास्त्ता। जं न फलं निवपुट्ठा, जह कालगसूरिणो भयवं । ॥ 149 ॥ Page #68 -------------------------------------------------------------------------- ________________ // 150 // // 151 // // 152 // // 153 // // 154 // // 155 // वसुनरवईणो अयसं, सोऊण असच्चवाइणो कित्तिं । सच्चेण नारयस्स वि, को नाम रमिज्ज अलियम्मि अवि दंतसोहणं पि हु, परदव्वमदिनयं न गिव्हिज्जा। इहपरलोयगयाणं, मूलं बहुदुक्खलक्खाणं तइअवए दढत्तं, सौं गिहिणो वि नाग्द्त्त्स्स्। कह तत्थ हुंति सिढिला, साहू कयसव्वपरिचाया नवगुत्तीहि विसुद्धं, धरिज बंभं विसुद्धपरिणामो । सव्ववयाण वि पवरं, सुदुद्धरं विसयलुद्धाणं देवेसु वीयराओ, चारित्ती उत्तमो सुपत्तेसु । दाणाण-मभयदाणं, वयाण बंभळ्वयं पवरं धरौ वयं चरौ तवं, सहौ दुहं वसौ वणनिगुंजेसु । बंभवयं अधरंतो, बंभा विहु देइ मह हासं जं किंचि दुहं लोए, इहपरलौभवं पि ऐदुसहं । तं सच्चं चिय जीवो, अणुभुंजइ मेहुणासत्तो. नंदतु निम्मलाई, चरिआइ सुदंसणस्स म्ह्रिसिन्नो। तह विसमसंकडेसु वि, बंभवयं जस्स अक्खलियं वंदामि चरणजुयलं, मुणिणो sirithuulbhddsaamiss| jo कसिणभुयंगीए, पडिऔ वि मुहे न निदूसिओ जै वहसि कह वि अत्थं, निग्गंथं पवयणं पवनो वि । निग्गंथत्ते तो सासणस्स मैलत्तणं कुणसि तं मैलणा उ सत्थे, भणिया मूलं पुणब्भवलयाणं । तो निग्गंथो अत्थं, सव्वाणत्थं विवज्जिज्जा जई चक्कवट्टिरिद्धि, लद्धं पि चयंति केइ सप्पुरिसा । को तु असंतेसु वि, धणेसु तुच्छेसु पडिबंधो ॥ 156 ॥ ॥ 157 // .. // 158 / / // 159 // // 160 // / / 161 // पट Page #69 -------------------------------------------------------------------------- ________________ बहुवेरकलहमूलं, नाऊण परिग्गहं पुरिस्सीहा। ससरीरे वि ममत्तं, चयंति चंपाउरिपहु व्व ॥ 162 ॥ पच्चक्ख नाणिणो विहु, निसिभत्तं परिहरंति vhmuulN। loiyasiddhatesu vi, पडिसिद्धमिणं जओ भणियं ॥ 163 ॥ बंभाइतेअसंभूयं, भाणुं जंपंति वेअवी। पुटुं करेहितो तस्स, सुहं कम्मं समायरे - ॥ 164 ॥ रिसीहिं भुत्तं मज्झण्हे; पुव्वण्हे तिअसेहि y|' अवरहे पियरेहि, सायं भुंजंति दाणवा' . ॥ 165 ॥ संजाए जक्खरखेहि, भुत्तमेवं जहक्कमं । . सव्ववेलावैकम्मं, राओभुत्तमभोयणं ॥ 166 ॥ न वाहुई न वा न्हाणं, न सद्धं देवयच्चणं । दाणं वा विहियं राओभोयणं तु विसेसओ ॥ 167 ॥ इय अन्नाण वि वज्जं, निसिभत्तं विविहजीववहजणयं । छज्जीव-हिअ-रयाणं, विसेसंओ जिणमयठियाणं ॥ 168 ॥ इह लोगम्मि वि दोसा, रविगुत्तस्सव भवंति निसिभत्ते । परलोए सविसेसा, निद्दिट्ठा जिणवरिंदेहि ॥ 169 ॥ अलमित्थपसंगेणं, रक्खिज्ज महव्वयाइं जत्तेणं । / ऐदुसहमज्जियाई, रयणाई दरिद्द-पुरिसु व्व ॥ 170 ॥ ताणं च तत्थुवाओ, पंचय समिओ तिन्निगुत्तीओ। जासु समप्पइ सव्वं, करणिज्जं संजयजणस्स ॥ 171 ॥ पवयणमायाउ इमा, निद्दिट्ठा जिणवरेहि स्म्य्म्मि। . मायं एयासु जओ, जिणभणियं पवयणमसेसं ॥ 172 ॥ सुयसागरस्स सारो, चरणं चरणस्स सार्मेयाओ। समिई-गुत्तीण परं, न किंचि अन्नं जओ चरणं । ॥ 173 ॥ षो Page #70 -------------------------------------------------------------------------- ________________ // 174 // // 175 // // 176 // // 177 // // 178 // // 179 // इरिया भासा एसण, आयाणे तह पटुइवणसमिई । मण-वयण-काय-गुत्ती, एआउ जहक्कम वुच्छं आलंबणे अ काले, मग्गे जयणा य चौहि ठाणेहिं । परिसुद्धं रियमाणो, इरियासमिओ हवै साहू नाणाइ आनंबण, कालो दिवसो अ उप्फ्विमुक्को। मग्गे जयणा य पुणो, दव्वाइ चउव्विहो इणमो जुगमित्तनिहियदिट्ठी, खित्ते दव्वम्मि चक्खुणा पेहे। कालम्मि जाव हिंडइ, भावे तिविहेण उवउत्तो उड्ढमुहो कहरत्तो, हसिरो सद्दाइएसु र्ज्ज्ण्तो। सज्झायं चितंतो, रीइज्ज न चक्कवालेण तह हुज्ज रियासमिओ, देहे वि अमुच्छिओ द्याप्र्मो। जह संथुओ सुरेहिं वि, वरदत्तमुणी महाभागो कोहाईहिं भएण व, हासेण व जो न भासए भास्ण्। मोहर-विगहाहि तहा, भासासमिओ स विन्नेओ बहुयं लाघव-जणयं, सावज्जं निढरं असंबद्धं । गारत्थियजणौचियं, भासासमिओ न भासिज्जा न विरुज्झइ लोयट्टिई, वाहिज्जइ जेण नेय प्र्लौ। तह निउणं वत्तवं, जह संगयसाहुणा भणियं आहारोवहिसिज्जं, उग्गमउप्पायणेसणासुद्धं । गिण्हइ अदीणहिअओ, जो होइ स एसणासमिओ आहार-मित-कज्जे, सह सच्चिय जोवलंघै जिणाणं । कह सेसगुणे धरिही, सुदुद्धरे सो जओ भणियं जिणसासणस्स मूलं, भिक्खायरिया जिणेहिं प्न्न्त्ता। . इत्थ परितप्पमाणं, तं जाणसु मंदसद्धीअं ॥ 180 ॥ ॥ 181 // // 182 // // 183 // // 184 // // 185 // 1 Page #71 -------------------------------------------------------------------------- ________________ जह नरवइणो आणं, ऐक्कमंता पमायदोसेणं । . पावंति बंधवहरोहछिज्जमरणावसाणाई ॥ 186 ॥ तह जिणवराण आणं, ऐक्कमंता पमायदोसेणं । पावंति दुग्गइपहे, विणिवाय सहस्सकोडीओ ॥ 187 ॥ जो जहव तहव लद्धं, गिण्हइ आहारौवहिमाईयं । समणगुणविप्पमुक्को, संसारपवड्ढओ भणिओ ॥ 188 ॥ धणसम्म-धम्मरुइमाइयाण, साहूण ताण पणओहं । कंठट्ठियजीएहिं वि, न एसणा पिल्लिया जेहिं' ॥ 189 ॥ पडिलेहिऊण सम्मं, सम्मं च पमज्जिऊण वत्थूणि । गिहिज्ज निक्खविज्ज व, समिओ आयाणसमिईए ॥ 190 / / जै घोरतवच्चरणं, असक्कणिज्जं न कीरए इण्हेइं । किं सक्का वि न कीरै, जयणा सुपमज्जणाईया ॥ 191 ॥ तम्हा उवउत्तेणं, पडिलेहणपमज्जणासु जइयव्वं । इय दोसे सुगुणेसु वि, आहरणं सोमिलज्ज मुणी . ॥ 192 ॥ आवायाइ-विरहीए, देसे संपेहणाइ प्रिसुद्धे। . उच्चाराइ कुणंतो, पंचमसमियं समाणेइ ॥ 193 ॥ धम्मरुइमाइणो इह, आहरणं साहुणो गयपमाया । जेहिं विसमावइसु वि, मणसा वि न लंधिया एसा ॥ 194 ॥ अकुसलमणो निरोहो, कुसलस्स उईरणं तहेगत्तं । इय निट्ठिअमणपसरा, मणगुत्ति बिंति महरिसिणो ॥ 195 ॥ अवि जलही वि निरुज्झइ, पवणो वि खलिज्जए उवाएन्न्ण्। . मन्ने न निम्मिओ च्चिय, को वि उवाओ मणनिरोहे ॥ 196 ॥ चिंतै अचिंतणिज्जं, वच्चै दूरं वि लंघै गुरुं पि। गुरुआण वि जेण मणो, भमै दुरायारमहिल व्व ॥ 197 ॥ . Page #72 -------------------------------------------------------------------------- ________________ // 198 // // 199 // // 200 // // 201 // // 202 // // 203 // जिणवयणमहाविज्जा, सहाइणो अहव केइ सप्पुरिसा । रुंभंति तं पिं विसमिव, पडिमापडिवन्न-सड्डव्व अकुसलवयणनिरोहो, कुसलस्स उईरणं तहेगत्तं । भासाविसारएहिं, वैगुत्ती वन्निया एसा दंमंति तुरंगा वि हु, कुसलेहिं गया वि संजमिजंति । वयवग्धिं संजमिउं, निउणाण वि दुक्करं मन्ने सिद्धंतनीइकुसलो, कै निगिण्हंति तं महासत्ता । सन्नायग-चोरग्गह-जाणग गुणदत्तसाहु व्व जो दुट्ठगइंदो इव, देहो असंजमेसु वटुंतो । नाणंकुसेण रुंभइ, सो भन्नै कायगुत्त त्ति कुम्मुव्व सया अंगे, अंगोवंगाइं गोविउं धीरा । . . चिटुंति दयाहेडं, जह मग्गपवनओ साहू इय निम्मलवयकलिओ, समिई-गुत्तीसु उज्जुओ साहू। तो सुत्त अत्थ पोरिसि, कमेण सुत्तं अहिज्जिज्जा तम्मि अहीए विहिणा, विसेसकयौज्जमो तवविहाणे । दव्वाइअपडिबद्धो, नाणादेसेसु विहरिज्जा पडिबंधो लहुअत्तं, न जणुवयारो न देसविन्नाणं । नाणाईण अवुट्ठी, दोसा अविहारपक्खंमि गयणं व निरालंबो, हुज्ज धरामंडलं व सव्वसहो । मेरु व्व निप्पकंपो, गभीरो नीरनाहु व्व चंदु व्व सोमलेसो, सूरु व्व फुर्ण्तुग्ग्त्व्तेओ। सीह व्व असंखोभो, सुसीयलो चंदणवणं व पवणु व्व अपडिबद्धो, भारुडविहंगमु व्व अपमत्तो । मुद्धवहु व्व वयारो, सारयसलिलं व सुद्धमणो ॥ 204 ॥ ॥ 205 // // 206 // // 207 // // 208 // // 209 // 53 Page #73 -------------------------------------------------------------------------- ________________ // 210 // // 211 // // 212 // // 213 // . // 214 // // 215 // वज्जिज्ज मच्छरं परगुणेसु, तह नियगुणेसु उक्क्रिस्ण्। दूरेणं परिवज्जसु, सुहसीलस्स संसग्गिं पासत्थो ओसन्नो, कुसील संसत्तनीअ अहाछ्ण्दो। एएहिं समाइन्नं, न आयरिज्जा न संसिज्जा पिज्जं भयं पओसो, पेसुन्नं मच्छरो रीहासो। अरईकलहो सोगो, जिणेहिं साहूण पडिकुट्ठो वंदिज्जंतो हरिसं, निंदिनंतो करिज्ज न विसाय्ण्। न हि नमिअनिदिआणं, सुगई कुगयं च बितिं जिणा अप्पा सुगै साहै, सुपउत्तो दुग्गइं च दुपउत्तो । तुट्ठो रुट्ठो अपरो, न साहओ सुगईकुगईणं लहुकम्मो चरमतणू, अणंतविरिओ सुरिंद पणओ वि। सव्वोवायविहिन्नू, तियलोयगुरू महावीरो' गोआलमाईएहिं, अहमेहिं उईरिए महाघोरे । जै सहै तहा सम्मं, उवसग्गपरीसहे सव्वे . अम्हारिसा कहं पुण, न सहति विसोहिअ व्व घ्न्न्क्म्मा। इअ भावंतो सम्मं, उवसग्गपरीसहे सहसु एवं पि कम्मवसओ, अरई चरणम्मि हुज्ज जई कह वि। तो भावणाइ सम्मं, इमाई सिग्धं निअत्तिज्जा सयलदुहाणावासो, गिहिवासो तत्थ जीव मा रमसु । जं दूसमाइ गिहिणो, उयरं पि दुहेण पूरिति जललवतरलं जीयं, अथिरा लच्छि विभंगुरो देहो। तुच्छा य कामभोगा, निबंधणं दुक्खलक्खाणं को चक्कवट्टिरिद्धि, चइउं दासत्तणं समहिलसइ । ' को वररयणाई मुत्तुं, परिगिण्हइ उवलखंडाई ॥ 216 ॥ ॥ 217 // // 218 // // 219 // // 220 // // 221 // 14 Page #74 -------------------------------------------------------------------------- ________________ neraiANa vi दुरक्खं, जिज्झइ कालेण किं पुण नराणं । ता न चिरं तुह होही, दुक्खमिणं मा समच्चियसु ॥ 222 ॥ इय भावंतो सम्म, खंतो दंतो जींदिओ हौं । हत्थिव्व अंकुसेणं, मग्गम्मि ठवेसु नियचित्तं ॥ 223 ॥ जम्हा न कज्जसिद्धी, जीवाण मणम्मि अट्ठिए ठाणे । इत्थं पुण आहरणं, पसन्नचंदाइणो भणिया ॥ 224 ॥ अहर-गइ-पडियाणं, किलिट्ठचित्ताण नियडि बहुलाणं । सिरितुंडमुंडणेणं, न वेसमित्तेण साहारो ॥ 225 ॥ वेलंबगाईएसु वि, दीसइ लिंगं न क्ज्ज्स्ण्सिद्धी। पत्ताइं च भवोहे, अणंतसो दव्वलिंगाई ॥ 226 ॥ तम्हा परिणामुच्चिय, साहै कज्जं विणिच्छिओ एसो। ववहारनयमएणं, लिंगग्गहणं पि निद्दिटुं ॥ 227 ॥ जै जिणमयं पवज्जह, ता मा ववहारनिच्छए मुयह । ववहारनओच्छेए, तित्थुच्छेओ जओ भणिओ ॥ 228 ॥ ववहारो विहु बलवं, जं वंदै केवली वि छउमत्थं । आहाकम्मं भुंजइ, सुयववहारं पमाणतो ॥ 229 ॥ तित्थयरुद्देसेण वि, सिढिलिज्ज न संजमं सुगैमूलं । तित्थयरेण वि जम्हा, समयम्मि इमं विणिद्दिटुं ॥ 230 ॥ चेइय कुलगण संघे, आयरिआणं च पर्वयण सुए य । सव्वेसु वि तेण कयं, तवसंजममुज्जमंतेण ॥ 231 ॥ सव्वरयणामएहिं, विभूसियं जिणहरेहिं महिवलयं । जो कारिज समग्गं, तउवि चरणं महिड्डियं ॥ 232 ॥ दव्वत्थओ य भावत्थओ या दव्वत्थओ बहुगुणु त्ति बुद्धिसिया । अनिउणमै-वयणमिणं, छज्जीवहियं जिणा बिति ॥ 233 ॥ ॥ Page #75 -------------------------------------------------------------------------- ________________ छज्जीवकायसंजमो, दव्वत्थए सो विरुज्झए क्सिन्नो। तो कसिण संजम विऊ, पुप्फाइयं न इच्छंति ॥ 234 ॥ अकसिण-पवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो, दव्वत्थए कूवदिटुंतो ॥ 235 ॥ तो आणाबज्झेसुं, अविसुद्धालंबणेसु न र्मिज्जा। नाणाइवुड्ढिजणयं, तं पुण गिझं जिणोणाए ॥ 236 / / काहं अच्छित्तिं अहवा अहीहं, तवोविहाणेण य उज्जमिस्सं । गच्छं च नीई इअ सारैस्सं, सालंबसेवी समुवेइ मुक्खं ॥ 237 / / सालंबणो पडतो, अप्पाणं दुग्गमे वि धारेइ। . इय सालंबणसेवी, धारेइ जई असढभावं ॥ 238 ॥ उस्सग्गेण निसिद्धं, अववायपयम्मि सेवए asddh'o। अप्पेण बहूं इच्छइ, विसुद्ध-मालंबणो समणो ॥ 239 ॥ पडिसिद्धं पि कुणंतो, आणाए दव्व-खित्त-कालन्नू । सुज्झइ विसुद्धभावो, कालयसूरि व्वं जं भणियं . ॥ 240 ॥ जा जयमाणस्स भवे, विराहणा सुत्तविहि-समग्गस्स । सा होइ निज्जरफला, अब्भत्थ विसोहि जुत्तस्स ॥ 241 ॥ जे जत्तिआ य हेऊ, भवस्स ते चेव तत्तिआ मुक्खे । गणणाईया लोगा, दुण्ह वि पुन्ना भवे तुल्ला ॥ 242 ॥ इरियावहियाईया, जे चेव हवंति कम्मबंधाय । अजयाणं ते चेव o, जयाण निव्वाणगमणाय ॥ 243 ॥ एगंतेण निसेहो, जोगेसु न देसिओ विही वा वि। दलियं पप्प निसेहो, हुज्ज विही वा जहा रोगे ॥ 244 ॥ अणुमित्तो वि न कस्सइ, बंधो परवत्थुपच्चया भ्न्निओं। . तह वि य जयंति जइणो, परिणामविसोहिमिच्छंता ॥ 245 / / Page #76 -------------------------------------------------------------------------- ________________ // 246 // // 247 // // 248 // // 249 // // 250 // // 251 // जो पुण हिंसाययणेसु वट्टई तस्स नणु प्रीन्नामो। दुट्ठो न य तं लिंगं, होइ विसुद्धस्स जोगस्स पडिसेहो अ अणुन्ना, एगंतेणं न वनिया समए । एसा जिणाण ANA, कज्जे सच्चेण होअव्वं दोसा जेण निरुज्झंति, जेण खिज्जंति पुव्व्क्म्माई। सो सो मुक्खोवाओ, रोगावत्थासु समणं व बहु-वित्थर-मुस्सग्गं, बहुयर-मुववाय-वित्थरं नाउण्। जेण न संजमहाणी, तह जयसु निज्जरा जह य सामनेणुस्सग्गो, विसेसिओ जो स होइ उव्वाओ। ताणं पुण वावारे, एस विही वनिओ सुत्ते उस्सग्गे अववायं, आयरमाणो विराहओ होइ। अववाए पुण पत्ते, उस्सग्ग निसेवओ भईउ किह होही भइअव्वो, संघयणधीइजुओ स्म्त्थोओ। एरिसओ उववाए, उस्सग्ग निसेवओ सुद्धो. इअरो उ विराहेई, असमत्थो जं परीसहे सहिउं । धीइसंघयणेहितो, एगयरेणं वि सो हीणो गंभीरं जिणवयणं, दुविनेअं अनिउणबुद्धीहि । तो मज्झत्थेहिं इमं, विभावणीयं पयत्तेण उस्सग्गववाय-विऊ, गीयत्थो निस्सिओ अं जो त्स्स्। अनिगृहंतो विरियं, असढो सव्वत्थ चारित्ती रागाइदोसरहिओ, मयण-मयट्ठाण-मच्छर-विमुक्को । जं लहै सुहं साहू, चिंताविसवेयणारहिओ तं चिंतासयसल्लिय-हियएहिं क्साय्काम्न्द्दिएहिण्। . कह उवमिज्जइ लोए, सुरवरपहुचक्कवट्टीहिं 67 ॥ 252 ॥ ॥ 253 // // 254 // // 255 / / // 256 // . // 257 // 8 . . Page #77 -------------------------------------------------------------------------- ________________ जं लहै वीयराओ, सुक्खं तं मुणै सच्चिय न अन्नो । न हि गत्तासूयरओ, जाणइ सुरलोइयं सुक्खं . ॥ 258 ॥ इय सुहफलयं चरणं, जायई इत्थेव त्ग्ग्य्म्न्नान्न्ण्। परलोय-फलाइं पुण, सुरनरवर-सिद्धि-सुक्खाई ॥ 259 ॥ अव्वत्तेण वि सामाइएण तह एग्दिन्न्प्व्नेन्न्ण्। संपैराया रिद्धि, पत्तो किं पुण समग्गेण - ॥ 260 ॥ अजींदिएहि~ चरणं, कट्ठव घुणेहिं कीरै असारं । तो चरणत्थीहि~ दढं, जइयव्वं इंदियजयम्मि ॥ 261 ॥ भेओ सामित्तं चिय, संठाण पमाण तहय विसओ y। . इंदियगिद्धाण तहा, होइ विवागो अ भणियव्वो ॥ 262 ॥ पंचेव इंदियाई, लोयपसिद्धाइं सोयमाईणि । दविंदिअ भाविदिअ, भेयविभिन्नं पुणिक्तिकं ॥ 23 ॥ अंतो-बहि-निव्वत्ती, तस्सत्ति-सरूवयं च उवगरणं । दग्विंदियमियरं पुण, लद्धवओगेहिं नायव्वं ॥ 264 ॥ पुढवि-जल-अग्गि-वाया, रुक्खा एगिदिया विणिद्दिट्ठा । किमि -संख-जलूगा-लस-माईवाहाइ य बेइंदि ॥ 265 ॥ कुंथु पिवीलिय पमुया, जूया उद्देहिया य तेइण्दी। विच्छु-भमर-पयंगा, मच्छिय-मसगाई चौरिदि ॥ 266 / / मूसग सप्प गिलोइ य, बंभणीया सरड पक्खिणो म्च्छा। गो महिस ससय सूयर, हरिण मणुस्सा य पंचिंदी ॥ 267 ॥ कायंवपुप्फगोलय, मसूर ऐमुत्तयस्स पुष्पं व । सोयं चक् घाणं, खुरप्पपरिसंठियं रसणं ॥ 268 ॥ नाणागारं फासिंदियं तु, बाहल्लओ य स्व्वाइण्। . अंगुलमसंखभाग, एमेव पहुत्तओ नवरं . ॥ 269 ॥ 18 Page #78 -------------------------------------------------------------------------- ________________ // 270 // // 271 // // 272 // // 273 // // 274 // // 275 / / अंगुलपहुत्त रसणं, फरिसं तु सरीरवित्थडं भणियं । बारसहिं जोयणेहि~, सोय परिगिण्हए सदं रूवं गिण्हइ चक्खं , जोयण लक्खाओ साइरेगाओ। गंधं रसं च फासं, जोयण नवगाओ सेसाई अंगुलासंखभागो, मुणंति विसय जहन्नओ मुत्तुं । चक्खं तं पुण जाणइ, अंगुलसंखिज्जभागाओ इय नाय तस्सरूवो, इंदियतुरए सएसु विसएसु । अणवरयधायमाणे, निगिण्हए नाणरज्जूहिं तहसूरो तहमाणी, तहविक्खाओ jayammi thkuslo| अजियंदियत्तणेणं, लंकाहिवई गओ निहणं देहट्ठिएहिं पंचहि, खंडिज्जइ इंदिएहि माहप्पं । जस्स स लक्खं पि बहि, विणिज्जिणंतो कहं सूरो सुच्चिय सूरो सो चेव, पंडिओ तं पसंसिमो.निच्वं । इंदियचोरेहिं सया, न लुटियं जस्स चरणधणं सोएण सुभद्दाई, निहया तह चक्खुणा वणिसुयाई । घाणेण कुमाराई, रसणेण हया नरिंदाई फासिदिएण वसणं, पत्ता सोमालिया न्रेसाई। इक्किक्केण वि निहया, जीवा किं पुण समग्गेहि सेवंति परं विसमं, विसंति दीणं भणंति गरुया वि। इंदियगिद्धा इहई, अहरगयं जंति परलोए नारयतिरियाय भवे, इंदियविसगाण जाइं दुक्खाई। मन्ने मुणिज्ज नाणी, भणिउं पुण सो वि न समत्थो तो जिणसु इंदियाई, हणसु कसाए य जै सुहं महसि । सकसायाण न जम्हा, फलसिद्धि इंदियजए वि ॥ 276 ॥ ॥ 277 // // 278 // // 279 // // 280 // // 281 // Page #79 -------------------------------------------------------------------------- ________________ // 282 // // 283 // // 284 // // 285 // // 286 // | 287 // तेसिं सरूवं भेओ, कालो गैमाइणो य भ्न्निय्व्वा। पत्तेयं च विवागो, रागद्दोसत्तभावो अ कम्मं कसं भवो वा, कसमाओ सिं जओ क्सायाओ। संसारकारणाणं, मूलं कोहाइणो अ ते अ कोहो माणो माया, लोहो चौरो वि हुंति चौ भेया|.. अण अप्पच्चक्खाणा, पच्चक्खाणा य संजलणा बंधति भवमणंतं, तेण अणंताणुबंधिणो भ्न्निया। एवं सेसा वि इमं, तेसिं सरूवं तु विन्नेयं जल-रेणु-पुढवि-पव्वय-राईसरिसो चउब्विहो कोहो । तिणिस लया कट्ठ-ट्ठिय-सेल-थंभोवमो माणो मायावलेहि-गोमुत्ति-मिंढसिंग-घणवंसमूलसमा । / लोहो हलिद्द-खंजण-कद्दम-किमिरागसामाणो पक्ख-चउमासि-वच्छर-जावज्जीवाणुगामिणो भणिया । देव-नर-तिरिय-नारय-गैसाहणंहेयवो नेया . चउसु वि गईसु सव्वे, नवरं देवाणु samahio loho । neraiANa vi koho, माणो मणुयाण अहिअयरो माया तिरियाणहिया, मेहुण-आहार-मुच्छ-भय-सन्ना । स भवे कमेणहिया मणुस्स-तिरि-अमर-निरयाणं मित्तं पि कुणै सत्तुं, पच्छइ अहियं हियं पि प्रिह्रि। कज्जाकज्जं न मुणै, कोवस्स पसंगओ पुरिसो धम्मत्थकामभोगाण हारणं कारणं दुहसयाणं । मा कुणसु कयभवोहं, कोहं जै जिणमयं मुणसि iha loi cciya kovo, sriirsNtaav-klh-वेराईं। कुणै पुणो परलोगे, नरगाइसु दारुणं दुक्खं ॥ 288 ॥ ॥ 289 / / // 290 // . // 291 // // 292 // // 293 // Page #80 -------------------------------------------------------------------------- ________________ खंती सुहाण मूलं, मूलं धम्मस्स उत्तमा ख्ण्ती। हरै महाविज्जा इव, खंती दुरियाई सयलाई ॥ 294 ॥ कोवम्मि खमाए वि य, चंकारिय खुडओ अ आहरणं । कोवेण दुहं पत्तो, खमाइ नमिओ सुरेहिं पि ॥ 295 ॥ जाइ-कुल-रूव-बल-सुअ-लाभ-तव-सिरिय-अट्ठहा माणो । जाणिय परमत्थेहि, मुक्को संसारभीरूहि ॥ 296 ॥ अन्नयरमओम्मत्तो, पावै लहुअत्तणं सुगुरूओ वि। विबुहाण सोयणिज्जो, बालाण वि होइ हसणिज्जो ॥ 297 / / जै नाणाइ मओ वि हु, पडिसिद्धो अट्ठमाणमहणेहिं । तो सेस मयट्ठाणा, परिहरियव्वा पयत्तेण ॥ 298 ॥ दप्पविसपरममंतं, नाणं जो तेण गव्वमुव्वहै । सलिलाउ तस्स अग्गी, समुट्ठिओ मंद पुन्नस्सं ॥ 299 ॥ धम्मस्स दया मूलं, मूलं खंती वयाण सयलाण । विणओ गुणाण मूलं, दप्पो मूलं विणासस्स ॥ 300 ॥ बहुदोससंकुले गुणलवम्मि, को हुज्ज गविओ इही। सोऊण विगयदोसं, गुणनिवहं पुव्वपुरिसाण ॥ 301 ॥ सोहै दोसाभावो, गुण व्व जै होइ म्च्छ्रुत्तिन्नो। विहवेसु तह गुणेसु a; इमे इट्ठिओ अहंकारो ॥ 302 ॥ जाइ मएणिक्केण वि, पत्तो डुंबत्तणं दिअवरो वि॥ सव्वमएहिं कहं पुण, होहिंति न सव्वगुणहीणा ॥ 303 ॥ जे मुद्धजणं परिवंचयंति, बहु-अलिय-कूड-कवडेहिं । अमरनरसिवसुहाणं, अप्पा वि हु वंचिओ तेहिं ॥ 304 ॥ जै वणिसुआइ दुक्खं , लद्धं इक्कसि कयाइ मायाए । तो ताण को विवागं, जाणइ जे माइणो निच्चं ॥ 305 ॥ Page #81 -------------------------------------------------------------------------- ________________ को लोभेण न निहओ, कस्स न रमणीहिं भोलियं हिययं । को मच्चुणा न गसिओ, को गिद्धो नेव विसएसु ॥ 306 ॥ पियविरहाओ न दुसहं, दारिदाउ परं दुहं न्त्थि। लोभ समो न कसाओ, मरण समा आवै नत्थि ॥ 307 ॥ थोवा माणकसाई, कोहकसाई तओ viseshiaa। मायाकसाइ विसेसहिया, लोभम्मि तओ विसेसहिया ॥ 308 ॥ इअ लोभस्सुवओगो, सुत्ते वि हु दीहकालिओ भ्न्निओ। पच्छा य जं खविज्जइ, एसु च्चिय तेण गरुंअयरो ॥ 309 ॥ कोहाइणो य सव्वे, लोभाउ च्चिय जओ प्य्त्त्त्त्ण्ति। ... एसु च्चिय तो पढमं, निग्गहिअव्वो पयत्तेण ॥ 310 ॥ न य विहवेणुवसमिओ, लोभो सुर्म्न्नुअच्क्क्व्त्त्त्तीहिण्॥ संतोसु च्चिय तम्हा, लोभविसुच्छायणे मंतो ॥ 311 ॥ जह जह वड्ढइ विहवो, तह तह लोभो वि वड्ढए अहियं । देवा इत्थाहरणं, कविले वा खुड्डओ वा वि . ॥ 312 ॥ सामन्नमणुचरंतस्स, कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुपुष्पं व, निप्फलं तस्स सामन्नं ॥ 313 ॥ जं अज्जियं चरितं, देसूणाए वि पुव्व्कोद्दीए। तं पि कसाइय मित्तो, हारेइ नरो मुहुत्तेण ॥ 314 ॥ जै उवसंतकसाओ, लहै अणंतं पुणो वि पडिवायं । न हु भे वीससियव्वं, थोवे वि कसाय सेसम्मि ॥ 315 ॥ पढमाणुदए जीवो, न लहै भवसिद्धिओ वि स्म्म्त्त्ण्। . बीआण देसविरई, तइआणुदयम्मि चारित्तं ॥ 316 ॥ सव्वे वि अ ऐयारा, संजलणाणं तु उदयओ हुति॥ मूलछिज्ज पुण होइ, बारसण्हं कसायाणं ॥ 317 ॥ सामन 72 Page #82 -------------------------------------------------------------------------- ________________ // 318 // // 319 // // 320 // // 321 // // 322 // // 323 // जं पिच्छसि जियलोए, चउगइ-संसार-संभवं दुक्खं । तं जाण कंसायफलं, सुक्खं पुण तज्जयस्स फलं तं वत्थु मुत्तव्वं, जं पइ उप्पज्जए क्साय्ग्गी। तं वत्धुं पित्तव्वं, जत्थोवसमो कसायाणं एसो सो परमत्थो, एयं तत्तं तिलोयसारमिणं । सयलदुहकारणाणं, विणिग्गहो जं कसायाणं माया लोभो रागो, कोहो माणो अ वनिओ दोसो। निज्जिणसु इमे दुन्नि वि, जै इच्छसि तं पयं परमं ससुरासुरं पि भुवणं, निज्जिऊणं वसीकयं जेहिं । ते राग-दोस-मल्ले, जयंति जे ते जए सुहडा रागो अ तत्थ तिविहो, दिट्ठिसिणेहाणुराय-विसएसु । कुप्पवयणेसु पढमो, बीओ सुअ-बंधु-माईसु विसयपडिबंधरूवो, तइओ दोसेण सह ओदाहरणा । लच्छीहर-सुंदर-अरिह-दत्त-नंदाइणो कमसो सत्तू विसं पिसाओ, वेयालो हुयवहो वि प्ज्ज्लिओ। तं न कुणै जं कुविआ, कुणंति रागाइणो देहे जो रागाईण वसे, वसम्मि सो सयलदुक्खलक्खाणं । जस्स वसे रागाई, तस्स वसे सयलसुक्खाई पुव्वुत्तगुणा सव्वे, दंसणचारित्तसुद्धिमाईया । हुंति गुरुसेवणुच्चिय, गुरुकुलवासं अओ वुच्छं को य गुरू को सीसो, के य गुणा गुरुकुले वसंतस्स । तप्पडिवक्खे दोसा, भणामि लेसेण तत्थ गुरू विहिपडिवनचरित्तो, गीयत्थो वच्छलो सुसीलो य । सेवि य गुरुकुलवासो, अणुअत्तिपरो गुरू भणिओ .. . 1 ॥ 324 ॥ // 325 // // 326 // // 327 // // 328 // // 329 // Page #83 -------------------------------------------------------------------------- ________________ देस-कुल-जाइ-रूवी, संघयण-धिई-जुओ अन्नास्ण्सी। अविकत्थणो अमाई, थिर परिवाडी गहिअवक्को. ॥ 330 ॥ जियपरिसो जियनिद्दो, मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ॥ 331 ॥ पंचविहे आयारे, जुत्तो सुत्तत्थ-तदुभयविहन्नू । / आहरण-हेउ-उवणय-नय-निउणो गाहणा कुसलो । ॥ 332 ॥ ससमयपरसमयविऊ, गंभीरो दित्तिमं सिवो सोमो॥ गुणसयकलिओ एसो, पवयणउवएसओ अ गुरू ॥ 333 ॥ अट्टविहा गणिसंपय-आयाराई चुव्विहिक्किक्का। चौहा विणयपवित्ती, छत्तीस गुणा इमे गुरुणो ॥ 334 ॥ कालाइदोसवसओ, इत्तो इक्काइगुणविहीणो वि। होइ गुरू गीयत्थो, उज्जुत्तो सारणाईसु । ॥ 335 ॥ जीहाए वि लिहतो, न भद्दओ जत्थ सारणा न्त्थि। दंडेण वि ताडतो, स भद्दओ सारणा जत्थ ॥ 336 ॥ जह सीसाइ निकितै, कोइ सरणागयाण जंतूणं । तह गच्छमसारंतो, गुरू वि सुत्ते जओ भणियं ॥ 337 ॥ जणणीए अनिसिद्धो, निहओ तिलहारओ psNgennN। जणणी वि थणच्छेयं, पत्ता अनिवारयंतीओ ॥ 338 ॥ इय अनिवारयदोसा, सीसा संसारसागरमुर्विति । विणयत्तपसंगा पुण, कुणंति संसारखुच्छेयं ॥ 339 ॥ जहि~ नत्थि सारणा वारणा य पडिचोयणा व ग्च्छ्म्मि। . सो अ अगच्छो गच्छो, संजमकामीहिं मुत्तव्वो ॥ 340 ॥ अणभिओगेण तम्हा, अभिओगेण च विणीय इयरें y। .. जच्चियर तुरंगा इव, वारेअव्वा अकज्जेसु . ॥ 341 ॥ Page #84 -------------------------------------------------------------------------- ________________ // 342 // // 343 // // 344 // // 345 // // 346 // // 347 // गच्छंतु उवेहंतो, कुव्वै दीहं भवं विहीए u। पालंतो पुण सिज्झइ, तैय भवे भगवई सिद्धं गुरुचित्तविऊ दक्खा, उवसंता अमुइणो कुलवहु व्व । विणयरया य कुलीणा, हुंति सुसीसा गुरुजणस्स आगारिंगिय-कुसलं, जै सेयं वायसं वए पुज्जा। तह वि अ सिं न वि कूडे, विरहम्मि अ कारणं पुच्छे निवपुच्छिएण गुरुणा, भणिओ गंगा कओमुही वहै । संपइ एवं सीसो, जह तह सव्वत्थ कायव्वं नियगुणगोरवमत्तो, थद्धो विणयं न कुव्वै गुरूणं । तुच्छो अवन्नवाई, गुरुपडिणीओ न सो सीसो निच्छइ य सारणाई, सारिजंतो अ कुप्पइ स पावो। उवएस पि न अरिहै, दूरे सीसत्तणं तस्स छंदेण गओ छंदेण आगओ चिट्ठिउ य छंदेण । छंदेण वट्टमाणो, सीसो छंदेण मुत्तव्वो नाणस्स होइ भागी, थिरय रओ दंसणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति पढमं चिय गुरुवयणं, मुम्मुरजलणुव्व दहै भन्नतं । परिणामे पुण तं चिय, मुणालदल सीयलं होइ तह सेवंति सपुत्रा, गुरु कुलवासं जहा गुरूंणं पि। नित्थारकारणं चिय, पंथगसाहु व्व जायंति सिरिगोअमाइणो गणहरा वि, नीसेस-ऐसय-समग्गा । तब्भवसिद्धीआ वि हु, गुरुकुलवासं चिय पवन्ना उज्झिय गुरुकुलवासो, इक्को सेवै अक्ज्ज्म्विस्ण्को|' तो कूलवालौ इव, भट्ठवओ भमै भवगहणे ॥ 348 ॥ ॥ 349 // // 350 // // 351 // // 352 // // 353 // . 75 Page #85 -------------------------------------------------------------------------- ________________ // 354 // // 355 // // 356 // // 357 // // 358 // // 359 // to sevijja गुरुं चिय, मुक्खत्थी मुक्खकारणं पढमं । आलोइज्ज सुसम्मं, पमायखलियं च तस्संते कस्सालोयण आलोअओ य आलोइयव्वयं चेव । आलोयणविहिमुवरिं, तद्दोस गुणे अ वुच्छामि आयरव माहारव, ववहारव वीलए पकुव्वी a। अपरिस्सावी निज्जव, अवायदंसी गुरू भणिओ आगम सुअ ANA धारणा-य जीयं च होइ ववहारो । केवल मणो हि चऊदस, दस नव पुव्वाइ पढमत्था कहेहि सव्वं जो वुत्तो, जाणमाणो वि गूही। . न तस्स दिति पच्छित्तं, बिंति अन्नत्थ सोहया न संभरै जो दोसे, सब्भावा न य मायो। पच्चक्खी साहए तेउ, माईणो उ न साहई ' आयारपकप्पाई, सेसं सव्वं सुयं विणिद्दिटुं । देसंतरट्ठियाणं, गूढपयालोअणा ANA गीयत्थेणं दिन्नं, सुद्धि अवधारिऊण तह चेव्। . दितस्स धारणा सा, उद्धिअ-पय-धरण-रूवा वा दव्वाइ चिंतिऊणं, संघयणाईण हान्निमास्ज्जा। पायच्छित्तं जीयं, रूढं वा जं जहिं गच्छे अग्गीओ न वियाणई, सोहि चरणस्स देइ ऊणहियं । तो अप्पाणं आलोयगं च पाडेइ संसारे तम्हा उक्कोसेणं, खित्तम्मि उ स्त्त्जोय्न्न्स्याई। काले बारसवरिसा, गीअत्थ गवसणं कुज्जा आलोयणा परिणओ, सम्मं संपढिओ गुरुसगासे । ' जै अंतरा वि कालं, करिज्ज आराहओ तह वि ॥ 360 ॥ ॥ 361 // // 362 // // 363 // // 364 // // 365 // Page #86 -------------------------------------------------------------------------- ________________ // 366 // // 367 // // 368 // // 369 // // 370 // // 371 // जाइकुलविणयौवसम-इंदियजयनाणदंसणसमग्गा । अणणुता वि अमाई, चरणजुयालोयगा भणिया मूलुत्तरगुणविसयं, निसेवियं जमिह रागदोसेहिं । दप्पेण पमाएण व, विहिणा लोइज्जं तं सव्वं चाउम्मासिय वरिसय, दायव्वा-लोयणा चउछकण्णा । संविग्गभाविएणं, सव्वं विहिणा कहेअव्वं जह बालो जंपतो, कज्जमकज्जं च उज्जु भणइ । तं तह आलोइज्जा, मायामयविप्पमुक्को अ छत्तीसगुणसमन्ना-गएण तेण वि अवस्स कायव्वा । परसक्खिया विसोही, सुट्ट वि ववहारकुसलेण जह सुकुसलो वि विज्जो, अन्नस्स कहेइ अप्पणो वाहिं । एवं जाणंतस्स वि, सल्लुद्धरणं गुरुसगासे अप्पं पि भावसल्लं, अणुद्धरियं राय्व्न्निअत्न्नेहिण्॥ जायं कडुयविवागं, किं पुण बहुयाइं पावाइं लज्जाइ गारवेण य, बहुस्सुअमएण वा वि दुच्चरियं । जे न कहंति गुरूणं, न हु ते आराहगा हुंति न वि तं सत्थं व विसं, व दुप्पउत्तु व्व कुणै वेयालो। जं कुणै भावसलं, अणुद्धियं सव्वदुहमूलं आकंपैत्ता अणुमाणइत्ता, जं दिटुं बापरं च सुहमं वा । छन्नं सद्दाउलयं, बहुजण अव्वत्त तस्सेवी एअ-दोस-विमुक्कं, पि-स्म्य्-व्द्द्द्द्मान्न्-स्ण्वेगो॥ आलोइज्ज अकज्ज, न पुणो काहंति निच्छयओ जो भणइ नत्थि इण्डिं, पंच्छित्तं तस्स दायगा वा वि । सो कुव्वै संसार, जम्हा सुत्ते विणिद्दिटुं ॥ 372 ॥ ॥ 373 // // 374 // // 375 // // 376 // // 377 // Page #87 -------------------------------------------------------------------------- ________________ सव्वं पि य पच्छित्तं, नवमे पुव्वम्मि तइअ वत्थुम्मि । तत्तु च्चिय निज्जूढा, कप्पपकप्पोय ववहारो ॥ 378 ॥ ते वि अ धरति अज्ज वि, तेसु धरतेसु कह तुमं भणसि । वुच्छिन्नं पच्छित्तं, तद्दायारो य जा तित्थं ॥ 379 ॥ कयपावो वि मणुस्सो, आलोइय निंदिय गुरुसगासे । होइ ऐरेग लहुओ, ओहरिय भरु व्व भारवहो ॥ 380 ॥ निद्वविय-पावपंका, सम्मं आलोइयं गुरुस्गासे। पत्ता अणंतसत्ता, सासयसुक्खं अणाबाहं ॥ 381 ॥ एवं विसुद्धचरणो, सम्मं विरमिज्ज भ्व्स्रूवाओ। नरगाइ-भेय-भिन्ने, नत्थि सुहं जेण संसारे ॥ 382 ॥ दीहं ससंति कलुणं, भणंति विरसं रसंति दुक्खत्ता । neraiA a paruppara-surakhitta-samuttha-वियणाहिं ॥ 383 ॥ जं नारयाण दुक्खं, उक्कत्तण-दहण-छिंदणाईयं । तं वरिससहस्सेहि वि, न भणिज्ज सहस्स वयणो वि ॥ 384 ॥ सी-उन्ह-खुप्पिवासा, दहणं-कण-वाह-दोह-दुक्खेहिं । दूमिजंति तिरिक्खा, जह तं लोएवी पच्चक्खं लच्छीपेमं विसया, deho maNuattaNevi loyss| एयाइं वल्लहाई, ताणं पुण एस परिणामो . ॥ 386 ॥ न भवै पत्थंताण वि, जायै कैयावि कह वि एमेव । विहडै पिच्छंताण वि, खणेण लच्छी कुमहिल व्व ॥ 387 ॥ जह सलिला वड्ढंती, कूलं पाडेइ कलुसए अप्पं । इअ विहवे वड्ढते, पायं पुरिसो वि दट्ठव्वो ॥ 388 ॥ होऊण वि कह वि निरंतराइं दूरंतराइं जाय्ण्ति। उम्मोइय-रसणंतो-वमाइं पिम्माई लोयस्स ॥ 389 ॥ 78 Page #88 -------------------------------------------------------------------------- ________________ माय-पिय-बंधु-भज्जा-सुएसु पिम्मं जणंमि सविसेसं । चुलणी कहाइं तं पुण, कणगरह-विचिट्ठिएणं च ॥ 390 ॥ तह भरहनिवइं भज्जा, असोग चंदाइ चरिअ सवणेण । अड्र विरसं चिय नज्जइ, विचिट्ठियं मूढ हियआण ॥ 391 ॥ हुति मुहु च्चिय महुरा, विसया किंपाग-भूरुह-फलं v। परिणामे पुण तिच्चिय, नारयजलर्णिधणं मुणसु ॥ 392 ॥ विसयाविक्खो निवडै, निरविक्खो तरै दुत्तरभवोहं । जिण-वीर-विणिद्दिट्टो, दिटुंतो बंधु-जुअलेण ॥ 393 ॥ आहार-गंध-मल्ला-इएहिं सुयलंकिओ सुपुट्ठो वि । देहो न सूई न थिरो, विहडै सहसा कुमित्तु व्व ॥ 394 ॥ तम्हा दारिद्द-जरा-परपरिभव-रोअ-सोअ-तविआणं । मणुआण वि नस्थि सुहं, दविण पिवासाइ नडियाणं ॥ 395 ॥ सव्वं सुराण विभवो, अणुत्तरो रयण-रइय-भवणेसु । दिव्वाभरण-विलेवण-वर-कामिणि-नाडय-रयाण ॥ 396 ॥ किंतु मय-माण-मच्छर-विसाय-ईसा-नलेण स्ण्त्त्ता। ते वि चविऊण तत्तो, भमंति केई भवमणंतं । ॥ 397 ॥ तम्हा सुहं सुराण वि, न कि पि अहवा इमाइ सुक्खाई। अवसाण दारुणाई, अणंतसो पत्त-पुव्वाइं ॥ 398 ॥ तं नस्थि किं पि ठाणं, लोए वालग्ग-कोडिमित्तं पि। जत्थ न जीवा बहुसो, सुहदुक्खपरंपरं पत्ता ॥ 399 ॥ सव्वाओ रिद्धीओ, पत्ता savve vi synnsNbNdhaa| संसारे तो विरमसु, तत्तो जै मुणसि अप्पाणं ॥ 400 ॥ इय भव-विरत्त-चित्तो वि, सुद्ध-चरणाइ-गुण-जुओ निच्चं । विणए रमिज्ज सव्वे, जेण गुणा निम्मला हुंति ॥ 401 ॥ Page #89 -------------------------------------------------------------------------- ________________ जम्हा विणयै कम्मं, अट्ठविहं चाउर्ण्त्-मुक्खाए.| तम्हा उ वयंति विऊ, विणउत्ति विलीण-संसारा ॥ 402 ॥ लोगोवयार-विणओ, अत्थे काम भयम्मि मुक्खे a। विणओ पंच विगप्पो, अहिगारो मुक्ख-विणएण ॥ 403 ॥ दंसण-नाण-चरित्ते, तवे य तह ओवयारिए चेव्। मुक्ख-विणओ वि एसो, पंचविहो होइ नायव्वो ॥ 404 ॥ दव्वाइ सद्दहंते, नाणेण कुणंतयम्मि किच्चाई। . चरणं तवं च सम्मं, कुणमाणे होइ तविणओ ॥ 405 ॥ अह ओवयारिओ पुण, दुविही विणओ समासओ होइ । पडिरूव-जोग-मुंजण, तह य अणासायणा विणओ ॥ 406 ॥ पडिरूवो खलु विणओ, काइय जोगेय वाय मान्न्सिओ। अट्ठ चउव्विह दुविहो, परूवणा तस्सिमा होइ ॥ 407 ॥ अब्भुट्ठाणं अंजलि, आसणदाणं अभिग्गह कीइय्। सुस्सूसण अणुगच्छण, संसाहण काय अट्ठविहो ॥ 408 ॥ हिअमिअ अफुरस वाई, अणुवाई भासि वाईओ विन्नो। अकुसलमणो निरोहो, कुसलमणो-दीरणं चेव ॥ 409 ॥ पडिरूवो खलु विणओ, पराणुवित्ति-मइओ मुन्नेय्व्वो। अप्पडिरूवो विणओ, नायव्वो केवलीणं तु ॥ 410 ॥ एसो भे परिकहिओ, विणओ पडिरूवलक्खणो तिविहो। बावन्न-विहि-विहाणं, बिंति अणासायणा विणयं ॥ 411 / / तित्थयर-सिद्ध-कुल-गण-संघ-किरिय-धम्म-नाण-नाणीणं । . आयरिय-थेरु-वज्झाय, गणीणं तेरसपयाणि ॥ 412 ॥ अणासायणा य भत्ती, बहुमाणो तह य व्न्न्न्न्स्ण्ज्ञ्न्न्ना। तित्थयराई तेरस, चउग्गुणा हुंति बावन्ना * ॥ 413 ॥ 80 Page #90 -------------------------------------------------------------------------- ________________ // 414 // अमय समो नत्थि रसो, न तरू कप्पद्रुमेण परितुल्लो । विणय समो नत्थि गुणो, न मणी चिंतामणि सरिच्छो चंदण तरूण गंधो, जुण्हा ससिणो सिअत्तणं संखे । सह-निम्मियाई विहिणा, विणओ अ कुलप्पसूयाणं ॥ 415 ॥ हुज्ज असज्झं मन्ने, मणिमंतोसहि सुराण वि ज्य्म्मि। नत्थि असझं कज्जं, किंपि विणीआण पुरिसाणं ॥ 416 ॥ इहलोय च्चिय विणओ, कुणै विणीयाण इच्छिअं ल्च्छिण्। जह सीहरहाईणं, सुगैनिमित्तं च परलोए ॥ 417 ॥ किं बहुणा विणओ च्चिय, अमूलमंतं जए वसीकरणं । इहलोय परलोइ य, सुहाण मणवंछिय-फलाणं ॥ 418 ॥ विणय विसेसो य तहा, आयरिअ गिलाण सेहमाईणं । / दसविह वेयावच्चं, करिज्ज समए जओ भणियं ॥ 419 ॥ भरहे-रवय-विदेहे, पन्नरस वि क्म्म्भूमिया.साहू। इक्कम्मि पूईयम्मि, सव्वे ते पूईया हुंति . ॥ 420 ॥ इक्कम्मि हीलयम्मि, सव्वे ते हीलिया मुणेअव्वा । नाणाईण गुणाणं, सव्वत्थ वि तुलभावाओ ॥ 421 ॥ तम्हा जै एस गुणो, साहूणं भत्तपाणगाईहिं । कुज्जा वेयावच्चं, धणयसुओ रायतणौ व्व ॥ 422 ॥ वेयावच्चं निययं, करेह उत्तम गुणे धुरंताणं । सव्वं किर पडिवाई, वेयावच्चं अपडिवाई ॥ 423 ॥ पडिभग्गस्स मयस्स व, नासइ चरणं सुअं अगुणणाए । न हु वेयावच्च कयं, सुहोदयं नासए कम्म ॥ 424 ॥ गिहिणो वेआवडिए, साहूणं वण्णिया भूदोसा। जह साहुणी सुभद्दाइ तेण य विसए तयं कुज्जा ॥ 425 ॥ Page #91 -------------------------------------------------------------------------- ________________ इच्छिज्ज न इच्छिज्ज व, तह वि य पयओ निमंतए साहू। परिणामविसुद्धीए, निज्जरा होइ अगहिए वि ॥ 426 ॥ वेयावच्चे अब्भुज्जएण तो वायणाइ पंचविहो । विच्चम्मि य सज्झाओ, कायव्वो परम-पय-हेऊ ॥ 427 ॥ इत्तो सव्वन्नृत्तं, तित्थयरत्तं च जायै क्मेन्न्। इय परमं मुक्खंगं, सज्झाओ तेण विन्नेओ ॥ 428 ॥ तं नत्थि जं न पासइ, सज्झाय-विऊ पयत्थ-परमत्थं । गच्छइ य सुगैमूलं, खणे खणे परमसंवेगं' ॥ 429 ॥ कम्ममसंखिज्जभवं, खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मि वि जोगे, सज्झायंति विसेसेण ॥ 430 ॥ उक्कोसो सज्झाओ, चौदसपुव्वीण बार्स्ण्गाई। तत्तो परिहाणीए, जाव तयत्थो नमुक्कारो ' ॥ 431 ॥ जलणाइ भए सेसं, मुत्तुं इक्कं पि जह महारयणं । घिप्पइ संगामे वा, अमोह-सत्थं जह तहेह ॥ 432 ॥ मुत्तुं पि बारसंगं, स एव मरणम्मि कीरए ज्म्हा। अरहंत-नमुक्कारो, तम्हा सो बारसंगत्थो ॥ 433 ॥ सव्वं पि बारसंगं, परिणाम-विसुद्धि-हेउ-मित्तागं । तक्कारण-मित्ताओ, किह न तयत्थो नमुक्कारो ॥ 434 ॥ न हु तम्मि देसकाले, सक्का बारसविहो सुअक्खंधो । सव्वो अणुचिंतेडे, धंतं पि समत्थचित्तेणं ॥ 435 ॥ नामाइ मंगलाणं, पढमं चिय मंगलं नमुक्कारो । अवणेइ वाहि-तक्कर-जलणाइ भयाई सव्वाई ॥ 436 ॥ हरै दुहं कुणै सुहं, जणइ जसं सोसए भवसमुदं । इहलोय पारलोइअ, सुहाण मूलं नमुक्कारो ॥ 437 ॥ Page #92 -------------------------------------------------------------------------- ________________ // 438 // // 542 इह लोगम्मि तिदंडी, सादिव्वं माउलिंग वणमेव । परलोइ चंड पिंगल, हुंडिय जक्खो अ दिटुंतो सज्झायं पि करिज्जा, वज्जतो जत्तओ अणाययणं । तं इत्थिमाइयं पुण, जईण समए जओ भणियं ॥ 439 ॥ विभूसा इत्थि संसग्गो, पणीयं रसभोअणं । नरस्सत्तगवेसिस्स, विसं तालौडं जहा ॥ 440 ॥ सिद्धत-जलहि-पारं-गओ वि विजींदिओ वि सूरो वि । थिरचित्तो वि छलिज्जइ, जुवै-पिसाईहिं खुड्डाहिं ॥ 441 ॥ मयण-नवणीय-विलओ, जह जाइ जलणसंनिहाणम्मि । तह रमणिसंनिहाणे, विद्दवै मणो मुणीणं पि ॥ 442 ॥ नीयंगमाहिं सुपओ-हराहिं uppitth-mNthrgiihiN| महिलाहिं निन्नयाहि य, गिरिवरगरुया वि भिजति ॥ 443 ॥ घणमालाउ व दूनमंत सुपओहराउ वटुंति । मोहविसं महिलाओ, दुनिरुद्ध विसं व पुरिसस्स ॥ 444 ॥ सिंगार-तरंगाए, विलास-वेलाइ जुव्वण-जलाए । के के जयम्मि पुरिसा, नारि-नईए न बुड्डेति ॥ 445 ॥ जुव्वईहिं सह कुणंतो, संसग्गिं कुणै सयलदुक्खेहिं । न हि मूसगाण संगो, होइ सुहो सह बिडालीहिं ॥ 446 ॥ * रोयंति रुआवंति a, अलियं जंपति पत्तियावंति । कवडेण य खंति विसं, महिलाओ न जंति सब्भावं ॥ 447 ॥ परिहरसु तओ तासिं, दिढेइ दिट्ठीविसस्स व अहिस्स । जं रमणिनयणबाणा, चरित्तपाणे विणासंति ॥ 448 ॥ जै वि परिचत्तसंगो, तंवतणुअंगो तहा वि परिवडै । महिला संसग्गीए,. पवसिअ-भवणूसिय-मुणि व्व ॥ 449 ॥ ॥ 448 // Page #93 -------------------------------------------------------------------------- ________________ // 450 // // 451 // // 452 / / // 453 // // 454 // // 455 // इयरित्थीण वि संगो, अग्गी सत्थं विसं विसेसेइ। जा संजईहिं संगो, सो पुण ऐदारुणो भणिओ चेइय-दव्व-विणासे, रिसिघाए पवयणस्स उड्डाहे । संजइ-चउत्थ-भंगे, मूलग्गी बोहिलाभस्स चेइय-दव्वं साहारणं च, जो मुसइ जाणमाणो वि। धम्मं पि सो न याणइ, अहवा बद्धाउंओ नरए जमुवेहंतो पावै, साहूवि भवं दुहं च सोऊण । संकासमाइयाणं, को चेइयदव्वमवहरै । जो लिंगिणि निसेवै, लुद्धो निद्धंधसो म्हापावो। सव्व जिणाण झेओ, संघो आसाइओ तेण पावाणं पावयरो, दिद्विब्भासे वि सो न कायव्वो । जो जिणमुद्दे समणि, नमिउं तं चेव धंसेई संसारमणवयग्गं, जाइ-जरा-मरण-वेअणा-पवरं । पाव-मल-पडल-छन्ना, भमंति मुद्दा-धरिसणेणं . अन्ने पि अणाययणं, परं तित्थयमाईयं विव्ज्जिज्जा। आययणं सेविज्जसु, वुड्डिकरं नाणमाईणं भावुग-दव्वं जीवो, संसग्गीए गुणं च दोसं c। पावै इत्थाहरणं, सोमा तह दियवरो चेव सुट्ठ वि गुणे धरतो, पावै लहुअत्तणं अकित्तिं च । परदोस-कहा-निरओ, उक्करिसपरो अ सगुणेसु आयरै जै अकज्जं, अन्नो किं तुज्झ तत्थ चिण्ताए। अप्पाणं चिअ चिंतसु, अज्जवि वसगं भवदुहाणं परदोसं जपंतो, न लहै अत्थं जसं न पावेइ। सुअणं पि कुणै सत्तुं, बंधै कम्मं महाघोरं ॥ 456 ॥ ॥ 457 // // 458 // // 459 // // 460 // // 461 // 84 Page #94 -------------------------------------------------------------------------- ________________ समयम्मि निग्गुणेसु वि, भणिया मज्झत्थ भावणा चेव । परदोस-गहणं पुण, भणियं अन्नेहिं वि विरुद्ध ॥ 462 ॥ लोओ परस्स दोसे, हत्थाहत्थिं गुणे ya ginnhNto। अप्पाणमप्पणो चिय, कुणै सदोसं च सगुणं च ॥ 463 ॥ भूरिगुणा विरल च्चिय, इक्कगुणो वि हु जणो न सव्वत्थ । निद्दोसाण वि भई, पसंसिमो थोवदोसे वि ॥ 464 ॥ परदोसकहा न भवै, विणा पओसेण सो य भवहेऊ । खमओ कुंतलदेवी, सूरी य इह उदाहरणा ॥ 465 ॥ पुव्वुत्तगुणसमग्गं, धरिउं जै तरसि नेय चारित्तं । सावयधम्मम्मि दढो, हविज्ज जिणपूयणुज्जुत्तो ॥ 466 ॥ वर-पुप्फ-गंध-अक्खय-पईव-फल-धूव-नीर-पत्तेहिं । नेवज्जविहाणेहि य, जिणपूया अट्टहा भणिया ॥ 467 ॥ उवसमै दुरियवग्गं, हरै दुहं जणइ स्य्ल्सुक्खाई। चिंताइअं पि फलं, साहै पूआ जिणंदाणं. ॥ 468 ॥ पुप्फेसु कीर जुयलं, गंधाइसु viml-sNkh-vrsennaa| siva-वरूण-सुजस-सुव्वय, कमेण पूयाइ आहरणा ॥ 469 ॥ अन्नो सुक्खम्मि जओ, नत्थि उवाओ जिणेहिं निद्दिट्टो । तम्हा दुहओ चुक्का, चुक्का सव्वाण वि गईणं ॥ 470 ॥ तो अवगय परमत्थो, दुविहे धम्ममि हुज्ज्द्द्ध्चित्तो। समयंमि जओ भणिया, दुलहा मणुयाइसामग्गी ॥ 471 / / ऐदुल्लहं पि लद्धं, कहमवि मणुयत्तणं पमायपरो । जो न कुणै जिण धम्मं, सो झूरै मरणकालम्मि ॥ 472 ॥ जह वारिमज्झछूढ व्व, गयवरो मच्छौ व्व ग्ल्घिओ। वग्गुरपडिओ व्व मओ, संवट्टै उ जह व पक्खी ॥ 473 ॥ . 85 Page #95 -------------------------------------------------------------------------- ________________ जललवचलम्मि विहवे, विज्जुलयाचंचलम्मि मणुयत्ते । धम्मम्मि जो विसीयै, सो कापुरिसो न सप्पुरिसो . ॥ 474 ॥ वरविसयसुहं सोहग्ग-संपयं वररूवजसकित्तिं । जै महसि जीव निच्चं, ता धम्मे आयरं कुणसु ॥ 475 ॥ धम्मेण विणा परिचिंतियाइं जै हुंति कह वि एमेव्। ता तिहुयणम्मि सयले, न हुज्ज इह दुक्खिओ कोइ ॥ 476. / / तुल्ले वि माणुसत्ते, के वि सुही दुक्खिया य जं अन्ने । तं निउणं परिचिंतसु, धम्माधम्मफलं चेव , - ॥ 477 ॥ ता जै मणोरहाण वि, अगोयरं उत्तमं फलं महसि । ता धणमित्तु व्व दढं, धम्मे च्चिय आयरं कुन्न्सु। ॥ 478 ॥ इय सव्वगुणविसुद्धं, दीहं परिपालिऊण परियायं । / तत्तो कुणंति धीरा, अंते आराहणं जम्हा , ॥ 479 ॥ सुचिरं पि तवं तवियं, चिन्नं चरणं सुयं च बहुपढियं । अंते विराहइत्ता, अणंतसंसारिणो भणिया ॥ 480 ॥ काले सुपत्तदाणं, चरणे सुगुरूण बोहिलाभं c। . अंते समाहिमरणं, अभव्वजीवा न पावंति . ॥ 481 ॥ सपरक्कमेयरं पुण, मरणं दुविहं जिणेहिं निद्दिटुं । इक्विकं पि य दुविहं, निव्वाघायं च वाघायं ॥ 482 ॥ सपरक्कमं तु तहियं, निव्वाघायं तहेव वाघायं । जीयकप्पंमि भणियं, इमेहिं दारेहिं नायव्वं ॥ 483 ॥ गणनिसरणा परगणे, सिति संलेहे अगीय-संविग्गे । एगाऽभोगाणमन्ने, अणपुच्छ परिच्छया-लोए ॥ 484 ॥ ठाण-वसही-पसत्थे, निज्जवगा दव्वदाइणा crime। हाणि परितंत निज्जर, संथारुव्वत्तणाईणि . ॥ 485 ॥ 8% Page #96 -------------------------------------------------------------------------- ________________ सारेऊण य कवयं, निव्वाघाएण चिंधकरणं च । वाघाए जायणया, भत्तपरिन्ना य कायव्वा ॥ 486 ॥ अपरक्कमो बलहीणो, निव्वाघाएण कुणै ग्च्छ्म्मि। वाघाओ रोग-विसाइएहि, तह विज्जुमाईहिं ॥ 487 ॥ इक्कं पंडियमरणं, छिंदै जाई सयाई भुआई। इक्कं पि बालमरणं, कुणै अणंताई दुक्खाई ॥ 488 ॥ धीरेण वि मरियव्वं, काउरिसेण वि अवस्स मरियव्वं । ता निच्छियम्मि मरणे, वरं खु धीरत्तणे मरिउं ॥ 489 ॥ पाउवगमण-इंगिणि, भत्तपरिनाइ विबुहमरणेण । जंति महाकप्पेसु, अहवा पावंति सिद्धिसुहं ॥ 490 ॥ सुरगण सुहं समग्गं, सव्वद्धा पिंडियं जै ह्विज्जा। न वि पावै मुत्ति-सुहं, णंताहिं वि वग्गवाहिं ॥ 491 ॥ दुक्खं जरा विओगो, दारिदं roy-soy-raagaaii| तं च न सिद्धाण तओ; ते च्चिय सुहिणो न रागंधा ॥ 492 / / निच्छिन-सव्व-दुक्खा, जाइ-जरा-मरण-बंधण-विमुक्का । अव्वाबाहं सुक्खं , अणुहंती सासयं सिद्धा ॥ 493 ॥ संते वि सिद्धिसुक्खे, पुव्वुत्ते दंसिअम्मि वि उवाए। लद्धे वि माणुसत्ते, पत्ते वि जिणिंद-वर-धम्मे ॥ 494 ॥ जं अज्ज वि जीवाणं, विसएसु दुहासवेसु प्द्दिब्ण्धो। तं नज्जइ गरुयाण वि, अलंघणिज्जो महामोहो ॥ 495 ॥ नाऊण सुअबलेणं, करयलमुत्ताहलं व भुवणयलं । के वि निवडंति तह विहु, पिच्छसु कम्माण बलिअत्तं ॥ 496 ॥ इक्कं पि पयं सौं, अन्ने सिझंति समर-निवै व्व्। . संजाय-कम्म-विवरा, जीवाण गई अहो विसमा ॥ 497 ॥ Page #97 -------------------------------------------------------------------------- ________________ // 498 // // 499 // // 500 // // 501 // तम्हा सकम्म-विवरे, कज्जं साहंति पाणिणो savve । to taha jaijja सम्मं, जह कम्मं खिज्जइ असेसं कम्मक्खए उवाओ, सुआणुसारेण पगरणे इत्थ्। लेसेण मए भणिओ, अणुट्ठिअव्वो सुबुद्धीहिं पायं धम्मत्थीणं, मज्झत्थाणं सुनिउण-दिट्ठीणं । परिणमै पगरणमिणं, न संकिलिट्ठाण जंतूणं .. हेम-मणि-चंद-दप्पण-सूर-रिसि-पढमवन-नामेहि । सिरि अभयसूरिसीसेहि, विरईयं पगरणं इपमो उवएसमाल-नामं, पूरिअ-कामं सया पढंताणं. / कल्लाण-रिद्धि-संसिद्धि-कारणं सुद्ध-हिययाणं इत्थं वीसहिगारा, जीवदयाईहिं विविह-अत्थेहिं । गाहाणं पंचसया, पणुत्तरा हुंति संखाए । . उवएसमाल-करणे, जं पुन्नं अज्जियं मए तेण । जीवाणं हुज्ज सया, जिणोवएसंमि पडिवत्ती जाव जिणसासण-मिणं, जावै धम्मो जयम्मि विष्फुरै । ताव पढिज्जौ एसा, भव्वेहि सया सुहत्थीहिं ॥ 502 ॥ ॥ 503 // // 504 // // 505 // मलधारिश्रीहेमचन्द्रसूरिकृता ॥भ्व्भाव्ना ॥ णमिऊण णमिरसुरवरमणिमौडफुरंतकिरणकब्बुरिअं । बहुपुत्रंकुरनियरंकियं व सिरिवीरपयकमलं सिद्धंतसिंधुसंगयसुजुत्ति-सुत्तीण संगहेऊणं । .. मुत्ताहलमालं पिव रएमि भवभावणं विमलं . ॥ 1 ॥ ॥ 2 // 88 Page #98 -------------------------------------------------------------------------- ________________ // 6 // // 7 // संवेअमुवगयाणं भावंताणं भवण्णवसरूवं । कमपत्तकेवलाणं जायै तं चेव पच्चक्खं ॥ 3 ॥ संसारभावणा चालणीइ सोहिज्जमाणभवमग्गे । पावंति भव्वजीवा नटुं व विवेयवररयणं ॥ 4 ॥ संसारसरूवं चिय परिभावंतेहि मुक्कसंगेहिं । सिरिनेमिजिणाईहिं वि तह विहिअं धीरपुरिसेहि ॥ 5 ॥ भवभावणनिस्सेणि मोत्तुं च न सिद्धिमंदिरारुहणं । भवदुह निविण्णाण वि जायै जंतूण कैया वि तम्हा घरपरियणसयणसंगयं सयलदुक्खसंजणयं । मोत्तुं अट्टज्झाणं भावेज्ज सया भवसरूवं भवभावणा य. एसा पढिज्जए बारसण्ह म्ज्झ्म्मि। ताओ य भावणाओ बारस एयाओ अणुकमसो ॥ 8 ॥ पढमं अणिच्चभावं (1) असरणयं (2) एगयं च (3) अन्नत्तं । (4) संसार (5) मसुई चिय (6) विविहं लोगस्सहावं च (7) ॥ 9 ॥ कम्मस्स आसवं (8) संवरं च (9) निज्जरण (10) मुत्तमे य गुणे । जिणसासणम्मि (11) बोहिं च दुल्लहं चिंतए मैमं (12) ॥ 10 ॥ सव्वप्पणा अणिच्चो नरलोओ ताव चिट्ठौ असारो। . जीयं देहो लच्छी सुरलोयम्मि वि अणिच्चाई ॥ 11 ॥ नैपुलिणवालुयाए जह विरइय अलिग्न करितुरंगेहिं । घररज्जकप्पणाहि य बाला कीलंति तुट्ठमणा ॥ 12 ॥ तो सयमवि अन्नेण व भग्गे एयम्मि अहव एमेव । anna'nnadisi सव्वे वयंती तह चेव संसारे ॥ 13 ॥ घररज्ज विहव सयणाइएसु रमिऊण पंच दियहाई । वच्चंति कहिं पि वि निययकम्मपलयानिलुक्खित्ता ॥ 14 ॥ 8 Page #99 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // अहवा जह सुमिणय पावियम्मि रज्जाई इत्त्त्थ्व्त्थुम्मि। खणमेगं हरिसिज्जंति पाणिणो पुण विसीयंती . कैवयदिणलद्धेहिं तहेव रज्जाइएहिं तूसंति । विगएहि तेहिं वि पुणो जीवा दीणत्तणमुवेंति रुप्पकणयाई वत्थु जह दीसइ इण्द्याल्विज्जाए। खणदिट्ठनट्ठरूवं तह जाणसु विहवमाईयं संझब्भरायसुरचाव-विब्भमे घडण विहडणसरूवे । विहवाइ वत्थुनिवहे किं मुज्झसि जीव ! जाणतो? पासायसालसमलंकियाइं जै नियसि कत्थइ थिराई। गंधव्वपुरवराई तो तुह रिद्धी वि होज्ज थिरा धणसयणबलुम्मत्तो निरत्थयं अप्प ! गविओ भमसि । जं पंचदिणाणुवरिं न तुम न धणं न ते सयणा कालेण अणंतेणं अणंतबलचक्किवासुदेवा वि । पुहइए ऐक्कंता कोऽसि तुमं? को य तुह विहवो ? भवणाई उववणाई स्य्न्नास्न्न्जान्न्वाह्न्नाईन्नि। निच्चाई न कस्सइ नविय कोइ परिरक्खिओ तेहिं मायापिईहिं सहवड्डिएहि मित्तेहिं पुत्त्दारेहि। एगयओ सहवासो पीई पणओ वि य अणिच्चो बल-रूव-रिद्धि-जोव्वणपहुत्तणं सुभगया अरोयत्तं । इटेहि य संजोगो असासयं जीवियव्वं च इय जं जं संसारे रमणिज्जं जाणिऊण त्म्न्निच्च्ण्। निच्चम्मि उज्जमेसु धम्मे च्चिय बलिनरिंदो व्व रोयजरामच्चुमुहागयाण बलिचक्किकेसवाणं पि। भुवणे वि नत्थि सरणं एवं जिणसासणं मोत्तुं GO ॥ 21 ॥ ॥ 22 // // 23 // // 24 // // 25 // // 26 // Page #100 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // जरकाससाससोसाइ-परिगयं पेच्छिऊण घरसामि । जाया जणणिप्पमुहं पासगयं झूरै कुडुम्बं न विरिंचइ पुण दुक्खं सरणं ताणं च न हवै खणं पि । वियशाओ तस्स देहे नवरं वड्ढंति अहियाओ बहुसयणाण अणाहाण वा वि निरुवायवाहि विहुराणं । दुण्हं पि निव्विसेसा असरणया विलवमाणाणं विहवीण दरिदाण य सकम्मसंजणियरोयतवियाणं । कंदंताण सदुक्खं को णु विसेसो असरणत्ते ? तह रज्जं तंह विहवो तह चौरंगं बलं तहा सयणा । कोसंबिपुरीराया न रक्खिओ तह वि रोगाणं सविलासजोव्वणभरे वर्सेतो मुणै तणसमं भुवणं । पेच्छइ न उच्छरंतं जराबलं जोव्वर्णदुमग्गिं नवनव विलास संपत्तिसुत्थियं जोव्वणं वहंतस्स । चित्ते वि न वसइ इमं थेवंतरमेव जरसेनं . अह अन्नदिणे पलियच्छलेण होऊण क्न्न्न्न्मूल्म्मि। धम्मं कुणसु त्ति कहंति हव्वं निवडै जराधाडी निवडंती य न एसा रक्खिज्जइ चक्किणो वि सेन्नेन्न्। जं पुण न हुंति सरणं धणधन्नाईणि किं चोज्जं? वलिपलियदुरवलोयं गलंतनयणं घुलंलमुहलालं । रमणीयणहसणिज्जं एइ असरणस्स वुड्ढत्तं जरइंदयालिणीए कावि हयासाए असरिसा स्त्ती। कसिणां वि कुणै केसा मालैकुसुमेहिं अविसेसा दलै बलं गलै सुइं पाडइ दसणे निरंभए दिहूइण्। जररक्खसी बलिण वि भंजइ पिट्टि पि सुसिलिटुं ॥ 33 ॥ ॥ 34 // // 35 // // 36 // // 37 // // 38 // 91 Page #101 -------------------------------------------------------------------------- ________________ // 44 // सयणपराभवसुन्नत्तवाउसिंभाइयं ज्रासेन्न्ण्। . गुरुयाणं पि हु बलमाणखंडणं कुणै वुड्ढत्ते ॥ 39 ॥ जरभीया यं वराया सेवंति रसायणाइ किरियाओ। गोवंति पलियवलिगंडकूवे नियजम्ममाईणि ॥ 40 ॥ न मुणंति मूढहियया जिणवयणरसायणं विमोत्तूणं । सेसोवाएहिं निवारिया विहु ढुक्कै पुणो वि ॥ 41 ॥ तो जै अस्थि भयं ते इमाइ घोराइ ज्र्पिसाईए। जियसत्तुव्व पवज्जसु सरणं जिणवीरपयकमलं ॥ 42 ॥ समुवट्ठियम्मि मरणे ससंभमे परियणम्मि धावंते । को सरणं परिचितसु एक्कं मोत्तूण जिणधम्मं ? / ॥ 43 ॥ सयलतिलोयपहूणो उवायविहीजाणगा अन्न्ण्त्ब्ला। तित्थयरा वि हु कीरति कित्तिसेसा कयंतेणं बहुसत्तिजुओ सुरकोडिपरिखुडो पविपयंडभुयदंडो । हरिणो व्व हीरै हरी. कयंतहरिणाऽहरियसत्तो . ॥ 45 ॥ छक्खंडवसुहसामी नीसेस्न्रिण्द्प्न्न्य्प्य्क्म्लो। चक्कहरो वि गसिज्जइ ससि व्व जमराहुणा विवसो ॥ 46 ॥ जे कोडिसिलं वामेक्ककरयलेणुक्खिवंति तूलं व । विज्झवै जमसमीरो ते वि paIvavva'surariuNo // 47 // जै मच्चुमुहगयाणं एयाण वि होइ कि पि न हु सरणं । ता कीडयमेत्तेसुं का गणणा इयरलोएसु ? जै पियसि ओसहाई बंधसि बाहासु पत्थरसयाई । कारेसि अग्गिहोमं विज्जं मंतं च संतं च ॥ 49 ॥ अन्नाई वि कुंटलविंटलाई भूओव्घाय्ज्ञ्न्गाई। कुणसि असरणो तह वि हु डंकिज्जसि जमभुयंगेण * ॥ 50 ॥ 2 ॥ 48 // Page #102 -------------------------------------------------------------------------- ________________ // 51 // // 52 // // 53 // // 54 // // 55 // // 56 // सिंचइ उरत्थलं तुह अंसुपवाहेण किं पि रुयमाणं । उवरिट्ठियं कुडुम्बं तं पि सकज्जेक्कतल्लिच्छं धणधन्नरयणसयणाइया य सरणं न म्र्न्न्काल्म्मि। जायंति जए कस्स वि अन्नत्थ वि जेणिमं भणियं अत्थेण नंदराया न रक्खिओ गोहणेण कुइअन्नो । धन्नेण तिलयसेट्ठी पुत्तेहिं न ताइओ सगरो इय नाऊण असरणं अप्पाणं गयौराहिवसुओ व्व्। जरमरणवल्लिविच्छित्तिकारए जयसु जिणधम्मे एक्को कम्माइं समज्जिणेइ भुंजइ फलं पि तस्सेक्को । एक्कस्स जम्ममरणे परभवगमणं च एक्कस्स सयणाणं मज्झगओ रोगाभिहओ किलिस्सइ अहेगी। सयणो वि य से रोगं न विरिंचइ ने य अवणेइ मज्झम्मि बंधवाणं सकरुणसद्देण प्ल्व्मान्नान्न्ण्.| मोत्तुं विहवं सयणं च मच्चुणा हीरए एक्को . पत्तेयं पत्तेयं कम्मफलं निययमणुहवंताणं । को कस्स जए सयणो? को कस्स परजणो एत्थ? को केण समं जायै ? को केण समं परं भवं व्यि। . को कस्स दुहं गिण्हइ ? मयं च को कं नियत्तेइ ? अणुसोयै अन्नजणं अन्नभवंतरगयं च बाल्ज्ञ्नो। नय सोयै अप्पाणं किलिस्समाणं भवे एवं पावाई बहुविहाइं करेइ सुयसयणपरियणणिमित्तं । निरयम्मि दारुणाओ एक्को च्चिय सहै वियणाओ कूडक्कय परवंचणवीससियवहा य जाण क्ज्ज्म्मि। पावं कयमिण्डिं ते ण्हाया धोया तडम्मि ठिया ॥ 57 ॥ ॥ 58 // // 59 // // 60 // // 61 // // 62 // Page #103 -------------------------------------------------------------------------- ________________ सवाद ॥ 67 ॥ एको च्चिय पुण भारं वहेइ ताडिज्जए क्साईहिण्। उप्पण्णो तिरिएसुं महिसतुरंगाइजाईसु ॥ 63 ॥ दुट्ठकुडुम्बस्स कए करेइ नाणाविहाई पावाई। भवचक्कम्मि भमंतो एक्को च्चिय सहै दुक्खाई ॥ 64 ॥ सयणाइवित्थरो मह एत्तियमेत्तो त्ति हरिसियमणेण । ताण निमित्तं पावाई जेण विहियाई विविहाई - ॥ 65 ॥ नरय तिरियाइएसुं तस्स वि दुक्खाइं अणुहवंतस्स । दीसइ न को वि बीओ जो अंसं गिण्हइ दुहस्स ॥ 66 ॥ भोत्तूण चक्किरिद्धि वसिउं छ्क्ख्ण्द्द्व्सुह्म्ज्झ्म्मि। एक्को वच्चै जीवो मोत्तूं विहवं च देहं च एक्को पावै जम्मं वाहिं वुड्डत्तणं च मरणं c। एक्को भवंतरेसुं वच्चई को कस्स किर बीओ? ॥ 68 ॥ इय एक्को च्चिय अप्पा जाणिज्जसु सासओ तिहुयणे वि। थक्कंति महुनिवस्स व जणकोडीओ विसेसाओ ... ॥ 69 ॥ अन्नं इमं कुडुम्बं अन्ना लच्छी सरीरमवि अन्नं । . . मोत्तुं जिणिदधम्मं न भवंतरगामिओ अनो विनाया भावाणं जीवो देहाइयं जडं वत्थु । जीवो भवंतरगई थक्कंति इहेव सेसाई ॥ 71 ॥ जीवो निच्चसहावो सेसाणि उ भंगुराणि वत्थूणि । विहवाइ बज्झहेउब्भवं च निरहेउओ जीवो ॥ 72 ॥ बंधै कम्मं जीवो भुंजेइ फलं तु सेसयं तु पुन्नो। धणसयणपरियणाई कम्मस्स फलं च हेउं च ॥ 73 ॥ इय भिन्नसहावत्ते का मुच्छा तुज्झ विह्व्स्य्न्नेसु?| किं वा वि होजिमेहिं भवंतरे तुह परित्ताणं? ॥ 74 ॥ ॥ 70 // 64 Page #104 -------------------------------------------------------------------------- ________________ // 75 // // 76 // // 77 // // 78 // // 79 // // 80 // भिन्नते भावाणं uvayAra'vayArabhAvasaMdehe / किं सयणेसु ममत्तं ? को य पओसो परजणम्मि? पवणो व्व गयणमग्गे अलक्खिओ भमै भववणे जीवो। ठाणे ठाणम्मि समज्जिऊण धणसयणसंघाए जह वसिऊणं देसियकुडीइ एक्काइ विविहपंथियणो । वच्चै पभायसमए अन्नन्नदिसासु सव्वो वि जहवा महल्लरुक्खे पओससमए विह्ण्ग्म्कुलाई। वसिऊण जंति सूरोदयम्मि ससमीहियदिसासु अहवा गावीओ वणम्मि एगओ गोवसनिहाणम्मि । चरिउं जह संझाए अन्नन्नघरेसु वच्चंति इयकम्मपासबद्धा विविहट्ठाणेहिं आगया जीवा । वसिउं एगकुडुम्बे अन्नन्नगईसु वच्चंति इय अन्नत्तं परिचिंतिऊण घरघरणिसयणपडिबंधं । मोत्तूण नियसहाए धणो व्व धम्मम्मि उज्जमसु नारयतिरियनरामरगईहिं चौहा भवो विणिद्दिट्ठो । तत्थ य निरयगईए सरूवमेवं विभावेज्जा रयणप्पभाइयाओ एयाओ तीइ सत्त पुद्ध्विओ। सव्वाओ समंतेणं अहो अहो वित्थरंतीओ तीस पणवीस पनरस दसलक्खा तिन्नि, एग पंचूणं । पंच य नरगावासा चुलसीइलक्खाइं सव्वासु तेणं नरयावासा अंतो वट्टा बहिं तु चौरंसा । हेट्ठा खुरुप्प संठाणसंठिया परमदुग्गंधा असुई निच्चपइट्ठियपूयवसा मंसरुहिरचिक्खिल्ला । धूमप्पभाइ केवि य जाव निसग्गेण ऐउसिणा ॥ 81 ॥ ॥ 82 // / / 83 // // 84 // // 85 // // 86 // Page #105 -------------------------------------------------------------------------- ________________ // 87 // // 88 // // 89 // // 90 // // 91 // // 92 // परओ निसग्गओ च्चिय dushmhaasiiyveynnaakliyaa| निच्चंधयारतमसा नीसेसदुहायरा सव्वे - जै अमरगिरिसमाणं हिमपिंडं को वि उसिणनरएसु । खिवै सुरो तो खिप्पं वच्चै विलयं अपत्तो वि धमिय कयाग्गिवन्नो मेरुसमो जै par3एज्ज अय्गोलो। परिणामिज्जइ सीएसु सो वि हिमपिंडरूवेण । ऐकढिणवज्जकुड्डा होंति समंतेण तेसु नरएसु । संकडमुहाई घडियालयाई किर तेसु भणियाई मूढा य महारंभं ऐघोरपरिग्गहं प्न्निदिव्ह्ण्। . काऊण iha'nnANi वि कुणिमाहाराइं पावाई पावभरेणोक्कंता नीरे अयगोलौ व्व गंयसरणा । वच्चंति अहो जीवा निरए घडियालयाणंतो' अंगुलासंखभागो तेसि सरीरं तहिं हवै पढमं । अंतोमुहुत्तमेत्तेण जायए तं पि हु महल्लं. पीडिज्जइ सो तत्तो घडियालयसंकडे अमायंतो । पीलिज्जंतो हत्थि व्व घाणए विरसमारसइ तं तह उप्पण्णं पासिऊण धावंति ह्त्त्त्त्तुत्त्त्थ्म्न्ना। रे रे गिण्हह गिण्हह एवं दुटुंति जंपंता छोल्लिज्जंतं तह संकडाउ जंताओ वंससलियं v। धरिऊण खुरे कड्ढंति पलवमाणं इमे देवा अंबे अंबरिसी चेव, सामे य सबलेत्तिय । रूद्दोवरुद्द काले य, महाकाले त्ति आवरे असि पत्तेधणू कुंभे, वालू वेयरणि त्ति य । खरस्सरे महाघोसे, पनरस परमाहम्मिया ॥ 93 ॥ ॥ 94 // // 95 // // 96 // // 97 // // 98 // Page #106 -------------------------------------------------------------------------- ________________ // 99 // // 100 // // 101 // // 102 // // 103 // // 104 // एए य निरयपाला धावंति समंतओ य कलयलंता । रे रे तुरियं मारह छिंदह भिंदह इमं पावं . इय जंपंता बावल्लभल्लिसेल्लेहिं खग्गकुंतेहिं । नीहरमाणं विधंति तह य छिदंति निक्करुणा निवडतो वि हु कोइ वि पढमं खिप्पइ महंतसूलाए । अप्फालिज्जइ अन्नो वज्जसिला कंटयसमूहे अन्नो वज्जग्गिचियासु खिप्पए विरसमारसंतो वि । aMbAINa'surANaM एत्तो साहेमि वावारं आराइएहि विधंति मोग्गराईहिं तह निसुंभंति । धाडंति अंबरयले मुंचंति य नारए अंबा निहए य तह निसन्ने ओहयचित्ते विचित्तखंडेहिं । कप्पंति कप्पणीहिं अंबरिसी तत्थ नेरइए साडण पाडण तोत्तयविंधण तह रज्जुतलपहारेहिं । सामा नेरइयाणं कुणंति तिव्वाओ वियणाओ सबला नेरइयाणं उयराओ तह य हिय्य्म्ज्झाओ। कड्ढंति अंतवसमंसफिप्फिसे छेदिउं बहुसो छिदंति असीहिं तिसूलसूलसुइसत्तिकुंततुमरेसु । पोयंति चियासु दहति निद्दयं नारए रुद्दा. भंजंति अंगुवंगाणि ऊरू बाहू सिराणि,करचरणे । कप्पंति खंडखंडं उवरुद्दा निरयवासीणं मीरासु सुंठिएसुं कंडूसु य पयणगेसु कुम्भीसु । लोहिसु य पलवंते पयंति काला उ नेरइए छेतूण सीहपुच्छागिईणि तह कागणिप्पमाणाणि । खावंति मंसखंडाणि नारए तत्थ महकाला GU ॥ 105 ॥ ॥ 106 // // 107 // // 108 // // 109 // // 110 // Page #107 -------------------------------------------------------------------------- ________________ hatthe पाए ऊरू बाहु सिरा taha ya aNguvNgaanni| छिदंति असी असिमाइएहिं निच्चं पि निरयाणं ॥ 111 ॥ पत्तधणुनिरयपाला असिपत्तवणं विउव्वियं काउण्। दंसंति तत्थ छायाहिलासिणो जंति नेरइया ॥ 112 ॥ तो पवणचलित-तरुनिवडिएहिं असिमाइएहि किर तेसिं । कण्णो?नासकर-चरणऊरूमाइणि छिदंति ॥ 113 / / कुंभेसु पयणगेसु य सुंठेसु य कंदुलोहिकुम्भीसु । कुम्भीओ नारए उक्कलंततेल्लाइसु तलंति ' ॥ 114 ॥ तडयडरवफुटुंते चणय व्व कयंबवालुया नियरे । भुंजंति नारए तह वालुयनामा निरयपाला ॥ 115 ॥ वसुपूयरुहिरकेसट्ठिवाहिणि कलयलंतजउसोत्तं । वेयरणिं नाम नैं ऐखारुसिणं विउव्वेउं' ॥ 116 ॥ वेयरणि नरयपाला तत्थ पवाहंति नारए दुहिए। आरोवंति तर्हि पिहु.तत्ताए लोहनावाए ॥ 117 ॥ नेरइए चेव परोप्परं पि परसुहिं तच्छयंति dddhN। . karavattehi ya फाडंति निद्दयं मज्झमज्झेण ॥ 118 ॥ वियराल वज्जकंटयभीममहासिंबलीसु य खिव्ण्ति॥ पलवंते खरसदं खरस्सरा निरयपाल त्ति ॥ 119 ॥ पसुणो व्व नारए वहभएण भीए पलायमाणे y। महघोसं कुणमाणा रुंभंति तर्हि महाघोसा ॥ 120 ॥ तह फालिया वि उक्कत्तिय वि तलिया वि छिन्नभिन्ना वि। . दड्ढा भुग्गा मुडिया य तोडिया तह विलीणा य ॥ 121 / / पावोदएण पुणरवि मिलंति तह चेव पारयरसो व्वं । इच्छंता वि हु न मरंति कह वि हु ते नारयवराया ॥ 122 / / 98 Page #108 -------------------------------------------------------------------------- ________________ // 123 / / // 124 // // 125 // // 126 // // 127 // // 128 / / पभणंति तओ दीणा मा मा मारेह सामि ! पहु ! नाह ! / ऐदुसहं दुक्खमिणं पसियह मा कुणह एत्ताहे एवं परमाहम्मियपाएसु पुणो पुणो वि लग्गंति । दंतेहिं अंगुलीओ गिण्हंति भणंति दीणाई तत्तो य निरयपाला भणंति रे अज्ज दुसहं दुक्खं । जइया पुण पावाई करेसि तुट्ठो तया भणसि णत्थि जए सव्वन्नू अहवा अहमेव एत्थ स्व्व्विऊ। अहवा वि खाह पियह य दिट्ठो सो केण परलोओ? नत्थि व पुण्णं पावं bhUya'bbhahio य दीसइ न जीवो । इच्चाइ भणसि तैया वायालत्तेण परितुट्ठो मंसरसम्मि य गिद्धो जइया मारेसि निग्घिणो जीवे । भणसि तया अम्हाणं भक्खमियं निम्मियं विहिणा वेयविहिया न दोसं जणेइ हिंस त्ति अहव ज्ण्पेसि। चरचरचरस्स तो फालिऊण खाएसि परमंसं . लावयतित्तिरांडयरसवसमाईणि पियसि ऐगिद्धो। इण्डिं पुण पोक्कारसि ऐदुसहं दुक्खमेयंति अलिएहि वंचसि तया कूङक्कयमाइएहिं मुद्धजणं । पेसुनाईणि करेसि हरिसिओ पलवसि इयाणि तैया खणेसि खत्तं घायसि वीसंभियं मुससि लोयं । परधणंलुद्धो बहुदेसगामनगराई भंजेसि तेणावि पुरिसयारेण विणडिओ मुणसि तणसमं भुवणं । परदव्वाण विणासे य कुणसि पोक्करसि पुण इण्हेइं मा हरसु परधणाई ति चोइओ भणसि धिट्ठयाए y। सव्वस्स वि परकीयं सहोयरं कस्सइ न दव्वं ॥ 129 ॥ ॥ 130 // // 131 // // 132 // // 133 // // 134 // ङे Page #109 -------------------------------------------------------------------------- ________________ तैया परजुवईणं चोरियरमियाइं मुणसि सुहियाइण्। ऐरत्तो वि य तासिं मारसि भत्तारपमुहे य . ॥ 135 ॥ सोहग्गेण य नडिओ कूडविलासे य कुणसि ताहि समं । . . इण्हिं तु तत्ततंबयधिउल्लीयाणं पलाएसि ॥ 136 ॥ परकीय च्चिय भज्जा जुज्जइ निययाइ माइ-भ्गिन्नीओ। एवं च दुव्वियड्ढत्तगविओ वयसि सिक्खविओ ॥ 137 / / पिंडेसि असंतुट्ठो बहुपावपरिग्गहं तया मूद्धो। . आरंभेहि य तूससि रूससि किं एत्थ दुक्खेहि ? ॥ 138 ॥ आरंभपरिग्गहवज्जियाण निव्वहै अम्ह न कुडुम्बं । .. इय भणियं जस्स कए आणसु तं दुहविभागत्थं ॥ 139 ॥ भरिउं पिपीलियाईण सीवियं जै मुहं tuha'mhehiM । तो होसि पराहुत्तो भुंजसि रयणीई पुणमिटुं ॥ 140 ॥ पियसि सुरं गायंतो वक्खाणंतो भुयाहिं न्च्च्ण्तो। इह तत्ततेलतंबयतऊणि किं पियसि न? हयास ! ॥ 141 ॥ सूलारोव्न्न्-नेत्ताव्हार्क्र्च्र्न्न्छेय्माईन्नि। . रायनिओए कुंठत्तणेण लंचाइगहणाई ॥ 142 ॥ नयरारक्खिय भावे य ब्ण्ध्व्हाह्न्न्न्न्जाय्न्नाईहिण्। नाणाविहपावाई काउं कि कंदसि इयाणि ? ॥ 143 ॥ गुरुदेवाणुवहासो विहिया आसायणा वयं भग्गं । लोओ य गामकूडत्तणाइभावेसु संतविओ ॥ 144 ॥ इय जै नियहत्थारोवियस्स तस्सेव पाव्विद्द्विस्स्। भुंजसि फलाई रे दुट्ठ ! अम्ह ता एत्थ को दोसो ? ॥ 145 ॥ इच्चाइ पुव्वभवदुक्कयाइं सुमराविउं निर्य्पाला। पुणरवि वियणाउ उईरयंति विविहप्पयारेहि . ॥ 146 ॥ 100 Page #110 -------------------------------------------------------------------------- ________________ // 147 // // 148 // // 149 // // 150 // // 151 // // 152 // उक्कत्तिऊण देहाउ ताण मंसाइं चडफडताणं । ताणं चिय वयणे पक्खिवंति जलणम्मि भुंजेउं रे रे तुह पुव्वभवे संतुट्ठी आसि मंसरसएहि । इय भणिउं तस्सेव य मंसरसं गिहिउं देंति चउपासम्हिलिअ वणदव महंत जालावलीहिं डझंता । सुमराविज्जति सुरेहिं नारया पुव्वदवदाणं आहेडयचेट्ठाओ संभारेउं बहुप्पयाराओ । बंधति पासएहिं खिवंति तह वज्जकूडेसु पाडंति वज्जमयवागुरासु पिटुंति लोहलौडेहिं । सूलग्गे दाऊणं भुंजंति जलंतजलणम्मि उल्लंबिऊण उप्पिं अहोमुहे हेटु ज्लिय्ज्ल्न्न्म्मि। काऊण भडित्तखंडं सो वि विकत्तंति सत्थेहि पहरंति चवेडाहिं चित्तयवयवग्घसीह रूवेहिं । . कुटुंति कुहाडेहिं ताण तणुं खयरकटुं व कयवज्जतुंड बहुविह विहंगरूवेहि तिक्खचंचूहि । अच्छी खुटुंति सिरं हणंति चुटंति मंसाइं अगणिवरिसं कुणंते मेहे वेउव्वियम्मि नेरिया। सुरकय पव्वयगुहमणुसरंति निजलिय सव्वंगा । तत्थ वि पडंतपव्वयसिलासमूहेण द्लिय्स्व्व्ण्गा। ऐकरुणं कंदंता पप्पडपिटुं व कीरंति tiriyANa'ibhArArovaNAI सुमराविऊण ख्ण्धेसुण्। चडिऊण सुरा तेसिं भरेण भंजंति अंगाई जेसिं च ऐसएणं गिद्धी संघाइएसु विसएसु । आसि इहं ताणं पि हु विवागमेयं पयासंति . . 101 ॥ 153 // // 154 // // 155 // // 156 // // 157 // // 158 // Page #111 -------------------------------------------------------------------------- ________________ तत्ततौमाइयाई खिवंति सवणेसु तह य दित्त्त्थीए। संतावुव्वेयविधायहेउरूवाणि दंसंति ॥ 159 ॥ वसमंसजलणमुम्मुरपमुहाणि विलेवणाणि उवणेति । उप्पाडिऊण संदंसएण दसणे य जीहं च - ॥ 160 ॥ तत्तो भीमभुयंगम पिवीलियाईणि तह य दव्वाणि । असुईउ अणंतगुणे असुहाई खिवंति वयणम्मि . ॥ 161 / / सोवंति वज्जकंटयसेज्जाए अगणिपुत्तियाहि समं । परमाहम्मिय जणियाउ एवमाई य वियणाओ ॥ 162 ॥ एसो मह पुव्ववेरि त्ति नियमणे अलियमवि विगप्पेउं । अवरोप्परं पि घायंति नारया पहरणाईहिं ॥ 163 ॥ सीओसिणाइ वियणा भणिया अंना वि दसविहा समए । खेत्ताणुभावजणिया इय तिविहा वेयणा नरए ॥ 164 ॥ तत्तो कसिणसरीरा बीभच्छा असुइणो सडियदेहा । नीहरिय अन्तमाला भिन्नकवाला लुलंगा य . ॥ 165 ॥ दीणा सव्वनिहीणा नपुंसगा सरणवज्जिया खीन्ना। चिटुंति निरयवासे नेरइया अहव किं बहुणा? ॥ 166 ॥ अच्छिनिमीलणमेत्तं नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं अहोनिसिं पच्चमाणाणं ॥ 167 ॥ तत्थ य सम्मदिट्ठी पायं चिंतंति वेय्न्नाऽभिह्या। मोत्तुं कम्माइं तुमं मा रूससु जीव ! जं भणियं ॥ 168 ॥ सव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेत्तं परो होइ - ॥ 169 ॥ धारिज्जइ एंतो जलनिही वि क्ल्लोल्भिन्न्कुल्सेलो। न हु अन्नजम्मनिम्मिय सुहासुहो देव्वपरिणामो ॥ 170 ॥ . 102 Page #112 -------------------------------------------------------------------------- ________________ अकयं को परिभुंजइ ? सकयं नासेज्ज कस्स किर कम्मं ? / सकयमणु/जमाणे कीस जणो दुम्मणो होइ ? ॥ 171 ॥ दुप्पत्थिओ अमित्तं अप्पा सुप्पत्थिओ हवै मित्तं । सुहदुक्खकारणाओ अप्पा मित्तं अमित्तं वा ॥ 172 ॥ वारिज्जंतो वि हु गुरुयणेण तैया करेसि पावाइण्। सयमेव किणियदुक्खो रूससि रे जीव ! कस्सिण्हेइं ॥ 173 ॥ सत्तमियाउ अन्ना अट्ठमिया नत्थि निरय पुढवि त्ति । एमाइ कुणसि कूडुत्तराई इण्डिं किमुव्वयसि ? ॥ 174 ॥ इय चिंताए बहुवेयणाहिं खविऊण असुहकम्माई । जायंति रायभुवणाइएसु कमसो य सिझंति ॥ 175 ॥ अन्ने अवरोप्पर कलह भावओ तहय कोवकरणेणं । पावंति तिरियभावं भमंति तत्तो भवमणंतं ॥ 176 ॥ पाणिवहेणं भीमो कुणिमाहारेण कुण्ज्र्न्रिण्दो। . आरंभेहि य अथलो नरयगईए उदाहरणा . / / 177 ॥ एवं संखेवेणं निरयगई वनिया तओ जीवा। पाएण होति तिरिया तिरियगई teNa'o वोच्छं ॥ 178 ॥ एगिदिय विगलिंदिय पंचिंदिय भेयओ तहिं जीवा । परमत्थओ य तेसिं सरूवमेवं विभावेज्जा ॥ 179 ॥ पुढवीफोडण संचिणणहलमलखणणाइदुत्थिया निच्चं । नीरं पि पियण तावण घोलण सोसाइ कय दुक्खं ॥ 180 ॥ अगणी खोट्टण चूरण जलाइ सत्थेहिं दुत्थियसरीरा । वाऊ वीयण पिट्टण उसिणाणिल सत्थकयदुत्थो ॥ 181 / / छेयण सोसण भंजण कंदणदढ दलण चलण मलणेहिं । उल्लूरणउम्मूलण दहणेहि य दुक्खिया तरुणो ॥ 182 ॥ 103 Page #113 -------------------------------------------------------------------------- ________________ // 183 // // 184 // // 185 // // 186 // // 187 // // 188 // गोला होति असंखा होंति निगोया असंखया गोले। एकेको य निगोदो अणंतजीवो मुणेयव्वो एगूसासम्मि मओ सतरस vArAu'NaMtakhutto वि। खोल्लग भवगहणाऊ एएसु निगोयजीवेसु पुत्ताइसु पडिबद्धा अन्नाणपमायसंगया जीवा। .. उप्पज्जंति धणप्पियवणिउ व्वेगिदिएसु बहुं विगलिंदिया अवत्तं रसंति सुन्नं भमंति चिटुंति । लोलंति घुलंति खलंति जंति निहणं पि छुहवसगा जिणधम्मुवहासेणं कामासत्तीइ हिययसढयाए । उम्मग्ग देसणाए सया वि केलीकिलत्तेण कूडक्कय अलिएणं परपरिवाएण पिसुणयाए य । विगलिदिएसु जीवा वच्चंति पियंगुवणिओ व्व पंचिंदियतिरिया वि हु सीयायवतिव्वछुहपिवासाहि । अन्नोऽन्नगसणताडण भारुव्वहणाइसंतविया पिढें gha8 किमिजाल-संगयं परिगयं च मच्छीहि । वाहिज्जंति तहा वि हु रासहवसहाइणो अवसा वाहेऊण सुबहुयं बद्धा कीलेसु छुह पिवासेहिं । वसहतुरगाइणो खिज्जिऊण सुइरं विवज्जंति आराकसाइघाएहिं ताडिया तडतड त्ति फुटुंति । अणवेक्खिय सामत्था भरम्मि वसहाइणो जुत्ता धणदेवसेट्ठिवसहो कंबलसबला य एत्थुदाहरणं । भरवहण खुहपिवासाहिं दुक्खिया मुक्कनियजीवा निद्दयकसपहर फुडंतजंघवसणाहिं गलियरुहिरोहा । जलभरसंपूरियगुरुतडंगभज्जंत पिटुंगा - ॥ 189 / / ॥ 190 // // 191 // ता ॥ 192 ॥ ॥ 193 // // 194 // 104 Page #114 -------------------------------------------------------------------------- ________________ // 195 // // 196 // // 197 // // 198 // // 199 // // 200 // निग्गयजीहा पगलंतलोयणा दीहरच्छियग्गीवा । वाहिज्जंता महिसा पेच्छसु दीणं पलोयंति विहियपमाया केवलसुहेसिणो लुत्तपरधणा विगुणा । वाहिज्जते महिसत्तणम्मि जह खुड्डओ विवसो काउं कुडुंबकज्जे समुद्दवणिओ व्व विविह्पावाई। मारेउं महिसत्ते भुंजइ तेण वि कुटुंबेण उयरे उंटकरकं पट्ठीए भरो गलम्मि कूवो य । उड्ढं मुंचइ पोक्करै तहा वि वाहिज्जए करहो नासाए समं उटुं बंधेउं सेल्लियं च खिविऊण । लज्जूए अ खिविज्जइ करहो विरसं रसंतो वि गिम्हम्मि मरुत्थलवालुयासु जलणोसिणासु खिज्ज्ण्तो। गरुयं पि हु वहै भरं करहो नियकम्मदोसेण जिणमयमसद्दहंता दंभपरा प्र्ध्न्नेक्क्लुद्ध्म्न्ना। . अंगारसुरिपमुहा लहंति करहत्तणं बहुसो . जीवंतस्स वि उक्कत्तिउं छवि छिदिऊण मंसाई । खद्धाइं जं अणज्जेहिं पसुभवे किं न तं सरसि? गलयं छेत्तूण कत्तियाइ उल्लंबिऊण पाणेहिं । घेत्तुं तुह चम्ममंसं अणंतसो विक्कियं तत्थ . दिनो बलीए तह देवयाण विरसाइं बुब्बुयंतो वि। पाहुणणिसिभोयणेसु य कओ सि तो पोसिउं बहुसो धम्मच्छलेण केहिं वि अन्नाणंधेहि मंसगिद्धेहिं । निहओ निरुद्धसद्दो गलयं वलिऊण जनेसु ऊरणयछगलगाई निराउहा नाहवज्जिया दीणा । भुंजंति निग्घिणेहिं दिज्जति बलीसु य न वग्घा . 105 ॥ 201 ॥ // 202 // // 203 // // 204 // // 205 // // 206 // Page #115 -------------------------------------------------------------------------- ________________ पसुघाएणं नरगाइएसु आर्हिडिऊण पसुजम्मे । महुविप्पो व्व हणिज्जइ अणंतसो जन्नमाईसु . ॥ 207 ॥ स्ने दवग्गिजालावलीहिं सव्वंगसंपलित्ताणं । हरिणाण ताण तह दुक्खियाण को होइ किर सरणं? ॥ 208 ॥ निद्दयपारिद्धियनिसियसेल्लवावलभिन्न देहेण । हरिणत्तणंमिरे सरसु जीव ! जं विसहियं दुक्खं ॥ 209 ॥ बद्धो पासे कूडेसु निवडिओ वागुरासु संमूढो । पच्छा अवसो उक्कत्तिऊण कह कह न खद्धोसि? ॥ 210 ॥ . सरपहरवियारियौयरगलियगुझं पलोइउं हरिणि । सयमवि य पहरविहुरेण सरसु जह जूरियं हियए ॥ 211 ॥ मायावाहसमारद्ध-गोरिगेयज्झुणीसु मुझ्ण्तो। सवणावहिओ अन्नाणमोहिओ पाविओ निहणं । ॥ 212 ॥ दह्ण कूडहरिणिं फासिदिय भोलिओ तहिं गिद्धो । विद्धो बाणेण उरम्मि घुम्मिउं निहणमणुपत्तो ॥ 213 ॥ चित्तयमैंदकमनिसियनहरखरपहरविहुरियंगस्स । / जह तुह दुहं कुरंगत्तणम्मि तं जीव ! किं भणिमो? ॥ 214 ॥ वैविवरविहियझंपो गत्तासूलाइ निवडिओ sNto। जवचणयचरणगिद्धो विद्धो हिययम्मि सूलाहिं ॥ 215 ॥ मत्तो तत्थेव य नियपमायओ nihyrukkhgysiNgo| सुबहुं वेल्लंतो जं मओऽसि तं किं न संभरसि? ॥ 216 ॥ गिम्हे कंताराइसु तिसिओ माइण्हियाइ हीर्ण्तो। मरै कुरंगो फुटुंतलोयणो अहव थेवजले ॥ 217 ॥ हरिणो हरिणीए कए न पियै हरिणी वि ह्रिन्न्क्ज्जइन्न्। तुच्छजले बुड्डुमुहाई दो वि समयं विवन्नाई * ॥ 218 ॥ 106 Page #116 -------------------------------------------------------------------------- ________________ // 219 // // 220 // // 221 // // 222 // // 223 // // 224 // एत्थ य हरिणत्ते पुप्फचूलकुमरेण जह सभज्जेण । दुहमणुभूयं तह सुणसु जीव ! कहियं महरिसीहिं पज्जलियजलणजालासु उवरि उल्लंबिऊण जीव्ण्तो। भुत्तोऽसि भुंजिउं सूयरत्तणे किह न तं सरसि? गहिऊण सवणमुच्छालिऊण वामाओ दाहिणगमम्मि । सुणयम्मि तओ तत्थ वि विद्धो सेल्लेण निहणगओ उप्पन्नस्स पिउस्स वि भवपरियत्तीइ सूयरत्तेण । पिट्ठिमंसक्खाई रायसुओ बोहिओ मुणिणा लुद्धो फासम्मि करेणुयाए वारीए निवडिओ दीन्नो। झिज्जइ दंती नाडयनियंतिओ सुक्खरुक्खम्मि विंझरमियाइं सरिउं झिज्जंतो निबिडसंकलाबद्धो । विद्धो सिरम्मि सियांकुसेण वसिओ सि गयजम्मे सोऊण सीहनायं पुदि पि विमुक्कजीवियासस्स । निवडतसीहनहरस्स तत्थ किं तुह दुहं कहिमो? भिसिणाबिसाई सल्लै-दलाई सरिऊण जुन्नघासस्स । कवले गिण्हतो आरियाइहि कहकह न विद्धोसि ? पडिकुंजरकढिणचिहुट्ट दसणक्खयगलियपूयरुहिरोहो । परिसक्किरकिमिजालो गओसि तत्थेव पंचत्तं जूहवैत्ते पज्जलियवणदावे nirvlNbcrnnss। मेहकुमारस्स व दुहमणंतसो तुह समुप्पन्नं जाले बद्धो सत्थेण छिदिउं हुयवहम्मि परिमुक्को । भुत्तो य अणज्जेहिं जं मच्छभवे तयं सरसु छेत्तूण निसियसत्थेण खंडसो उक्क्ल्ण्त्तेल्ल्म्मि। तलिऊण तुट्ठहियएहिं हंत भुत्तो तर्हि चेव ॥ 225 ॥ ॥ 226 // // 227 // // 228 // // 229 // // 230 // 100. Page #117 -------------------------------------------------------------------------- ________________ जीवंतो वि हु उवरि दाउं दहणस्स दीणहियओ y॥ काऊण भडित्तं a~jio'si तेहिं चिय तहिं पि ॥ 231 ॥ अन्नोऽन्नगसणवावार निरय ऐकूर ज्ल्य्रार्द्धो। तसिओ गसिओ मुक्को लुक्को दुक्को य गिलिओ य ॥ 232 ॥ बिडिसग्गनिसिय आमिसलवलुद्धो रसणपरवसो मच्छो । गलए विद्धो सत्थेण छिदिउं भुंजिउं भुत्तो ॥ 233 ॥ पियपुत्तो वि हु मच्छत्तणं पि जाओ सुमित्तगहवइणा । बिडिसेण गले गहिओ मुणिणा मोयाविओ कंह वि ॥ 234 ॥ पक्खिभवेसु गसंतो गसिज्जमाणो य सेस्प्क्खीहिण्। दुक्खं उप्पायंतो उप्पन्नदुहो य भमिओसि ॥ 235 ॥ खरचरणचवेडाहि य चंचुपहारेहिं निह्न्न्मुव्न्नेण्तो। निहणिज्जतो य चिरं ठिओ सि ओलावयाईसु ॥ 236 / / पासेसु जलियजलणेसु कू(ड)जं तेसु य आमिसलवेसु । पडिओ अन्नाणंधो बद्धो खद्धो निरुद्धो य . ॥ 237 / / पडिकुक्कुडनहरपहारफुट्टनयणो विभिन्न्स्व्व्ण्गो। . निहणं गओसि बहुसो वि जीव ! परकौयकएण! ॥ 238 ॥ झीणो सरिउं सपिययमाए रमियाइं सालिछेत्तेसु । / खित्तो गोत्तीइ व पंजरट्ठिओ हंत कीरत्ते __ ॥ 239 ॥ भमिओ सहयारवणेसु पिययमापरिगएण सच्छंदं । सरिऊण पंजरगओ बहुं विसन्नो विवन्नो य ॥ 240 ॥ गहिओ खरनहरबिडालियाए आयड्ढिऊण कंठम्मि । चिल्लंतो बिलवंतो खद्धो सि तर्हि तयं सरसु ॥ 241 ॥ तत्थेव य सच्छंदं मुद्दियलयमंडवेसु हिण्द्द्ण्तो। .. जणएण पासएहिं बद्धो खद्धो य जणणीए ' ॥ 242 ॥ 108 Page #118 -------------------------------------------------------------------------- ________________ // 243 / / // 244 // // 245 // // 246 // // 247 // // 248 // इयतिरियमसंखेसुं दीवसमुद्देसुं उड्ढमहलोए । विविहा तिरिया दुक्खं च बहुविहं केत्तियं भणिमो? हिमपरिणयसरिसरोवरेसु सीय्तुसार्सुद्धिय्ण्गा। हिययं फुडिऊण मया बहवे दीसंति जं तिरिया वासारत्ते तरुभूमिनिस्सिया रनजलपवाहेहिं । वुझंति असंखा तह मरंति सीएण विज्झडि को ताण अणाहाणं स्ने तिरियाण वाहिविहुराणं । भुयगाइडंकियाण य कुणै तिगिच्छं व मंतं वा ? वसणच्छेयं नासाइविंधणं पुच्छकनकप्परणं । बंधणताडणडंभणदुहाई tiriesu'NaMtAI मुद्धजणवंचणेणं कूडतुलाकूडमाणकरणेण । . अट्टवसट्टोवगमेण देहघरसरणचिंताहिं कूडक्कयकरणेणं अणंतसो नियडिनडियचित्तेहिं । सावत्थीवणिएहिं व तिरियाउं बज्झए एयं कालमणंतं एगिदिएसु संखेज्जयं तु णिरएसु । काऊण केइ मणुया होति अतो तेण ते भणिमो . kammeyarabhUmisamubbhavAibheeNa'NegahA म्न्नुया। ताण वि चिंतसु जै अस्थि किं पि परमत्थओ सोक्खं गब्भे बालत्तणयम्मि जोव्वणे तह य वुद्द्द्ध्भाव्म्मि। चिंतसु ताण सरूवं निउणं चठसु वि अवत्थासु मोहनिवनिगडंबद्धो कत्तो वि हु कड्ढिओ असुइगब्भे । चोरो व्व चारयगिहे खिप्पइ जीवो अणप्पवसो सुकं पिउणो माऊए सोणियं तदुभयं पि sNshuuN। तप्पढमयाए जीवो आहारै तत्थ उप्पन्नो 109 ॥ 249 ॥ ॥ 250 // // 251 // // 252 // // 253 // // 254 // Page #119 -------------------------------------------------------------------------- ________________ सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जायए पेसी, पेसीओ य घणं भवे ॥ 255 ॥ होइ पलं करिसूणं पढमे मासम्मि बीयए पेसी। होइ घणा तइए उण माऊण दोहलं जणइ ॥ 256 ॥ जणणीए अंगाई पीणेइ चउत्थयम्मि मास्म्मि। करचरणसिरंकूरा पंचमए पंच जायंति ॥ 257 ॥ छट्ठम्मि पित्तसोणिय सुबद्धठी सत्तमम्मि मास्म्मि। पेसि पंचसयगुणं कुणै सिराणं च सत्तसए ॥ 258 ॥ नव चेव य धमणीओ नवनउई लक्ख रोमकूकाणं । अधुट्ठा कोडीओ सम पुणो केसमंसूहि ॥ 259 ॥ निप्फन्नप्पाओ पुण जायै सो अट्ठमम्मि मास्म्मि। ओयाहाराईहि य कुणै सरीरं समग्गं पि ' ॥ 260 ॥ दुन्नि अहोरत्तसए संपुण्णे सत्तसत्तरी चेव्। गब्भगओ वसइ जीओ अद्धंमहोरत्तमन्नं च .. ॥ 261 ॥ उक्कोसं नवलक्खा जीवा जायंति eggbbhmmi। . उक्कोसेण नवण्हं सयाण जायै सुओ एक्को ॥ 262 ॥ गब्भट्ठिआ वि काऊण संगामाईणि ग्रुय्पावाई। वच्चंति के वि नरयं अन्ने उण जंति सुरलोयं ॥ 263 ॥ नवलक्खाण वि मज्जे जायै एगस्स दुण्ह व स्म्त्ती। सेसा पुण एमेय य विलयं वच्चंति तत्थेव ॥ 264 ॥ सुयमाणीए माऊइ सुयै जागरै जागरंतीए । सुहियाइ हवै सुहिओ दुहियाए दुक्खिओ गब्भो ॥ 265 / / कैया वि हु उत्ताणो कैया वि हु होइ एग्पासेन्न्। कैया वि अंबखुज्जो जणणीचेट्ठाणुसारेण ' ॥ 266 ॥ 110 Page #120 -------------------------------------------------------------------------- ________________ इय चउपासोबद्धो गब्भे संवसइ दुक्खिओ जीवो। परमतिमिसंधयारे अमेज्झकोत्थलयमज्झे व ॥ 267 ॥ सूईहिं अग्गिवन्नाहि, भिज्जमाणस्स ज्ण्तून्नो। जारिसं जायए दुक्खं, गब्भे अट्ठगुणं तओ ॥ 268 ॥ पित्तवसमंससोणियसुक्कट्ठिपुरीसमुत्तमज्झम्मि । असुइम्मि किमि व्व ठिओ सि जीव ! गब्भम्मि निरयसमे ॥ 269 ॥ इय कोइ पावकारी बारस संवच्छराइं ग्ब्भ्म्मि। उक्कोसेणं चिट्ठइ असुइप्पभवे असुइम्मि ॥ 270 ॥ तत्तो पाएहि सिरेण वा वि सम्मं विणिग्गमो तस्स । तिरियं णिग्गच्छंतो विणिघायं पावए जीवो ॥ 271 ॥ गब्भदुहाई दाउं जाईसरणेण नायसुरजम्मो । सिरितिलयैब्भतणओ अभिग्गहं कुणै गीयत्थो ॥ 272 ॥ ऐविस्सरं रसंतो जोणीजंताओ कह वि न्निप्फिद्दि। माऊए अप्पणो वि य वेयणमौलं जणेमाणो ॥ 273 / / जायमाणस्स जं दुक्खं, मरमाणस्स ज्ण्तुन्नो। तेण दुक्खेण संतत्तो, न सरई जाइमप्पणो ॥ 274 ॥ दाहिणकुच्छीइ वसिओ पुत्तो वामाए पुण हवै धूया। उभयंतरम्मि वसिओ जायेइ नपुंसओ जीवो ॥ 275 ॥ छुहियं पिवासियं वा वाहिग्घत्थं च अत्तयं कहिउं । बालत्तणम्मि न तरै गमै रुयंतो च्चिय वराओ ॥ 276 ॥ खेलखरंटियवयणो मुत्तपुरीसाणुलित्त स्व्व्ण्गो। धूलिभुरुंडिय देहो कि सुहमणुहवै किर बालो? ॥ 277 ॥ खिवंइ करं जलणम्मि वि पक्खिवै मुहम्मि कसिणभुयंगं पि। .. भुंजइ अभोज्जपेज्जं बालो अन्नाणदोसेण ॥ 278 ॥ . . . 111 111 Page #121 -------------------------------------------------------------------------- ________________ // 279 // // 280 // // 281 // // 282 // // 283 // // 284 // उल्लसइ भमै कुक्कुयै कीलै जंपइ बहुं असंबद्धं । धावै निरत्थयं पि हु निहणंतो भूयसंघायं इय असमंजसचेट्ठिय annANa'viveya कुलहरं गमियं । जीवेणं बालत्तं पावसयाइं कुणंतेण बालस्स वि तिव्वाइं दुहाइ~ दळूण niyytnnyss। बलसारपुहैवालो निम्विन्नो भवनिवासस्स . तरुणत्तणम्मि पत्तस्स धावए द्विन्न्मेल्न्न्पिवासा। " सा का वि जीई न गणइ देवं धम्मं गुरुं तत्तं to melai kaha vi atthe jai to mujjhai tayaM pi paalNto| बीहेइ राइतक्कर अंसहराईण निच्चं पि वड्ढते उण अत्थे वड्ढइ इच्छा वि तह वि कह दूर्ण्। जह मम्मणवणिओ इवं संते वि धणे दुही होइ लद्धं पि धणं भोत्तुं न पावए वाहिविहुरिओ अन्नो। पत्थोसहाइनिरओ त्ति केवलं नियै नयणेहिं . जै पुण होइ न पुत्तो अहवा जाओ वि होइ दुस्सीलो। तो तह झिज्झइ अंगे जह कहिउं केवली तरै अन्ने उ जुवाणा संजुत्ता rttupplkomltlehiN| सोणनहसयललक्खण-लक्खियकुम्मुन्नय पएहिं सुसिलिट्ठगूढगुप्फा एणीजंघा गइंदहत्थोरू । हरिकडियला पयाहिणसुरसलिलावत्तनाभीया वरवैरवलियमज्झा उन्नयकुच्छी सिलिट्ठमीणुयरा । कणयसिलयलवच्छा पुरगौर परिहभुयदंडा वरवसहुन्नयखंधा चौरंगुलकंबुगीव कलिया y। सदूलहणू बिंबीफलाहस ससिसमकवोला 112 ॥ 285 ॥ ॥ 286 // // 287 // // 288 // // 289 // // 290 // Page #122 -------------------------------------------------------------------------- ________________ // 291 // // 292 // // 293 // // 294 // // 295 // // 296 // कुंददलधवलदसणा विहगाहिवचंचुसरलसमनासा । पउमदलदीहनयणा अणंगधणुकुडिल भूलेहा रैरमणंदोलयसरिससवणा अद्धिदुपडिमभालयला । भरहाहिवछत्तसिरा कज्जलघणकसिणमिउकेसा संपुनससहरमुहा पाउसगेज्जंत मेहसमघोसा । सोमा ससि व्व सूरा व सप्पहा कणयमयरुइरा पाणितलाइसु ससिसूरचक्कसंखाइ ल्क्ख्न्नोवेया। वज्जरिसह संघयणा समचौरंसा य संठाणा लायन्नरूवनिहिणो दंसणसंजणियजणमणाणंदा । इय मुणनिहिणो हौं पढमे च्चिय जोव्वणारंभे तह विहुरिजंति खणेण कुट्ठक्खयपमुहभीमरोगेहि । जह होति सोयणिज्जा निवविक्कमरायतणुओ व्व अन्ने उण सव्वंगं गसिया जररक्खसीइ जायंति । रमणीण सज्जणाण य हसणिज्जा सोअणिज्जा य इय विहवणयपराण वि तारुण्णं पि हु विडंबणट्ठाणं । जे उण दारिद्दहया अनीइमंताण ताणं तु परजुवैरमणपरदव्वहरणवहवेरकलहनिरयाणं । दुन्नयजणाण निच्चं दुहाई को वन्निउं तरै ? नत्थि घरे मह दव्वं विलसइ लोओ पयट्टछणओ त्ति। डिभाई रुयंति तहा हद्धी किं देमि घरिणीए ? दिति न मह ढोयं पि हु अत्तसमिद्धीइ गल्विया सयणा । सेसा वि हु धणिणो परिहवंति न हु देंति अवयासं अज्ज घरे नत्थि घयं तेल्लं लोणं च इंधणं वत्थं । / जाया व अज्ज तउणी कल्ले किह होही कुडुम्बं? .. 113 ॥ 297 // // 298 // // 299 // // 300 // // 301 // // 302 // Page #123 -------------------------------------------------------------------------- ________________ वड्ढइ घरे कुमारी बालो तणओ न विढप्पइ अत्थे। रोगबहुलं कुडुम्बं ओसहमोल्लाइयं नत्थि ॥ 303 / / उक्कोया मह घरिणी समागया पाहुणा बहू अज्ज । जिन्नं घरं च हट्टं झरै जलं गलै सव्वं पि ॥ 304 ॥ कलहकरी मह भज्जा असंवुडो परियणो पहू विरुवो। देसो अ धारणिज्जो एसो वच्चामि अन्नत्थ ॥ 305: ॥ जलहिं पविसेमि महिं भमामि धाउं धमेमि अहवा वि। विज्जं मंतं साहेमि देवयं वा वि अच्चेमि ॥ 306 ॥ जीवै अज्ज वि सत्तू मओ य इट्ठो पहू य मह रुत्त्त्थो। दाणिग्गहणं मग्गंति विहविणो कत्थ वच्चामि ? ॥ 307 ॥ इच्चाइमहाचिंताजरगहिया निच्चमेव य द्रिदा। किं अणुहवंति सोक्खं ? कोसंबीनयरिविप्पो व्व ॥ 308 ॥ इय विहवीण दरिदाण वा वि तरुणत्तणे वि किं सोक्खं ? / दुहकोडिकुलहरं चिय. वुड्ढत्तं नूण सव्वेसिं . ॥ 309 ॥ एयस्स पुण सरूवं पुल्विं पि हु वन्नियं समासेणं । वोच्छामि पुणो किंचि वि ठाणस्स असुन्नयाहेडं ॥ 310 ॥ थरहरै जंघजुयलं झिज्झइ दिट्ठी पणस्सइ सुई वि॥ भज्जइ अंगं वाएण होइ सिंभो वि ऐपौरो ॥ 311 ॥ लोयम्मि अणाएज्जो हसणिज्जो होइ सोयणिज्जो य । चिट्ठइ घरम्मि कोणे पडिउं मंचम्मि कासंतो ॥ 312 ॥ वुड्ढत्तम्मि य पुत्ता भज्जा धूया वधूयणो वा वि । जिणदत्तसावगस्स व पराभवं कुणै ऐदुसहं ॥ 313 ॥ चउसु पि अवत्थासुं इय मणुएसुं viciNtyNtaannN। natthi सुहं मोत्तूणं केवलमभिमाणसंजणियं ॥ 314 ॥ 114 Page #124 -------------------------------------------------------------------------- ________________ मणुयाण दस दसाओ जाओ समयम्मि पुण प्सिद्धाओ। अंतब्भवंति ताओ एयासु वि ताण पुण एवं ॥ 315 ॥ बाला किड्डा मंदा बला य पन्ना य हाइणि पवंचा । पब्भारमुम्मुहा सायणी य दसमी य कालदसा ॥ 316 ॥ दसवरिस पमाणाओ पत्तेयमिमाओ तत्थ बालस्स । पढमदसा बीया उ जाणेज्जसु कीलमाणस्स ॥ 317 ॥ तैया भोगसमत्था होइ चउत्थी उ पुण बलं देहे। पंचमियाए पन्ना इंदियहाणी उ छट्ठीए ॥ 318 ॥ सत्तमियाइ दसाए कासइ निळुहै चिक्कणं खेलं । संकुइयवलीचम्मो पुण अट्ठमीए जुआऽणिट्ठो ॥ 319 ॥ नवमी नमै सरीरं वसइ य देहे अकामओ जीवो। दसमीए सुइवियलो दीणो भिन्नस्सरो खीणो ॥ 320 ॥ पणपन्नाइ परेणं महिला गम्भं न धारए उय्रे। - पणसत्तरीइ परओ पाएण पुमं भवेऽबीओ . ॥ 321 ॥ वाससयाउयमेवं परेण जा होइ पुव्व्कोद्दीओ। तस्सुद्धं अमिलाणा सव्वाउयवीसभागो उ . .. ॥ 322 ॥ तम्हा मणुयगईए वि सारं पेच्छामि एत्तियं चेव्। जिणसासणं जिणिंदा महरिसिणो नाणचरणधणा । ॥ 323 ॥ पडिवज्जिऊण चरणं जं च इहं केइ पाणिणो ध्न्ना। साहति सिद्धिसोक्खं देवगईए व वच्चंति ॥ 324 ॥ तेणेव पगइभद्दो विणयपरो विगयमच्छरो स्दो। मणुयाउयं निबंधै जह धरणीधरो सुनंदो य ॥ 325 ॥ देवगई वि य वोच्छं एत्तो भवंणवैवंतरसुरेहिं । जोइसिएहि वेमाणिएहि जुत्तं समासेण ॥ 326 ॥ 115 Page #125 -------------------------------------------------------------------------- ________________ // 327 // // 328 // // 329 // // 330 // // 331 // दसविहभवणवईणं भवणाणं होंति svvsNkhaae.| कोडीओ सत्तबावत्तरीए लक्खेहिं अहियाओ ताई पुण भवणाई बाहिं वट्टाइं होंति स्य्लाई। अंतो चौरंसाई उप्पलकन्नियनिभा हेट्ठा सव्वरयणामयाइं अट्टालयभूसिएहिं तुंगेहिं । जंतसयसोहिएहिं पायारेहिं व गूढाई गंभीरखाइया परिगयाइं किंकरगणेहिं गुत्ताई। दिप्पंतरयणभासुर निविट्ठ गौरकवाडाइं । दारपडिदारतोरणचंदणकलसेहिं भूसियाई च । रयणविणिम्मियपुत्तलियखंभसयणासणेहिं च फलिहाइ रयणरासीहिं दिप्पमाणाहिं somkNtaahiN। savvattha viinnadasaddhavanna कुसुमोवयाराई ' बहुसुरहिदव्वमीसियसुयंध गोसीस्र्स्निसित्ताई। हरियंदणबहलथबक्कदिन्नपंचंगुलितलाई डझंतदिव्वकुंदुरूक्ककिण्हागरुमघमघंतगंधाई । - वरगंधवट्टिभूयाई सयलकामत्थ कलियाई पुक्खरिणीसयसोहिय उववणउज्जाणरम्मदेसेसु । सकलत्तामरनच्चिरवरविहियकीलासहस्साई ठाणाठाणारंभियगेयझुणिदिन्नसवणसोक्खाई । वजंतवेणुवीणामुइंगरवजणियहरिसाइं हरिसुत्तालपणच्चिरवलयविहूसियवरच्छरसयाई । निच्चं पमुइयसुरगणसंताडियदुंदुहिरवाई दसदिसिविणिग्गयामलसमहियतेएण दुर्व्लोयाई। बहुपुन्नपावणिज्जाइं पुन्नजणसेवियाई च ॥ 333 ॥ ॥ 334 // // 335 // // 336 // // 337 // .. // 338 // 11 Page #126 -------------------------------------------------------------------------- ________________ // 339 // // 340 // // 341 // // 342 // // 343 // // 344 // पत्तेयं चिय मणिरयणघडियाट्ठसयपडिमकलिएणं । जिणभवणेण पवित्तीकयाइं मणनयणसुहयाई तह चेव संठियाई संखाईयाइं रयणमैयाइं । नयराइं वंतराणं हवंति पुव्वुत्तरूवाई फलिहरयणामयाइं होंति कविठ्ठद्धसंठियाई च । तिरियमसंखेज्जाइं जोइसियाणं विमाणाई तेवीसाहिय sgnuishssculsiiisyshssaaii| वेमाणियदेवाणं होंति विमाणाई सयलाई संखेज्जवित्थराइं bhavaMta'saMkhejjavittharAiM च । कलियाई रयणनिम्मियपासायमहंतपंतीहिं धयचिंधवेजयंती पडायमालालयाई र्म्माइण्। . पउमवरवेइयाइं नाणासंठाणकलियाई वन्नियभवणसमिद्धीओऽणंतगुणरिद्धिसमुदयजुयाहि । सुणमाणाण वि सुहयाई सेवमाणाण किं भणिमो? छउमत्थसंजमेणं desacaritteNa'kAmanijjarayA / बालतवोकम्मेण य जीवा वच्चंति देवलोयं सेयंबियानरनाहो सेट्ठी य धणंजओ विसालाए। जंबूतामलिपमुहा कमेण एत्थं उदाहरणा अन्ने वि हु खंतिपरा सीलरया दाणविणयदयकलिया । पयणुकसाया भुवणो व्व भद्दया जंति परलोयं उप्पण्णाण य देवेसु ताण आरब्भ ज्म्म्कालाओ। उप्पत्तिकमो भन्नै जह भणिओ जिणवरिंदेहि उववायसभा वररयणरुइलयं जम्मठाणममराणं । तीसे मज्झे मणिपेढियाए रयणमयसयणिज्जं ॥ 345 ॥ ॥ 346 // // 347 // // 348 // // 349 // // 350 // 110 Page #127 -------------------------------------------------------------------------- ________________ तत्थुववज्जइ देवो कोम्ल्व्र्देव्दूसण्त्रिए। . अंतोमुत्तमज्झे संपुनो जायए एसो ॥ 351 ॥ अह सो उज्जोयंतो तेएण दिसाओ पवररूवधरो । सुत्तविउद्ध व्व खणेण उट्ठिओ नियै पासाइं ॥ 352 ॥ सामाणियसुरपमुहो तत्तो सव्वो वि परियणो त्स्स्। आगंतुं अभिणंदै जयविजएणं कयंजलिओ ॥ 353 ॥ . इंदसमा देविड्ढी देवाणुपिएहिं पाविया एसा। अणु/जंतु जहिच्छं समुवणयं निययपुन्नेहि ॥ 354 ॥ अह सो विम्हियहियओ चिंतै दाणं तवं च सीलं वा। ... किं पुव्वभवे विहियं मए इमा जेण सुररिद्धी ? ॥ 355 ॥ इय उवउत्तो पेच्छइ पुव्वभवं तो इमं विचितेइ। किं एत्थ मज्ज किच्चं पढमं? ता परियणी भणइ ॥ 356 ॥ अट्ठसयं पडिमाणं सिद्धाययणे तहेव सगहाओ । कयाभिसेया पूएह सामि ! किच्चाणिमं पढमं ॥ 357 / / अह सो सयणिज्जाओ उटुइ परिहेइ देवदूसजुयं । मंगलतूररवेहिं पढंतसुरवंदवंदेहि ॥ 358 ॥ हरयम्मि समागच्छइ करेइ जलमज्जणं तओ विसि॥ अभिसेयसभाए अणुपयाहिणं पुव्वदारेणं ॥ 359 ॥ अह आभिओगियसुरा साहाविय तह विउब्वियं चेव । मणिमयकलसाईयं भिंगाराई य उवगरणं ॥ 360 ॥ घेत्तूण जंति खीरोयहिम्मि taha pukkhroyjlhimmi| dosu vi गिण्हंति जलाई तह य वरपुंडरीयाई मागहवरदामपभासतित्थतोयाई मट्टियं च तो|' समयक्खेत्ते भरहाइगंगसिंधूण सरियाणं ॥ 362 ॥ ॥ 361 // 118 Page #128 -------------------------------------------------------------------------- ________________ // 363 // // 364 // // 365 // // 366 // / 367 // // 368 // रत्तारत्तवईणं महानइणं तओऽवराणं पि । उभयतडमट्टियं तह जलाई गिण्हंति सयलाणं गंतूण चुल्लहिमवंतसिंहरिपमुहेसु कुलगिरिदेसु । सव्वाई तु वरओसहिसिद्धत्थयगंधमल्लाइं गिण्हंति वट्टवेयढसेलसिहरेसु चउसु एमेव । विजएसु जाई मागहवरदामपभासतित्थाई गिण्हंति सलीलमट्टियमंतरनैसलिलमेव उवणेति । वक्खारगिरीसु वणम्मि भद्दसालम्मि तुवराई नंदणवणम्मि गोसीसचंदणं सुम्न्न्दाम्सोम्न्न्से। पंडगवणम्मि गंधा तुवराईणि य विमीसंति तो गंतुं सट्ठाणं ठविउं सीहासणम्मि ते देवं । / वरकुसुमदामचंदणचच्चियपउमप्पिहाणेहिं कलसेहिं हवंति सुरा केई गायंति तत्थ परितुट्ठा । वायंति दुंदुहीओ पढंति बंदि व्व पुण अन्ने. रयणकणयाइवरिसं अन्ने कुव्वंति सीहनायाई । इय महया हरिसेणं अहिसित्तो तो समुद्रूं उद्धय मुयंगदुंदुहिरवेण surynnshssprivaaro| सोऽलंकारसभाए गंतुं गिण्हइ अलंकारे . गंतुं ववसायसभाए वायए रयणपोत्थयं त्त्तो। tavaNijjamayakkhara'mara किच्चनयमग्ग पायडणं पूओवगरणहत्थो न्ण्दापोक्ख्रिन्निविहिय्ज्ल्सोओ। सिद्धाययणे पूयै वंदै भत्तीए जिणबिम्बे गंतूण सुहम्मसभं तत्तो अच्चै जिन्निण्द्स्घाओ। सीहासणे तहिं चिय अत्थाणे विसइ इंदो व्व - 110 ॥ 369 ॥ // 370 // // 371 // // 372 // // 373 // // 374 // Page #129 -------------------------------------------------------------------------- ________________ // 375 // // 376 // // 377 // // 378 // // 379 // वाद्ध्। ॥ 380 ॥ इय सुहिणो सुरलोए कयसुकया सुरवरा समुप्पन्ना । रयणुक्कडमौडसिरा चूडामणिमंडियसिरग्गा गंडयललिहंतमहंतकुंडला कंठनिहियवणमाला । हारविराइयवच्छा अंगयकेऊरकयसोहा मणिवलयकणयकंकण विचित्तआहरणभूसियकरग्गा । मुद्दारयणंकियसयलांगुली रयणकडिसुत्ता आसत्तमल्लदामा कणयच्छ वि देवदूसनेवत्था । वरसुरहिगंधकयतणु विलेवणा सुरहिनिम्माया आजम्मवाहिजरदुक्खवज्जिया निरुवमाइं सोक्खाई। भुंजंति समं सुरसुंदरीहिं अचलियतारुन्ना नाणासत्तीइ तुलंति मंदरं कंपयंति mhiviiddhN। उच्छलंति समुद्दा वि कामरूवाई कुव्वंति सच्छंदयारिणो काणणेसु कीलंति सह कलत्तेहिं । अणुणो गुरुणो लहुणो दिस्समदिस्सा य जायंति ... बत्तीसपत्तबद्धाओ विविहनाडयविहीओ पेच्छ्ण्ता। कालमसंखं पि गमंति पमुइया रयणभवणेसु इय रिद्धि संजुयाण वि अमराणं नियसमिद्धिमासज्ज । पररिद्धि अहियं पेच्छिऊण झिज्जंति अंगाई उन्नयपीणपयोहरनीलुप्पलनयणचंदवयणाई । अन्नस्स कलत्ताणि य दळूण वियंभइ विसाओ एगगुरुणो सगासे तवमणुचिन्नं मए इमेणावि । हद्धी मज्झ पमाओ फलिओ एयस्स अपमाओ इय झूरिऊण बहुयं कोइ सुरो अह म्हिद्द्द्धिय्सुर्स्स्। भज्जं रयणाणि व अवहरिऊण मूढो पलाएइ 120 ॥ 381 ॥ ॥ 382 // // 383 / / // 384 // // 385 // // 386 / / Page #130 -------------------------------------------------------------------------- ________________ // 387 // // 388 // // 389 // // 390 // // 391 // // 392 // तत्तो वज्जेण सिरम्मि ताडिओ विलवमाणओ दीन्नो। उक्कोसेणं वियणं अणुभुंजइ जाव छम्मासं ईसाए दुही अन्नो अन्नो वेरियणकोवसंतत्तो । अन्नो मच्छरदुहिओ नियडीए विडंबिओ अन्नो अन्नो लुद्धो गिद्धो य मुच्छिओ रयणदारभवणेसु । अभिओगजणियपेसत्तणेण ऐदुक्खिओ अन्नो पज्जते उण झीणम्मि आउए निव्व्द्द्ण्त्त्न्नुक्ण्पे। तेयम्मि हीयमाणे जायंते तह विवज्जासे आणं विलुपमाणे अणायरे सयलपरियरजणम्मि । तं रिद्धिं पुरओ पुण दारिद्दभरं नियंताणं रयणमयपुत्तियाओं व सुवन्नकंतीओ तत्थ भ्ज्जाओ। पुरओ उण काणं कुज्जियं च असुई च बीभत्थं तत्थ वि य दुव्विणीयं किलेसलंभं पियं मुणंताणं । नत्थि मणिच्छियआहार विसयवत्थाइ सुहियाणं .. पुरओ परघरदासत्तणेण विण्णायौयरभरणाणं । मियाइं तत्थ रमणिज्जकप्पतरुगहणदेसेसु पुरओ गब्भे य ठीं दळु दुट्ठाइ रासहीए वा। सा उप्पज्जइ अरई सुराण जं मुणै सव्वन्नू अज्ज वि य सरागाणं मोहविमूढाण कम्मवंसगाणं । अन्नाणोवहयाणं देवाण दुहम्मि का संका ? सम्मद्दिट्ठीण वि गब्भवासपमुहं दुहं धुवं चेव्। हिंडंति भवमणंतं च केइ गोसालयसरित्था तम्हा देवगईए वि जं तित्थयराणं स्म्व्स्र्न्नाई। कीरै वेयावच्चं सारं मन्नामि तं चेव ॥ 393 ॥ ॥ 394 // // 395 // // 396 // // 397 // // 398 // '121 Page #131 -------------------------------------------------------------------------- ________________ // 399 // // 400 // // 401 // // 402 // // 403 // // 404 // एत्थ य चउगइजलहिम्मि परिब्भमंतेहिं सयलजीवेहिं । जायं मयं च सहिओ अणंतसो दुक्खसंघाओ सो नत्थि पएसो तिहुयणम्मि तिलतुसतिभागमेत्तो वि। जाओ न जत्थ जीवो चुलसीईजोणिलक्खेसु सव्वाणि सव्वलोए अणंतखुत्तो वि रूविद्व्वाई। देहोवक्खर परिभोय भोयणत्तेण भुत्ताई मयरहरो व्व जलेहिं तहवी हु दुप्पूरओ इमो अप्पा। विसयामिसम्मि गिद्धो भवे भवे वच्चै न तत्ति इयभुत्तं विसयसुहं दुहं च तप्पच्चयं अणंतगुणं । इण्हेइं भवदुहदलणम्मि जीव ! उज्जमसु जिणधम्मे बीयट्ठाणमुवटुंभहेयवो चिंचिउं सरूवं c। .. को होज्ज सरीरम्मि वि सुइवाओ मुणियतत्ताणं? बीयं सुक्कं तह सोणियं च ठाणं तु जणणिगब्मम्मि । ओयं तु उवटुंभस्स कारणं तस्सरूवं तु अट्ठारस पिट्ठिकरंडयस्स संधीओ होंति देह्म्मि। . बारस पंसुलियकरंडया इहं तह छ पंसुलिए होइ कडाहे सत्तंगुलाई जीहा पलाइं पुण चौरो । अच्छीओ दो पलाई सिरं च भणियं चौकवालं अछुट्टपलं हिययं बत्तीसं दसण अट्ठिखंडाई । कालेज्जयं तु समए पणवीस पलाइं निद्दिटुं अंताई दोन्नि इहई पत्तेयं पंचपंचवामाओ । सट्ठसयं संधीणं मम्माण सयं तु सत्तहियं सट्ठसयं तु सिराणं नाभिप्पभवाण सिरमुवगयाणं । ' रसहरणिनामधिज्जाण jANa'Nuggaha विघाएसु 122 ॥ 405 ॥ / / 406 // // 407 // // 408 // // 409 // // 410 // Page #132 -------------------------------------------------------------------------- ________________ // 411 // // 412 // // 413 // // 414 // // 415 // // 416 // सुइ cakkhughANajIhANa'Nuggaho होइ तह विघाओ y। सट्ठसयं अवराणं वि sIrANa'hogAmiNINa तहा पायतलमुवगयाणं जंघाबलकारिणीणमुवघाए । उवघाओ सिरि वियणं कुणंति अंधत्तणं च तहा अवराण गुदपविट्ठाण होइ सटुं सयं तह सिराणं । जाण बलेण पवत्तै वाऊ मुत्तं पुरीसं च अरिसाओ पंडुरोगा वेगनिरोहो य ताणमुवघाए । तिरियगमाण सिराणं सट्ठसयं होइ अवराणं बाहुबलकारिणीओ उवघाए कुच्छिउय्र्विय्न्नाओ। कुव्वंति taha'nnAo पणवीसं सिंभधरणीओ तह पित्तधारिणीओ पणवीसं दस य सुक्क ध्र्न्नीओ। इय सत्त सिरसयाई नाभिप्पभवाइं पुरिसस्स तीसूणाई इत्थीण वीसहीणाइं होंति sNddhss। . nava हारूण सयाइं नव धमणीओ य देहम्मि मुत्तस्स सोणियस्स य पत्तेयं आढयं वसाए u। अद्धाढयं भणंती पत्थं मत्थुलय वत्थुस्स असुइमल पत्थछक्कं कुलओ कुलओ य पित्तसिंभाणं । सुक्कस्स अद्धकुलओ दुटुं हीणाहियं होज्जा एक्कारस इत्थीए नव सोयाइं तु होंति पुरिस्स्स्। इय किं सुइत्तणं अट्ठिमंसमलरुहिरसंघाए को कायसुणयभक्खे किमिकुलवासे य बाहिखित्ते य । देहम्मि मच्चुविहुरे सुसाणठाणे य पडिबंधो ? वत्थाहारविलेवण-तंबोलाईणि परदव्वाणि । होति खणेण वि असुईणि देहसम्बन्धपत्ताणि . 123 ॥ 417 ॥ // 418 // // 419 // // 420 // // 421 // // 422 // Page #133 -------------------------------------------------------------------------- ________________ पर असुहाणि वि जलकोद्दववत्थप्पमुहाणि सयलवत्थूणि । सक्कारवसेण सुहाई होति कत्थइ खणद्धेणं ॥ 423 ॥ इय खणपरियत्तंते पोग्गलनिवहे तमेव इह वत्थु । मन्नामि सुई पवरं जं जिणधम्मम्मि उवयरै ॥ 424 ॥ तो मुत्तूण दुगुंछं उम्मायकरं कयंबविप्प व्व्। देहं च बज्झवत्थं च कुणह उवयारयं धम्मे . ॥ 425 ॥ चौदसरज्जू उड्ढायओ इमो वित्थरेण पुण लोगो। कत्थइ रज्जं कत्थ वि य दोन्नि जा सत्तं रज्जूओ .. ॥ 426 ॥ निरयावाससुरालयासंखदीवोदहीहिं क्लिय्स्स्। तस्स सहावं चितेज्ज धम्मज्झाणत्थमुवउत्तो ॥ 427 ॥ अहवा लोगसभावं भावेज्ज भवंतरम्मि म्रिऊन्न्। जणणी वि हवै धूया धूया वि हु गेहिणी होइ ॥ 428 ॥ पुत्तो जणओ जणओ वि नियसुओ बंधुणो वि होंति रिऊ। अरिणो वि बंधुभावं पावंति अणंतसो लोए ॥ 429 ॥ पियपुत्तस्स वि जणणी खायै मंसाइं भवपरावत्ते । जह तस्स सुकोसलमुणिवरस्स लोयम्मि कट्ठमहो. ॥ 430 ॥ केवलदुहनिम्मविए पडिओ संसारसायरे जीवो। जं अणुहवै किलेसं तं आसवहेउयं सव्वं ॥ 431 ॥ रागद्दोसकसाया पंच पसिद्धाइं इंदियाइं च । हिंसालियाइयाणि य आसवदाराई कम्मस्स ॥ 432 ॥ रागद्दोसाण धिरत्थु जाण विरसं फलं मुणतो वि। पावेसु रमै लोओ आउरवेज्जो व्व अहिएसु ॥ 433 ॥ धम्मं अत्थं कामं तिन्नि वि कुद्धो जणो प्रिच्च्यि। . आयरै ताई जेहि य दुहिओ इह परभवे होइ । ॥ 434 ॥ 124, Page #134 -------------------------------------------------------------------------- ________________ पावंति जए अजसं उम्मायं अप्पणो गुणब्भंसं । उवहसणिज्जा य जणे होंति अहंकारिणो जीवा ॥ 435 ॥ जहजह वंचइ लोयं माइल्लो कूडबहुपवंचेहिं । तह तह संचिणइ मलं बंधै भवसायरं घोरं ॥ 436 ॥ lobheNa'vahariyamaNo हारै कज्जं समायरै पाव्ण्। ऐलोभेण विणस्सइ मच्छो व्व जहा गलं गिलिउं ॥ 437 ॥ कोहम्मि सूरविप्पो मयम्मि आहरणमुज्झिय कुमारो। मायाइ वणियदुहिया लोभम्मि य लोभनंदो त्ति ॥ 438 ॥ होंति पमत्तस्स विणासगाणि पंचिंदियाणि पुरिसस्स । उरगा इव उग्गविसा गहिया मंतोसहीहिं विणा ॥ 439 ॥ सोयपमुहाण ताण य दिटुंता पंचिमे जहासंखं । रायसुयसेट्टितणओ गंधमहुप्पिय महिंदा य ॥ 440 ॥ हिंसालियपमुहेहिं आसवदारेहिं कम्ममासवै । . नाव व्व जलहिमज्झे जलनिवहं विविहछिड्डेहिं ॥ 441 ॥ ललियंग-धणायर-वज्जसार-वणिउत्त-सुंदरप्पमुहा । दिटुंता इत्थं पि हु कमेण विबुहेहिं नायव्वा ॥ 442 ॥ जो सम्मं भूयाइं पेच्छइ भूएसु अप्पभूओ य । कम्ममलेण न लिप्पइ सो संवरियासवदुवारो ॥ 443 ॥ हिंसाइ इंदियाइं कसायजोगा य भुवणवेरीणि । कम्मासक्दाराई रंभसु जै सिवसुहं महसि. ॥ 444 ॥ निग्गहिएहिं कसाएहिं आसवा मूलओ निरुब्भंति । अहियाहारे मुक्के रोगा इव आउरजणस्स ॥ 445 ॥ रुंभंति ते वि तवपसमज्झाण स्न्नान्न्-च्र्न्न्-क्र्न्नेहि। - ऐबलिणो वि कसाया कसिणभुयंगव्व मंतेहिं 125 ॥ 446 ॥ Page #135 -------------------------------------------------------------------------- ________________ गुणकारयाई धणियं धीरज्जु नियंतियाइं तुह जीव । निययाइं इंदियाई वल्लिनिउत्ता तुरंग व्व ॥ 447 ॥ मणवयणकायजोगा सुनियत्ता ते वि गुणंकरा होति । अनिउत्ता उण भंजंति मत्तकरिणो व्व सीलवणं ॥ 448 ॥ जहजह दोसोवरमो जह जह विसएसु होइ वेरग्गं । तह तह विनायव्वं आसनं से य परमपयं ॥ 449 ॥ . एत्थ य विजयनरिंदो चिलायपुत्तो य तक्खणं चेव । संवरियासवदारत्तणम्मि जाणेज्ज दिटुंता , ॥ 450 ॥ कणगावलि रयणावलि मुत्तावलि सीह्कीलिय्प्प्मुहो। होइ तवो निज्जरणो चिरसंचियपावकम्माणं ॥ 451 / / जह जह दढप्पइन्नो वेरग्गगओ तवं कुणै जीवो॥ तह तह असुहं कम्मं सिज्जइ सीयं व सूरहयं ॥ 452 ॥ नाणपवणेण सहिओ सीलुज्जलिओ तवोमओ अग्गी । दवहुयवहो व्व संसारविडविमूलाई निद्दहै . ॥ 453 / / दासोऽहं भिच्चोऽहं पणओऽहं ताण साहुसुहडाणं । तवतिक्खखग्गदंडेण सूडियं जेहिं मोहबलं सयलम्मि जीवभवणे वीइन्ननिच्छिद्द संजम क्वाद्दे। दाउं नाणपईवं तवेण अवणेसु कम्ममलं ॥ 455 ॥ तवहुयवहम्मि खिविऊण जेहिं कणगं व सोहिओ अप्पा । ते ऐमुत्तय कुरुदत्तपमुहमुणिणो नमसामि ॥ 456 ॥ . धन्ना कलत्तनियलाई भंजिउं पवरसत्तसंजुत्ता । वारीउ व्व गयवरा घरवासाओ विणिक्खंति ॥ 457 ॥ धन्ना घरचारयबंधणाओ मुक्का चरति निस्स्ण्गा। ... जिणदेसियं चरितं सहावसुद्धेण भावेण . ॥ 458 ॥ 126 // 454 // Page #136 -------------------------------------------------------------------------- ________________ // 463 // धन्ना जिणवयणाई सुणंति धन्ना कुणंति निसुयाई । धन्ना पारद्धं ववसिऊण मुणिणो गया सिद्धि ॥ 459 ॥ दुक्करमेएहि कयं, जेहिं समत्थेहिं जोव्वणत्थेहिं । भग्गं इंदियसेन्नं, धीपायारे विलग्गेहिं ॥ 460 ॥ जम्मं पि ताण थुणिमो हिमं व विप्फुरिय झाणजलणम्मि । तारुण्णभरे मयणो जाण सरीरम्मि निविलीणो ॥ 461 ॥ जे पत्ता लीलाए कसायमयरालयस्स परतीरं । ताण सिवरयणदीवं-गमाण भदं मुर्णिदाणं ॥ 462 ॥ पणमामि ताण पयपंकयाई धण-खंद-पमुहसाहूणं । मोहसुहडाहिमाणो लीलाए नियत्तिओ जेहिं इय एवमाइउत्तम-गुणरयणाहरणभूसियंगाणं । . धीरपुरिसाण नमिमो तियलोयनमंसणिज्जाणं ॥ 464 ॥ भवरनम्मि अणंते कुमग्गसयभोलिएण कहकह.वि । जिणसासणसुगैपहो पुन्नेहिं मए समणुपत्तो . ॥ 465 ॥ आसन्ने परमपए पावेयव्वम्मि सयलकल्लाणे । जीवो जिणिदभणियं पडिवज्जइ भावओ धम्म ॥ 466 ॥ मणुयत्तखित्तमाईहिं विविहहेऊहिं लब्भए एसो । समए य ऐदुलंभं भणियं मणुयत्तणाईयं ॥ 467 ॥ माणुस्स खेत्त जाई कुलरूवारोग्ग आउयं बुद्धी। सवणोग्गह सद्धा संजमो य लोयम्मि दुलहाई ॥ 468 ॥ अवरदिसाए जलहिस्स कोइ देवो खिवेज्ज किर समिलं । पुव्वदिसाए उ जुगं तो दुलहो ताण संजोगो ॥ 469 ॥ अवि जलहिमहाकल्लोलपेल्लिया सा लभेज्ज जुगछिड्डे । / मणुयत्तणं तु दुलहं पुणो वि jIvANa'unnANaM . 127 // 470 // Page #137 -------------------------------------------------------------------------- ________________ खित्ताईणि वि एवं दुलहाई वण्णियाइं समयम्मि । ताई पि हु लक्ष्णं पमाइयं जेण जिणधम्मे ॥ 471 ॥ सो झूरै म्च्चुज्रावाहिम्हापाव्सिन्न्प्द्दिरुद्धो। तायारमपिच्छंतो नियकम्मविडंबिओ जीवो ॥ 472 ॥ आलस्स moha'vannA भा कोहा पमाय किविन्न्त्ता। भय सोगा अन्नाणा वक्खेव कुऊहला रमणा ॥ 473 ॥ एएहि कारणेहिं लघूण सुदुल्लहं पि मणुयत्तं । न लहै सुई हियकरि संसारुत्तारणिं जीवो ॥ 474 ॥ दुलहो च्चिय जिणधम्मो पत्ते मणुयत्तणाइभावे वि। कुपहबहुयत्तणेणं विसयसुहाणं च लोहेणं ॥ 475 ॥ जस्स बहिं बहुयजणो लद्धो न तए वि जो बहुं कालं । लद्धम्मि जीव ! तम्मि वि जिणधम्मे किं पमाएसि? ॥ 476 / / उवलद्धो जिणधम्मो न य अणुचिन्नो पमायदोसेणं । हा जीव ! अप्पवेरिअ ! सुबहुं पुरओ विसूरिहिसि ॥ 477 ॥ दुलहो पुणरवि धम्मो तुमं पमायाउरो सुहेसी y। दुसहं च नरयदुक्खं कि होहिसि ? तं न याणामो ॥ 478 ॥ लद्धम्मि वि जिणधम्मे जेहिं पमाओ कओ सुहेसीहिण्। पत्तो वि हु पडिपुनो रयणनिही हारिओ तेहिं ॥ 479 ॥ जस्स य कुसुमुग्गमु च्चिय सुरनररिद्धी फलं तु सिद्धिसुहं । तं चिय जिणधम्मतरुं सिंचसु सुहभावसलिलेहिं जिणधम्म कुव्वंतो जं मनसि दुक्करं अणुट्ठाणं । तं ओसहं व परिणामसुंदरं मुणसु सुहहेडं ॥ 481 ॥ इच्छंतो रिद्धीओ धम्मफलाओ वि कुणसि पावाई। कवलेसि कालकूडं मूढो चिरजीवियत्थी वि ॥ 482 ॥ 128 ॥ 480 // Page #138 -------------------------------------------------------------------------- ________________ // 484 // // 487 // // 488 // भवभमणपरिस्संतो जिणधम्ममहातरुम्मि वीस्मिओ। मा जीव ! तम्मि वि तुमं पमायवणहुयवहं देसु ॥ 483 ॥ अणवरयभवमहापहपयट्टपहिएहिं धम्मसंबलयं । जेहिं न गहियं ते पावयंति दीणत्तणं पुरओ जिणधम्मरिद्धिरहिओ रंकु च्चिय नूण चक्कवट्टी वि। तस्स वि जेण न अन्नो सरणं नरए पडतस्स ॥ 485 / / धम्मफलमणुहवंतो वि बुद्धि-जस-रूव-रिद्धिमाईयं । तं पि हु न कुणै धम्मं अहह कहं सो न मूढप्पा? ॥ 486 ॥ जेणं चिय जिणधम्मेणं गमिओ रंको वि रज्जसंपत्ति । तम्मि वि जस्स अवन्ना सो भन्नै किं कुलीणु त्ति? ॥ 487 ॥ जिणधम्मसत्थवाहो न सहाओ जाण भ्व्म्हास्ने। किह विसयभोलियाणं निव्वुइपुरसंगमो ताणं? ॥ 488 ॥ निययमणोरहपायवफलाई जै जीव ! वंछसि सुहाई। तो तं चिय परिसिंचसु निच्चं सद्धम्मसलिलेहिं जै धम्मामयपाणं मुहाए पावेसि साहुमूलम्मि । ता दविणेण किणेउं विसयविसं जीव ! किं पियसि ? ॥ 490 ॥ अलभन्तसुहसमागमचिंतासयदुत्थिओ सयं कीस्?| कुण धम्मं जेण सुहं सो च्चिय चितेइ तुह सव्वं ॥ 491 ॥ संपज्जंति सुहाई जै धम्मविवज्जियाण वि नराणं । ता होज्ज तिहुयणम्मि वि कस्स दुहं ? कस्स व न सोक्खं ? ॥ 492 ॥ जहे कागिणीइ हेउं कोडिं रयणाण हारए कोई। तह तुच्छविसयगिद्धा जीवा हारंति सिद्धिसुहं ॥ 493 ॥ धम्मो न कओ साउं न जेमियं नेय परिहियं सहं । आसाए विनडिएहिं हा दुलहो हारिओ जम्मो ॥ 494 ॥ ॥ 489 // - 129 Page #139 -------------------------------------------------------------------------- ________________ // 495 // // 496 // // 497 // // 498 // // 499 // // 500 // नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । गिण्हतेण अवणं मूढेणं नासिओ अप्पा । सोयंति ते वराया पच्छा समुवठियम्मि म्र्न्न्म्मि। पावपमायवसेहिं न संचिओ जेहिं जिणधम्मो लवु पि दुलहधम्म सुहेसिणा इह पमाइयं जेण । सो भिन्नपोयसंजत्तिओ व्व भमिही भवसमुद्दे गहियं जेहिं चरितं जलं व तिसिएहिं गिम्हपहिएहि । कयसग्गइपत्थयणा ते मरणंते न सोयंतिः को जाणइ पुणरुत्तं होही कैया वि धम्मसामग्गी ? / रंक व्व धणं कुणह महव्वयाण इण्डिं पि पत्ताणं अलमित्थ वित्थरेणं कुरु धम्मं जण व्ण्छिय्सुहाई। पावेसि पुराहिवनंदणु व्व धूया व नरवइणो इय भावणाहिं सम्मं NANI जिन्न्व्य्न्न्ब्द्ध्स्ल्ल्क्खो। जलणु व्व पवणसहिओ समूलजालं दहै कम्मं नाणे आउत्ताणं नाणीणं नान्न्जोग्जुत्तान्न्ण्। . को निज्जरं मुणेज्जा चरणम्मि परक्कमंताणं? नाणेणं चिय नज्जइ करणिज्जं तह य वज्जणिज्जं c। नाणी जाणइ काउं कज्जमकजं च वज्जेउं जसकित्तिकरं नाणं गुणसयसंपायगं जए नाणं । ANA वि जिणाणेसा पढमं नाणं तओ चरणं ते पुज्जा जीवलोए सव्वत्थ वि जाण निम्मलं नाणं । पुज्जाण वि पुज्जयरा नाणी य चरित्तजुत्ता य भद्धं बहुस्सुयाणं बहुजणसंदेहपुच्छणिज्जाणं । . उज्जोइयभुवणाणं झीणम्मि वि केवलमयंके । 130 ॥ 501 ॥ // 502 // // 503 // // 504 // // 505 // . // 506 // Page #140 -------------------------------------------------------------------------- ________________ // 507 // // 508 // // 509 // // 510 / / // 511 // // 512 // जेसिं च फुरै नाणं ममत्तनेहाणुबंधभावेहि । वाहिज्जंति न कहमवि मणम्मि एवं विभावेंता जर मरणसमं न भयं न दुहं नरगाइजम्मओ अन्नं । तो जम्ममरणजर मूलकारणं छिंदसु ममत्तं जावैयं किं पि दुहं सारीरं माणसं च स्ण्सारे। पत्तं अणंतसोविहु विहवाइममत्तदोसेणं कुणसि ममत्तं dhaNasayaNavihavapamuhesu'NaMtadukkhesu / सिढिलेसि आयरं पुण अणंतसोक्खम्मि मोक्खम्मि संसारो दुहहेऊ दुक्खफलो दुसहदुक्खरूवो य । नेहनियलेहिं बद्धा न चयंति तहा वि तं जीवा जह न तरै आरुहिउं पंके खुत्तो करी थलं कह वि। तह नेहपंकखुत्तो जीवो नारुहै धम्मथलं छिज्जं सोसं मलणं बंधणं निप्पीलणं च लोय्म्मि। जीवा तिला य पेच्छह पार्वति सिणेहसंबद्धा दुरुज्झियमज्जाया धम्मविरुद्धं च जणविरुद्धं c। किमकज्जं तं जीवा न कुणंति सिणेहपडिबद्धा? थोवो वि जाव नेहो जीवाणं ताव निव्वुई कत्तो? / नेहक्खयम्मि पावै पेच्छ पईवो वि निव्वाणं इय धीराण ममत्तं नेहो य नियत्तए सुयाईसु । रोगाइआवईसु. य इय भावंताण न वि मोहो नरयतिरिएसु गयाइं paliovamasAgarAiM'NaMtAI / किं पुणं सुहावसाणं तुच्छमिणं माणसं दुक्खं ? सकयाइं च दुहाइं सहसु उइन्नाइं निय्य्स्म्य्म्मि। न हु जीवो वि अजीवो कयपुव्वो वेयणाईहिं ॥ 513 ॥ ॥ 514 // // 515 // // 516 // // 517 // // 518 // 131 Page #141 -------------------------------------------------------------------------- ________________ तिव्वा रोगायंका सहिया जह चक्किणा चुत्थेन्न्ण्। तह जीव ! ते तुमं पि हु सहसु सुहं लहसि जमणंतं . ॥ 519 ॥ . जे केइ जए ठाणा उईरणाकारणं कसायाणं । ते सयमवि वज्जता सुहिणो धीरा चरंति महिं ॥ 520 ॥ हियनिस्सेयसकरणं कल्लाणसुहावहं भ्व्त्र्ण्द्द्ण्। सेवंति गुरुं धन्ना इच्छंता नाणचरणाई ॥ 521 ॥ मुहकडुयाइं अंतेसुहाई गुरुभासियाई सीसेहि। सहियव्वाइं सया वि हु आयहियं मग्गमाणेहिं ॥ 522 ॥ . इय भाविऊण विणयं कुणंति इह परभवे य सुहजणयं । जेण kaeNa'nno वि हु भूसिज्जइ गुणगणो सयलो ॥ 523 ॥ एवं कए य पुव्वुत्तझाणजलणेण कम्मवणगहणं । दहिऊण जंति सिद्धि अजरं अमरं अणंतसुहं ॥ 524 ॥ हेमंत-मयण-चंदण-दणुसूरिणामाइवन्ननामेहिं । सिरिअभयसूरिसीसेहिं रइयं भवभावणं एवं जो पढइ सुत्तओ सुणै अत्थओ भावए य अणुसमयं । सो भवनिव्वेयगओ पडिवज्जइ परमपयमग्गं ॥ 526 ॥ न य बाहिज्जइ हरिसेहिं नेय विसमावईविसाएहि । भावियचित्तो एयाए चिट्ठए अमियसित्तो व्व ॥ 527 ॥ उवयारो य इमीए संसारासुइकिमीण जंतूणं । जायै न अहव सव्वण्णुणो वि को तेसु अवयासो? ॥ 528 ॥ तो अणभिनिविट्ठाणं अत्थीणं किं पि भावियमईणं । जंतूण पगरणमिणं जायै भवजलहिबोहित्थं ॥ 529 ॥ एगतीसाहियपंचहिं सएहिं गाहाहिं विचित्त्र्य्न्नेहि। . सुत्ताणुगया वररयणमालिया निम्मिया एसा . ॥ 530 ॥ . ॥ 525 / / 132 Page #142 -------------------------------------------------------------------------- ________________ भुवणम्मि जाव वियरै जिणधम्मो ताव भव्वजीवाणं । भवभावणवररंयणावलीइ कीरौ अलंकारो ॥ 531 ॥ श्रीमुनिसुन्दरसूरिकृतः ॥ updeshrtnaakrH|| (प्रथमतटे, प्रथमोऽशः) जयसिरिवंछिअसुहए अणिट्ठहरणे तिव्ग्ग्सार्म्मि। इहपरलोगहिअत्थं सम्मं धम्मम्मि उज्जमह ॥ 11 ॥ जुग्गेहिं जुग्गपासे सो पुण जुग्गो गहिज्जए विहिन्ना। संपुण्णसुहफलो जं एवं चिय अन्नहा इहरा (इयरं) ॥ 12 ॥ रत्तो 1 दुट्ठो 2 मूढो 3 पुव्विं वुग्गाहिओ 4 अ चत्तारि । उवएसस्स अणरिहा अहवाऽइसएहि बुझंति ॥ 13 ॥ अणवडिओ 1 पमत्तो 2 बहिरकुटुंबोवमो 3 अ कुग्गहवं 4 / पामरसम 5 सुअमित्तग्गाही 6 धम्मं न साहति ॥ 14 ॥ गिरिसिर 1 पणाल 2 मरुथल 3 कसिणावणि 4 जलहिसुत्ति 5 मणिखाणी 6 धम्मोवएसवासे, फलजणणे जीवदिटुंता ॥ 15 ॥ सुहासुहदव्ववासिअ वम्माऽवम्मा अ (वा) वासिआ य घ्द्दा। सुहासुहधम्मवासं पडुच्च जीवाण दिटुंता ॥ 16 ॥ जह वरजलभरिअसरे वायस 1 साणे 2, भ 3 हंस 4 माईणं । चाय 1 लिहणा 2 सिअय 3 रई 5 सुगुरुवएसे तह जिआन्न्॥ 17 / / सप्प 1जलूगा 2 वंझा 3 'वंझगवी 4 संनिहा चौह जीवा । परिणमै जेसु सव्वं विस 1 तारिस 2 नास 3 पय 4 रूवं ॥ 18 ॥ जिण्णाजिण्णजराइसु होइ जहा इक्कमेव गोखीरं । गुणदोसुववत्तिकर, सुहगुरुवयणं तह जिएसु ॥ 19 ॥ 133 Page #143 -------------------------------------------------------------------------- ________________ इक्का वि मेहवुट्ठी म्न्निमुत्ताविविह्ध्त्र्फ्ल्हेऊ। रयणायराइसु जहा सुहगुरुवयणं तह जिएसु ॥ 1 / 10 ॥ सेलघण 1 कुडग 2 चालणि 3 परिपूणग 4 हंस 5 महिस 6 मेसे 7 a। मसग 8 जलूग 9 बिराली 10 जाहग 11 गो 12 भेरि 13 आभीरी 14 अत्थी 1 समत्थ 2 मज्झत्थ 3 परिक्खग 4 य धारगा 5 विसेसन्नू 6 / अपमत्त 7 धिर 8 जींदिअ 9 धम्मस्स पसाहगा पायं ॥ 1 / 12 ॥ . (द्वितीयोऽशः) जह चास 1 कुंच 2 महुअर 3 मोर 4 पिगा 5 हंस 6 कीर7, करट 8 मुहा अट्ठ खगा तह गुरुणो रूवुवएसाइकिरिआर्हि ॥ 1 / 13 ॥ सोवाग 1 वेस 2 गिहवै 3 रायाहरणं 4 च मज्झबहिसारा । चौ गुरुगिहिधम्मजिआं सुअकिरिआसुद्धिधम्मेहिं ॥ 1 / 14 ॥ सोवाग 1 वेस 2 गिहवै 3 रायकरंडो 4 वमा चौहा गुरुन्नो। सुअचरणाईहिं जहुत्तरं असारा य सारा य . ॥ 1 / 15 ॥ majjhabahisAra'sArA, रयणा वाऽऽयरिय 1 समण 2 सड्ढ 3 जिआ 4 / सपरुभयाणुभयाणोवयारओ हुंति चउभेया ॥ 1 / 16 ॥ वयण 1 किरियाहि 2 साराऽसारा 3 जह हुंति चउविह क्वाला। तह गुरु 1 सीसा 2 सावय 3 वाया 1 विणयाइ 2 क्म्मेहि॥ 1 / 17 ॥ सप्पा 1 मोसग 2 ठग 3 वणि 4 वंझगवी 5 नडय 6धेणु 7 सहि 8 ब्ण्धू। पिय 10 माय 11 कप्पतरुणो 12 गुरुसावयविसय दिलइण्ता॥ 1 / 18 ॥ अयतरि 1 सिआल 2 मक्कड 3 करि 4 हरि5 भारंड6 जच्चपोअ7 निभा सपरभववारितारणासत्तसत्ता बहू गुरुणो ॥ 1 ॥ 19 ॥ रीगिणि 1 ताल 2 कयलितरु 3 गिरिसिरवरतरु 4 निभा चौह गुरुन्नो। सुहदुहगिज्झाऽसुहसुह धम्मफला के वि अवकैसी . ॥ 1 / 20 ॥ .. 134 Page #144 -------------------------------------------------------------------------- ________________ खारम्माइ अ पुक्खलसंवटुंता जहा बहू मेहा । इअ धम्मबीअहरणा, करणा य गुरूणमुवएसा ॥ 1 ॥ 21 ॥ पुरनिद्धमण 1 नवंबुअभरिअलहु 2 पोढ 3 माणस 4 सराभा । दोसगुणेहिं चौहा गुरुणो तद्देसणा य जिआ ॥ 1 ॥ 22 ॥ अह मज्झपिहाणेसुं पयमज्जेहिं हवन्ति चौ क्ल्सा। नाणाइअगुणदेसणसामत्थेहिं तहा गुरुणो ॥ 1 ॥ 23 ॥ सिसुकेलीसर 1 रब्बा 2 बीअ 3 पढम 4 नवा बहिं अण्तो। चौहा असारसारा तह गुण 1 वायाइहिं 2 गुरुणो ॥ 1 / 24 ॥ निंब 1 प्पियाल 2 नालिअर 3 कयलि 4 फलसन्निहा भिणण्तो। चौहा असारसारा गुरु 1 मुणि 2 सावय उ जिआ 4 हुण्ति॥ 1 / 25 ॥ फल 1 जल 2 छाया 3 हिं जुआ इगदुतिजोगेहिं जह वणा अट्ठ । अट्ठविहा तह गुरुणो चरितनाणोवएसेहिं ॥ 1 / 26 ॥ जल 1 फल 2 च्छया 3 तित्थ 4 'ण्णिआ नगा सोल जह तहा गुरुन्नो। इगदुतिचउजोगेहिं सुअ 1 चरणु 2 वएस 3 'इसए 4 हिण्॥ 1 / 27 ॥ कीडय 1 खज्जोआ 2 घड 3 गिह 4 गिरि5 दीवयगहिं 6 du7 सूरा 8 भा सपरुप्पबहुपयासा, नाणाइहिं अट्ठहा गुरुणो ॥ 1 / 28 ॥ .. (तृतीयोऽशः) बाल्न्धेअर्ज्रिजुव्भ्क्खिअएर्न्न्द्दिक्खुद्न्न्द्द्र्सा। सुहसुहाणुबहुतरतमफलया इअ मिच्छजिणधम्मा ॥ 1 / 29 / / कंथेरि 1 समीबाउल 2 गिरि 3 निव 4 सुरवण 5 समाण पण धम्मा नाहि 1 भिक्खा 2 तावस 3 सावय 4 जैधम्म 5 भेएहि ॥ 1 / 30 ॥ मुच्छिमतिरिभवणवणे 1 पणिदि सहसारि 2 मिच्छनरबंभे 3 / अच्चुअ सड्ढ 4 अभव्वा गेविज्जे 5 मुणि सिवे 6 धम्मा 1 / 31 / 135 Page #145 -------------------------------------------------------------------------- ________________ सलहा1मसयरझसो 3रग4मिग5 मासाहस6 बिराल7सुग8 करिणो9 . हरि 10 भारंडा 11 य जहा तह सुहदुहिणो सुहत्थिनरा ॥ 1 / 32 ॥ नाहिअ 1 बलपिंडोलग 2 नियोगि 3 निव 4 मिच्छदिट्ठि5पासत्था 6 / तिविहगिहि 7-8-9 दुविहमुणिणो 10-11 इक्कारसं कुगैसुगैगया 1133 सबलाऽबलपयपंगूभंतेयरजंति जह पुरं छ नरा । तहमिच्छसम्मदिट्ठिअसबलेयरकिरिआकिरिअसिवं ॥ 1 ॥ 34 ॥ लहु 1 वड्ड 2 सार 3 'सारा 4 जहरुकखा अक्क 1 दक्ख 2 वड 3 चुआ 4 / तह मिच्छ 1 सम्म 2 किरिआइ दाणजत्ताइआ 3-4 धम्मा 1 / 35 ॥ kevalabahu'ppasArAsAradumA hu~ti जह वणा चुहा। . . जिणसव्वदेसमिच्छनाहिअ धम्मा तहा फलया ॥ 1 ॥ 36 ॥ मुहपरिणामे रम्माऽरम्मं जह ओसहं भवे चुहा। इअ बुद्धधम्म 1 जिणंतवपभावणाधम्म 3 मिच्छाणि 4 ॥ 1 / 37 ॥ मुहपरिणामेसु जहा मिट्ठममिटुं च ओसहं चौहा । भारह 1 नरयविभत्ती 2 जिणाइ 3 धुत्ताइ 4 चरियाई ॥ 1138 / (चतुर्थोऽशः) विहिअणुसारा ओसहिचुन्नाई जह फलंति लोग्म्मि। तह धम्मो वि तओ तं परिपुनविहीइ अज्जिण्ह ॥ 1 ॥ 39 ॥ परिहा 1 पसुगणकलुसिअजिन्नंबु 2 नवंबु 3 माणससरा 4 भा। मिच्छ 1 कुभाव 2 पमायाविही 3 यरेहिं 4 चौर धम्मा ॥ 1 / 40 ॥ दोस 1 गुणो 2 भय 3 णुभयं 4 जह कुज्जा ओसहं तहा धम्मो । मिच्छत्तं 1 अनिआणो 2 सनिआणो 3 भावसुन्नो 4 अ ॥ 1 / 41 ॥ दोस 1 गुणो 2 भय 3 'णुभयं 4, जह कुज्जा ओसहं तहा ध्म्मो। मिच्छत्तं 1 तच्चत्तो 2 तम्मीसो 3 भावसुन्नो 4 अ . ॥ 1142 ॥ 135 Page #146 -------------------------------------------------------------------------- ________________ दोस 1 गुणो 2 भय 3 'णुभयं 4 जह कुज्जा ओसहं तहा ध्म्मो। मिच्छत्त 1 मणारंभो 2 सारंभो 3 भावसुनो 4 अ ॥ 1 / 43 ॥ दोस 1 गुणो 2 भयं 3 णुभयं 4, जह कुज्जा ओसहं तहा धम्मो । मिच्छत्तं 1 विहिजुत्तो 2 विहिहीणो 3 भावसुन्नो 4 अ ॥ 1 / 44 ॥ गुण 1 दोस 2 सम 3 नयराहिअ 4-5 'णुभयं 6 ओसहं जहा कुज्जा तह सम्म 1 मिच्छ 2 मीसग 3 धम्मो विहिहीणु 4-5 भावसुन्नो 6 अ गुण 1 दोसा 2 हिअदोसं 3 गुणं 4 च जह ओसहं चौह कुज्जा । अप्प 1 बहु 2 सव्वविहिहीण(णु) 3 जुत्त 4 धम्मो वि तह चौहा दोसं 1 गुण 2 मप्पहिअं 3 गुणं 4 च केवल जहोसहं कुणै । तह मिच्छजन्न 1 दाणाइ 2 अविहि 3 विहिजुत्त 4 जिणधम्मो 1247 (मध्य तटे, प्रथमोऽशः) अप्पे खित्ते 1 काले 2 जीवे 3 भावे 4 अ संपयालाहे 5 / विग्घाइकमे लब्भइ जो धम्मों भयह तं सिवयं ॥ 21 ॥ रयणायरम्मि पत्ता रयणग्गहणे पमत्ता अपमत्ता । जह बहु अलाभलाभे लहंति इय नरभवे धम्मे ॥ 22 ॥ देवा तण 1 फल 2 चंदण 3 रयणायरगयपमत्ताअपमत्ता । अणु 1 बहु 2 बहुतर 3 बहुतम 4 विहा गैगया 5 जिआ धम्मे सगलवझाणं छठें मुकखं सामाइयाइ devaalN। रज्जाई देइ पूआ, dANAi'ppaMti(प्पंपि) मणुअत्ते ॥ 24 ॥ पणकोडिअहिअरोगा, जत्थ य आउस्सुवक्कमा स्त्त्। सत्तभया निच्च तहिं, धम्मु च्चिय नरभवे सारो ॥ 25 ॥ सुरहरहरिबंभाई avirayakIDApa'tige नाउण्। अविरैपरिचायाओ जिणाइपंत्ति लहै धन्नो ॥ 26 ॥ .. 137 Page #147 -------------------------------------------------------------------------- ________________ मुहपरिणामे विरसं सरसं च चरंति चौह जह चारिण्। सिसुगामसूअरे 1 लग 2 संड 3 गया 4 वित्तिमिअजीवा ॥ 27 ॥ सुग 1 मसग 2 मच्छिआइय 3 करि 4 हरि5भारंड 6 रोहिअझसाइ7 मिच्छगिहनेहबंधे अहमाइजिआण दिटुंता ॥ 28 ॥ मट्टिअ 1 सुवण्ण 2 कलसा मज्जामयपूरिआ जहा चुहा। हुंति कुलायारेहि, तह मणुआ भाविगैवसओ ॥ 29 ॥ दलनेहगविलवेगररम्मा जह मोअगा सुहानिअरे। कुलधणधम्मविवेगोवगया एवं मणुअजम्मा ॥ 2 ॥ 10 ॥ सुदला 1 निद्धा 2 गविला 3 इअरे वि अ मोअगा जहा छविहा । कुल 1 धण 2 धम्म 3 जुआ तह नरजम्मा हुंति कम्मेहिं ॥ 2 ॥ 11 ॥ - (द्वितीयोऽशः) जिणवयणामयभाविअ 1 भीरुपावा 2 सुधम्मरंगिल्लो 3 / सम्मत्त 4 वया 5 वस्सय 6 जुत्तो सुह-भायणं होइ ॥ 2 ॥ 12 ॥ तिल्लोदग 1 लोहानल 2 पयजल 3 पारयसुवन्न 4 रसलोहा 5 / जियधम्मभावणासुं, दिळंता भाविसिवेवसओ ॥ 2 ॥ 13 ॥ piy1maay2'vcc3bhjjaa4synn5dhnnaa6sbltitthi7म्ण्ति8निवा9| नायर 10 अहमपमाया 11 परमत्थभयाणि जीवाणं ॥ 2 ॥ 14 ॥ पिय1माय 2 'वच्च 3भज्जा 4सयण5धणा6सबलतित्थि7 मंति8 निवाए9| नायर 10 सधम्म 11 जिणमत 12 जीवाण हिआणि एआणि 2015 चुण्णय 1 गुंज 2 पयंगा 3 चोलय 4 विधुम 5 कुसुंभ 6 कप्पासा 7 जीवाण धम्मरंगे दिढ्ता भाविसिववसओ ॥ 2 ॥ 16 ॥ सजल 1 'जलया 2 'तारयसतार 3 गह 4 हीण 5 पुण्णचंद 6 निसा सजलय 7 'जलयं 8 च दिणं जिअमैधम्माण दिळंता ॥ 2 ॥ 17 ॥ 138 Page #148 -------------------------------------------------------------------------- ________________ जह वरजलभरिअसरे वाय्स्सान्नेभ्ह्ण्स्माईन्न्ण्। चायलिहणासिययरई जिणवरवयणे तह जिआणं ॥ 2 ॥ 18 ॥ जवनाल 1 इक्खुदंडा 2 रस 3 गुड 4 खंडा 5 य सक्करा जच्चा 6 / गविला जहा जहुत्तर जिआणमिअ धम्मपरिणामा ॥ 2 ॥ 19 ॥ तण 1 गोमय 2 कट्ठग्गी 3 पदीव 4 मणि 5 तार 6 सूर7 चंदाभा 8 धम्मरुई जीवाणं आसन्नासन्नसिद्धीणं ॥ 2 ॥ 20 ॥ पुरसूअर 1 महिस 2 विसा 3 बग 4 गय 5 हंसा 6 य पंकजलरुइणो जह कज्जाकज्जि तहा विविहजिआ पावपुण्णमई ॥ 21 ॥ विट्ठी 1 भाडय 2 सग 3 तण 4 चंदण5 घणसार9 निहि 10 व्ह्न्न्स्रिसा। दस धम्ममिच्छपावगभावा जीवाण भाविसिवा ॥ 2 ॥ 22 ॥ ॥ 2 // 23 // // 24 // // 25 // (तृतीयोऽशः) जं सुहं तस्स जे हेऊ, जं भयं जं च अप्प्न्नो। . विणासी अविणासी a, इयं जाणं मुच्चई भवा मुक्खो सुक्खं तस्स य हेऊ नाणाइआ भयं मोहो। कम्माणि अप्पणो तह विणसइ देहाइ न उ जीवो सुक्खं मुक्खे सो उण अणाइनयरस्स चायओ तं च । देइ पहू गुणचाया सो दुलहो दूसमे जम्हा ... मन्ने कलिकालजिआ सेवयजणवच्छला अचलचित्ता । निल्लोहा याकिविणा साहसिआ नेरिसा पुग्विं रागाइसु अविहडणा मिच्छत्ताइसु मणस्स अचलत्ता । सग्गाईसु संतोसा गव्वाइसु निअसुकयचाया इट्ठविओगजराइसु वसणेसु वि पावओ अभीरुत्ता। पुव्वजिआ विवरीआ गया सिवं भवसुहं चैडं .. . 130 ॥ 2 ॥ 26 // // 2 // 27 // // // 28 // Page #149 -------------------------------------------------------------------------- ________________ अंबकए सो रज्जं हारेई बिंदुहेउमुदहि वा। कागिणिकए सहस्सं सग्गाइ अ जो विसयहेउं ॥ 2 ॥ 29 ॥ उदिओदिअ 1 अत्थमिओदिओ 2 दिअत्थमिअ 3 अत्थमिअत्थमिआ 4 / भरह 1 हरि 2 बंभदत्त 3 य कालसोगरिअ 4 दिळेंता ॥ 2 ॥ 30 ॥ उच्चा नीआ चौहा hu~ti जिआ उच्च्नीअछ्ण्देहि। कुमर 1 दहवयण 2 बलमिग 3 तेंदुलमच्छो 4 अ दिळेंता 231 ॥ . अणु 1 पडिसोअं 2 अन्तो 3 मज्झे 4 जह सव्वओ चरा 5 मीन्ना। इअ सुअधम्मे पंचह चरन्ति मुनिसावया जीवा ॥ 2 ॥ 32 ॥ अणुसोअं 1 पडिसोयं 2 अंतो 3 मज्झे 4 चरन्ति जह मीणा । चौहा इअ सुअधम्मं पइ मुणिसावयजिआ हुंति ॥ 2 ॥ 33 ॥ (चतुर्थोऽशः) कप्पतरुभवमकम्मा निहिरयणाईहिं च्क्किह्रिमाई। मणवंछिअं सुरा जं भुंजंति सुहं तयं धम्मा . ॥ 2 ॥ 34 ॥ सव्वे कामं 1 अत्थं 2 कम्मं 3 धम्म 4 जिणिदभणिअं5 c। appa'ppA जाणंति उ के वि विसुद्धं अदूरसिवा ॥ 2 ॥ 35 ॥ दल 1 नेह 2 गविल 3 वेगर 4 सुद्धा जह मोअगा सुपुत्रफला । सम्मत्त 1 भाव 2 विहि 3 निओचिअगुणजुत्ता 4 तहा धम्मा 2 / 36 दल 1 नेह 2 गविल 3 वेगर 4 रुप्पय 5 जुअ मोअगा झित्त्त्थ्फ्ला। सम्मत्त 1 भाव 2 विऊ 3 चिअ 4 ऐसयजुत्ता 5 तहा धम्मा 2 / 37 अगय 1 पडिवास 2 पत्था 3 दिति सिवं समुहवास 4 बझिकिरिआ 5 सम्मत्त 1 वया 2 'ऽवस्सय 3 दाणु 4 चिआ 6 कम्मरोगहरा 2 / 38 भवदुहरोगे हरिउं ओसह 1 पडिवास 2 पत्थ 3 मुहवासा 4 / सम्मत्त 1 वया 2 'ऽवस्सय 3 दाणाई 4 सिवसुहं दिति ॥ 2 ॥ 39 / / 140 Page #150 -------------------------------------------------------------------------- ________________ सुअचरणवसहजुत्तो, aavssydaannmaaiptthynno| निच्छयववहारचक्को दंसणरहु नेइ जणु सिद्धि ॥ 2 ॥ 40 ॥ साडोवमणाडोवं जहोसहं अप्पबहुगुणं चुहा। sAvajja'NavajjAiabheehiM तहेव धम्मो वि ॥ 2 ॥ 41 ॥ अप्पं बहुं जहोसहमप्पबहुगुणं(जणे) भवे चुहा। एवं विसुद्धिभेआ धम्मो पावं विवज्जयओ ॥ 2 ॥ 42 ॥ विज्जा 1 चक्कि 2 रसे 3 यर 4 चूअतरु 1 सालि 2 विज्जयाणि 3 झा। सिग्घाऽसिग्घफला तह नियमाइजुआऽजुआ धम्मा ॥ 2 / 43 ॥ जह चक्किचम्मसाली तक्कालं फलै अक्खाया होई । इअ सत्तभावसुद्धो, धम्मो इअरो इअरसाली ॥ 2 ॥ 44 ॥ जिणतित्थं 1 जिणभत्तो राया 2 मंती 3 व सावओ बलवं 4 / साइसओ चारित्ती 5 पंचुज्जोआ जिणमयम्मि ॥ 2 ॥ 45 ॥ (अपर तटे, प्रथमोऽशः) जयश्रियो 1 'नर्गलमंगलावली: 2, ससौख्यसौभाग्यसुदीर्घजीविता: 3 अभीष्टसिद्धिः 4 सुधियश्च 5 संपदो 6, ददाति धर्मो भविनां जिनोदितः स्फुरन्ति वेश्मन्यभितः श्रियोऽर्थिता 1,.. मुखे गिरः 2 श्लाघ्यतमा धियो हृदि 3 / तनौ च सौभाग्यरमा 4 सयोर्बलं 5, . यशांसि दिक्ष्वा.6 'ऽर्हतधर्मतः सताम् ॥ 32 ॥ सेकलमंजुलमंगलमालिकं, वितनुते 1 चिनुते सुखसंपदः 2 / हरति विघ्नचयं 3 कुरुते शिवं 4, मतिमतां जिन्ध्र्म्सुर्द्रुम्ः॥ 3 / 3 ॥ मंगलानि 1 श्रियोऽभीष्टा 2 रूप 3 मायु 4 बैलं 5 यशः 6 / प्रभुत्व 7 मिष्टसिद्धिश्च 8, धर्मकल्पतरोः फलम् . . 141 ॥ 3 ॥ 4 // Page #151 -------------------------------------------------------------------------- ________________ चिरायुः 1 शिव 2 मारोग्यं 3, संपदो 4 'भीष्टसिद्धयः 5 / जयः सविजयानंदो 6, भवति जिनधर्मतः ॥ 35 ॥ प्रवर्धमानोत्तममंगलावली: 1, श्रियः सदानन्दरसोमिवर्मिताः 2 / सुखानि 3 विश्वाशयविश्रमास्पदं, धर्मो वशत्वं 4 नयते जिनोदितः 3 / 6 त्रिवर्गसारः 1 सुजनैः स तत्त्वतो, निधिः सुखानां 2 सकलेष्टसाधकः 3 अनिष्टह 4 लोकयुगे हितावहो 5, धर्मो निषेव्यः सुरसेवितोऽर्हत: 37 त्रैधदुःखनिचयोऽपचीयते 1, चीयते सुखसंचयस्त्रिधा 2 / पूर्यते त्रिविधमर्थितं 3 यतस्तं, त्रिधा भजत धर्ममार्हतम् ॥ 3 ॥ 8 ॥ सुपर्वराजिप्रथितप्रभावः 1 स्वजातिसीमेष्टफलो 2 'नपाय: 3 / प्रयत्नलभ्यः 4 कुशलैजिनोऽस्य धर्मश्च कल्पद्रुसमः shivaay॥ 3 / 9 // जयविजयविधाता 1 विश्वविश्वेष्टदाता 2, भवजलनिधिसेतु 3 विश्वनिर्वाहहेतुः 4 / अखिलगुणनिधानं 5 सर्वधर्मप्रधानं 6, वितरतु जिनधर्मः संततं सर्वशर्म . . ॥ 310 ॥ देवो जिनेन्द्रो 1 गुरवश्चरित्रिणो 2, धर्मस्तदुक्तश्च दयादिपावनः 3 / सुता विनीता: 4 प्रणयी परिच्छदो 5, मनोऽनुगाः स्युर्ललनाश्च 6 पुण्यतः सुखानि दत्ते 1 हरते विपत्तती 2 स्तनोति भद्राण्य 3 शिवानि नाशयन् 4 / सहाधिभिर्व्याधिगणानिहन्ति यो 5, धर्मं भजन्त्वार्हतमेव तं बुधाः मंगलानि ससुखानि 1 जयश्री: 2 संपदोऽप्यभिमता 3 श्चिरमायुः 4 / सद्धियः 5 सुभगता 6 प्रभुता 7 च स्युर्यतो भजत तं जिनधर्मम् वसूनि पृथ्व्यः खनयो मणीन् द्रुमाः, फलानि मुक्ताः किल ताम्रपणिका लताः प्रसूनानि गजांश्च विंध्यभूः पुण्यात्मनां बिभ्रति भुक्तयेऽङ्गिनाम् भवन्ति शिल्पानि कृतानि शिल्पिनां 1 विशिष्टकर्माण्यपि कर्मकारिणाम् 2 / सुशिक्षिताश्चापि कला: कलावतां 3 श्रेयोभृतामेव सुखोपभुक्तये 3 / 15 142 Page #152 -------------------------------------------------------------------------- ________________ मितप्रमाणास्तनुभूजलादयो 1 मितप्रभावा ऋभुक्षद्रुमादयः 2 / फलन्ति वृक्षा नियतैः फलैः 3 पुनर्मितिस्त्रिधाऽप्यस्ति न धर्मवस्तुनः जलायतेऽग्नि 1 जलधिः स्थलायते 2 पुरायतेऽरण्य 3 मगः समायते 4 / सुहृद्यतेऽरि5 र्जनकायते नृपः 6 सतां नितान्तं सुकृतानुभावतः 317 भवन्ति तेषां विपदोऽपि संपदः 1, प्रयत्नसान्निध्यकृतः सुराः सताम् 2 जनाश्च सर्वे स्वजनाः 3 कृतावना लसन्ति येषां सृकतैकऋद्धयः 3 / 18 आधारभूतो जगतां त्रयस्य यो 1 नियोजकोऽर्केन्दुपयोधिवासुचाम् 2 / तनोति मर्त्यामरमुक्तिसम्पद-3 स्तमेव धर्मं भजतेष्टशर्मणे ॥ 3 ॥ 19 ॥ अबान्धवानां प्रतिभाति बान्धवः 1 सदा सहायः परमोऽसहायिनाम् 2 / पर:प्रभुनिष्प्रभुतातिसंगिनां 3 जिनेन्द्रधर्मः स्क्लेस्स्त्त्साध्नात्॥ 3 / 20 / / यदम्बुदाः स्युः खलु कालवर्षिणो 1 न वान्ति वाता यदतिस्थितिक्रमाः 2 न वार्द्धयश्च प्रसरन्ति 3 नाग्नयो ज्वलन्ति 4 वा धर्मविजृम्भितं हि तत् द्रुमैः सुराणां मणिभिश्च किं नृणां पर्याप्तमाप्तैः कलशैः सधेनुभिः । चिन्त्या अचिन्त्या अपि संपदोऽखिला ददाति जैनेश्वरधर्म एव तत् दुराशया न प्रभवन्ति दुर्जना न चापि चौरा न च दइव्त्ग्र्हाः। न शाकिनीसिंहभुजंगमादयो न चामयाः प्राणिनि पुण्यपालिते 3 / 23 तनोति रक्षामपि गर्भगस्य यः शिशोश्च यो वा शयितस्य योऽन्ग्गिन्ः। प्रमादिनो दैवपरस्य चापि यः स जैनधर्मः क्रियतां वृतिर्बुधाः 3 / 24 स्फुरन्ति यद्द्वारि गजास्तुरङ्गमा विमुक्तसंख्याश्च भटा रणोत्कटाः । यच्छत्रसिंहासनचामरार्चना मृदङ्गवीणादिरवैश्च जागराः ॥ 3 ॥ 25 ॥ प्रणम्रशीषैश्च निदेशधारणं समग्रलोकैः प्र्भुतेस्स्त्त्क्र्म्सु॥ यदप्सरः श्रीमदहत्प्रियाततिर्नृपस्य तद्धर्मसमृद्धिजं फलम् ॥ 3 / 26 ॥ अखण्डिताज्ञा दितिजैश्वरैरपि 1 त्रिखण्डसाम्राज्यरमा स्वयंवरा 2 / अयत्नदैवास्त्रलाभबलं तनौ 3 भवेद्धरीणां सुकृतैः पुराकृतैः 4 3 / 27 143 Page #153 -------------------------------------------------------------------------- ________________ पराणि रत्नानि 1 सुरालिसेव्यता 2 बलं तनौ 3 सन्निधयः 4 सदाऽनुगाः स्त्रियोऽपि रूपप्रहताप्सर:श्रियो 5 जिनोक्तपुण्यैर्विलसन्ति चक्रिणाम् जगत्त्रयानन्दकरी जनि 1 मरुनगेऽभिषेकादिविधिः 2 सुधाशनम् 3 / अनुत्तरौजः 4 सुभगत्वसंपदो 5 'खिलास्ववस्थासु सुरेश्वरार्चना 63 / 29 तद्देशनासद्म 7 गुणोत्तरा गिरः 8 सत्प्रातिहार्यातिशयर्द्धयोऽद्भुताः 9 / चिदाद्यनन्तत्व 10 मशेषविष्टपोपकारितादीनि 11 च पुण्यतोऽर्हताम् प्रभुत्वमसहायस्य 1 श्रियश्चाव्यवसायिनः 2 / निस्त्राणस्यापि यद् रक्षा 3 धर्मस्तेनावबुध्यताम् ॥ 3 ॥ 31 ॥ जनिःकृतार्था 1 पितृमातृपालनादिक:प्रयास:सफलः 2 श्रियेऽभिधा 3 प्रशस्यते दर्शनमप्यमुष्य 4 मतिर्निविष्टा जिनधर्मकर्मसु ॥ 3 ॥ 32 ॥ यस्यैकैकोऽपि भेदस्त्रिदशतरुवनस्येव शाखी समग्रा- .. भीष्टार्थानां प्रदाता 1 फलमनुपमितं मोक्षसौख्यं तु मुख्यं 2 / चक्रित्वादिप्रसंगागतमथ विविधाः संपदश्चैहिकं 3 च श्रीमानुद्यज्जयश्रीः स जयति भगवद्भाषितः कोऽपि धर्मः ॥ 3 ॥ 33 ॥ (द्वितीयोऽशः) स्पृहयालुतया सुखश्रियाः भविनां स्युः सकला: प्रवृत्तयः । परमेतरभेदतो द्विधा, सुखमाद्यं पुनरक्षराश्रितम् ॥ 3 ॥ 34 ॥ तदनंतममिश्रमव्ययं, निरुपाधि vypdeshvrjitm॥ परिचिन्तितसुन्दरस्फुरद्विषयाद्यौपायिकोद्भवं परम् ॥ 3 ॥ 35 ॥ अधिगत्य जिनेन्द्रशासनं, प्रथमे स्युः कृतिनः स्पृहाभृत्ः॥ अविशिष्टधियः परे पुनर्जिनधर्माच्च लाभो द्वयोरपि ॥ 3 ॥ 36 ॥ तदयं परमांगसाधनं प्रविधेयो विधिवत् सदा न्रैः। * न सदौपयिकं विना जनैर्यदुपेयं परमप्यवाप्यते ॥ 3 ॥ 37 ॥ 144 Page #154 -------------------------------------------------------------------------- ________________ सुलभो न च मानुषो भवो न च देवो जिननायकः पुनः । न च पुण्यपथो जिनोदितो विशदाचारधरश्च सद्गुरुः ॥ 3 ॥ 38 ॥ तदिमान् समवाप्य दुर्लभान् स्वहितं पुण्यविधि स्माच्र्। ननु भव्य! भवाम्बुधाविह भ्रमणात् खेदमुपागतोऽसि चेत् ॥ 3 ॥ 39 ॥ अकृतित्रुपतप्यसेऽधिकाः परऋद्धीविविधा विलोक्य्न्। न तु तत् कुरुषे स्वयं यतस्तव ताभ्योऽभ्यधिका भवन्ति ताः ॥ 3 ॥ 40 ॥ पितृमातृमयोऽसि शैशवे ललनालौल्यमयश्च यौवने । कदपत्यमयश्च वार्द्धके न कदाऽप्यात्ममयस्तु रे जड! ॥ 3 ॥ 41 ॥ किं विस्मृतं मरणमाधिगणाश्च नष्टाः? किं व्याधयोऽप्यपुनरागमनं निवृत्ताः? दुःखानि दुर्गतिभवानि नसन्ति किंवा? यन्नो करोषि सुकृतानि कदाऽपि जीव! परिकल्पितसंभवादपि व्यसनादत्र बिभेषि भव्य ! भोः!| परिचिन्तयसि प्रतिक्रियां न च तेषां परलोकभाविनाम् ॥ 3 ॥ 43 ॥ समवेक्ष्य धनानि विभ्र्मोद्भ्त्त्नारीस्त्न्याण्स्त्थाऽऽत्म्न्ः। मुदमावहसे न बुध्यसे निखिलं गत्वरमेव सत्वरम् ॥ 3 ॥ 44 ॥ ननु धावसि धर्मबाधया विविधोपाधिभिरत्र shrmnne। न बिभेषि तु दुर्गतिभ्रमान् मरणे तत्किल भावि किं न ते? ॥ 345 / / नृपमानधनादिकोन्मदो विषयानेव समीक्षसे प्र्म्। न विचारयसीति मूढ ! मे मरणे कः शरणीभविष्यति? ॥ 346 ॥ यदधीनमिहांग ! जीवितं चपलं श्वासमिमं न वेत्सि किम् ? / धनपुत्रकलत्रबन्धुषु स्थिरबुद्धि यदुपैषि मोहितः ॥ 3 ॥ 47 ॥ पिच खाद ललाङ्गनागणैः शृणु गीतं परिपश्य नात्त्क्म्। कुरु धर्मकथामपीह मा यदि ते शाश्वतमस्ति जीवितम् ॥ 3 ॥ 48 ॥ शरदभ्रसमाः श्रियोऽखिलास्तटिनीपूरसमं च जीवित्म्। नटपेटकवत् कुटुम्बकं ननु किं मुह्यसि धर्मकर्मसु? ॥ 3 ॥ 49 ॥ 145 Page #155 -------------------------------------------------------------------------- ________________ चपलं धनमायुरल्पकं स्वजनाः स्वार्थपरा वपुः क्स्स्यि। ललनाः कुटिलाः कुतः पराभवभीविघ्नभृते भवे सुखम् ? ॥ 350 / / नलिनीदलगाम्बुबिन्दुवच्चपलैस्तुच्छतरैः सुखैर्नृन्नाम्। परिवंचयसि स्वमज्ञ ! ही सुचिरानन्तसुरादिशर्मतः ॥ 351 ॥ urbhrkaakinnyudbindukaamrvnniktryiishaakttbhikssukaadyaiH| निदर्शनैर्दारितमर्त्यजन्मा दुःखी प्रमादैर्बहु शोचिताऽसि ॥ 35.2 ॥ द्रविणैः किमिहापि गत्वरैः स्वजनैः स्वार्थपरैभिदेलिमैः । वपुषाऽपि च जीर्यताऽनिशं कुरु धर्मं हितमात्मने परम् ॥ 353 ॥ . न धर्मकार्यसमं हि कार्य न धर्मदेष्टुः सममस्ति मित्र्म्। न बोधिलाभस्य समोऽसि लाभो नीरागसौख्यस्य समं न सौख्यम् विकटा अट पर्वताटवीस्तर वार्थीन् भज भूप्तीन्पि। अपि साधय मन्त्रदेवता नं तु सौख्यं सुकृतैर्विनाऽस्ति ते ॥ 3 ॥ 55 ॥ . भजते सुखितोऽपि बुद्धिमान् जिनधर्मं सुख्मौल्कार्न्न्म्। अपि दुःखगतिः(तः) स एव यत् परमं दुःखगदक्षयौषधम् ॥ 356 ॥ यत एवामिता रोगा यत एवाबलं व्पुः। अत्राणा यत एवार्ता धर्मस्तेनैव सेव्यते । ॥ 357 ॥ दहत्यग्निविषं हन्ति दुर्गन्धं लसुनं य्था। तथा प्राणिष्वनित्यत्वे सतां का परिदेवना? / / 3 / 58 ॥ अस्तावसाना उदया विपत्त्यंताश्च सम्पदः । वियोगांताश्च संयोगास्तन्नित्यं धर्ममाचर ॥ 359 ॥ चलं धनं न स्थिरमीश्वरत्वं सविघ्नमायुर्वपुरप्यसारम् । त्राता न दुःखात् स्वजनः परो वा धर्मस्ततस्त्राणकरो निषेव्यः 360 स्वप्ने 1 न्द्रजाल 2 नाटक 3 वृक्षादिगतांगि 4 योग्व्ज्ज्ञ्यात्वा। बाह्यं कुटुम्बयोगं धर्मकुटुम्बी भव सदाऽऽत्मन्! . ॥ 361 ॥ 146 Page #156 -------------------------------------------------------------------------- ________________ बिभेषि दुःखाद्यदि जीव! मा ततो, ममत्वमर्थेषु सुतेषु वा कृथाः। ममत्वजं दुःखमवैहि तत् त्यजन् भव द्रुतं श्रीनमिवत् सदा सुखी यदुपतिर्न सुतैः शक्तिओऽवितुं न शकिताः सगरेण हि सूनवः । न हरयोऽपि बलैरिति चिन्तयन् भवगति भव साम्यधिया सुखी 363 अप्राप्ते नैव यस्मिन् भवति शिवसुखश्रीर्भवत्येव चाप्ते प्राप्तिर्यस्यार्कसंख्यैस्त्वतिदुरधिगमैर्मानुषत्वादिकांगैः । आलस्यायेषु चाप्यस्त्र्यधिकदशसु यः काष्ठिकेष्वर्दितेषु श्रीमानुधज्जयश्रीः स सकलहितकृत् सेव्यतां जैनधर्मः ॥ 3 ॥ 64 ॥ (तृतीयोऽशः) भो भो जना! यदि भवार्णवपातभीताः सौख्यानि वाञ्छथ महोदयसंगतानि तद्धर्मपोतमिममार्हतमाश्रयध्वं वक्षोगतां कठिनपापशिलां विहाय मुक्त्वाऽपि गर्भवसतिं पुनरेति जीवस्तारुण्यमृच्छति च बाल्यमिवव्यपायम् आसत्तिमेति च जरा मरणं त्ववश्यं तदुष्कृतानि कुरुषे किमपास्तशङ्कः? दुःखानि दूरतरमिच्छसि चेद्विहातुं तत् किं करोषि सततं ननु दुष्कृतानि? स्नेहाक्तभाजन इवात्र रजांसि दुःखान्यागत्य पातकभृते हि बलालगन्ति पापानि जीव! कुरुषे विगलद्विवेक: सौख्यानि वाञ्छसि नित्यमहो जडोऽसि किंपाकपादपफलैः किमिहीपभुक्तैश्चैतन्यजीवितसुखेन्द्रियतुष्टयः स्युः? हालाहलं पिबसि वाञ्छसि दीर्घमायुर्दावानलं विंशसि काङ्क्षसि शीतिमानम् भुंझे कुपथ्यमथ चेच्छसि कल्पतां यत् पापं तनोषि सुखसंततिमीहसे च तोषं नयेन्द्रमपि चक्रधरं भजस्व मन्त्रान् प्रसाधय वशीकुरु चेत्त्कादीन्। दुर्गानयतिविकांस्तर वारिराशीन् पापे रतस्य न तथापि समीहिताप्तिः पापं सुखेऽपि विदधात्यधमः सुभावान्निर्वाहहेतुमथ चापदि मध्यमौंगी प्राणानपि त्यजति साधुजनो विपत्सु नाकृत्यमाचरति चायतिशर्मकामः 140 Page #157 -------------------------------------------------------------------------- ________________ // 377 // नीचैः कुलेजनिरपारदरिद्रभावे1 दौर्भाग्य 2 मामयततिः 3 कुंकुटुम्बयोग: 4 . वाग्निष्ठुरा5 वध6 पराभव7दुर्यशांसि 8 प्रष्टैर्वियुक्ति9 रिति पापतरो: फलानि दारिद्रयविप्लुतमनास्तदपोहकाङ्क्षी पापं करोष्यनुदिनं द्र्विन्नार्ज्ञाय्। भो! साध्यसाधनविभागमवैषि मूढ! नापथ्यभोजनकृतो हि गदोपशान्तिः दास्यं वरं न च समृद्धिभरोऽप्यधर्मात् कंदाशनं वरमधैर्न सुधोपभोगः । वासो वरं सह मृगैरघजं न राज्यं मृत्युर्वरं सवृजिनं न च दीर्घमायुः : . आत्मन्! जडोऽसि बधिरः किमनीक्षणोऽसि यदुष्कृतानि कुरुषेऽप्युदयाभिलाषी जानासि नैतदपि सर्वजनेषु रूढं गोपा अपि क्षयमिह प्रवदन्ति पापात् तरुवत्तटिनीतटोद्गताः प्रमदाहृद्गतगुह्यमन्त्रवत्! जलवच्च मृदामपात्रगा न चिरं स्थास्यति पापिषु श्रियः ॥ 376 ॥ दीपवन्यायजं द्रव्यं दीप्यते चिर्म्न्न्व्पि। तृणाग्निवदनीत्युत्थं भूयोऽप्याशु विनश्यति स्पृहयन् यदघान्यधीः सृजेद् धनभोगादि तदश्नुते न वा। यदि वाऽणु चलं च पापजा विपदंस्त्वत्र परत्र दुःसहाः .. ॥ 378 ॥ पापानुबन्धिसुकृतस्य लवैः कदाचित् केषाञ्चनाप्यघकृतामपि लक्ष्यते श्री: साऽप्यायतौ नरकहेतुतयाऽऽपदेव पुष्टिर्यथैव हरितैः सरसैरजस्य 379 येषां कृते चरसि पापभरं कलत्रपुत्रादयः पृथगमी nijkrmvshyaaH। यान्तीत्यवैहि ननु तत्फलभोगकाले भावी न कोऽपि नरकापदि ते सहायः धिक् पौरुषं सह महत्त्वसमृद्धिभोगैर्यातु क्षयं चतुरिमा स सरूपधैर्यः । किं तैः सहायनिकरैः सुतबन्धुदारैर्येष्वत्र सत्स्वपि भवेन्नरकव्यथाऽधैः ते बान्धवाः स च पिता जननी च सैव देवः स एव स गुरुः स सृहृच्च सम्यग् यद्वाक्सुधां हि पिबतो वृजिनानिवृत्तौ, बुद्धिर्भवेत् किल यया सकलार्त्तिनाशः मूलं यस्योरुमोहो भववनगहने स्कन्धबन्धः कुबोधः, . शाखा प्रोद्यात्कषाया द्ल्त्तिर्तुल्देह्गेहादिचिन्ता। . 148 Page #158 -------------------------------------------------------------------------- ________________ दारिद्यादीनि पुष्पाण्यघफलदमिमं नित्यतृष्णाम्बुसिक्तं, छित्त्वा पुण्यैः कुंठारैर्नरकफलमयं स्याज्जनः सज्जयश्रीः ॥ 383 ॥ - (चतुर्थोऽशः) . देवो जिनोऽष्टादशदोषवर्जितः षट्त्रिंशता सूरिगुणैर्युतो गुरुः । धर्मो दशद्वादशधा भजन् भिदो, ददाति मुक्तिं न कथञ्चनापरः 3 / 84 भक्तिजिनेन्दोः सुगुरोश्च सेवा, सम्यक्त्वशुद्धिर्वतधारणं c। नित्यं षडावश्यकनिर्मितश्च दानादिरङ्गश्च शिवाय धर्मः 385 देवः शिवश्रीप्रतिभूजिनेश्वरो गुरुः kriyaaddhyo'khiltttvdeshkH|| धर्मश्च ताभ्यां गदितो निराश्रवो न लभ्यते दूरमहोदयैध्रुवम् ॥ 3 ॥ 86 ॥ पितेव जैनः समयो दयाप्रसूः सद्भावना चानुचरी गुणाः सुताः । सदा सहायाः सुकृतानि कीर्तयः पुत्र्यः कुटुम्बेऽत्र रतः सदा सुखी संघाधिपत्यं गुरुजैन्चैत्य्बिम्ब्प्र्तिस्स्त्थाप्न्माग्मोद्धृतिः। सम्यक्त्वशुद्धिर्यतिधर्मदापनं धर्मा अमी स्युजिननामकर्मणे ॥ 3 ॥ 88 ॥ अचीकरंश्चैत्यमबीभरंस्तथा बिम्बानि सिद्धान्तमलीलिखंश्च ये। अपूपुजन् संघमददिद्युतन्मतं जिनस्य तैः सर्वरमावशीकृताः । / 3 / 89 ॥ अचीकरंश्चैत्यमबीभरंस्तथा बिम्बानि चालीलिखदागमं च यः । चारित्रमग्राहयदात्मजादिकान् वशीकृतास्तैः सकलेष्टसंपदः ॥ 3 / 90 ॥ स्थालं दर्शनमुज्ज्वलं व्रतगुणाः पक्वान्नखण्डादयः, शालिः शीलमतिस्तपोविधिरतिर्दालिः सुभावो घृत्म्। शाकान्यार्षगिरः क्रिया वरदधि ज्ञानं जलं शुद्धये, श्रेयस्तृप्तिसुखाय भोजनमिदं निघ्नद्भवार्तिक्षुधम् ॥ 3 / 91 ॥ द्वेधा धर्मरथं नयद्वयवृषं ज्ञानक्रियाचक्रभृत्, सम्यक्त्वव्रतपीठशुद्धफलकं ज्ञानादिकोद्धिप्रथम् । श्रित्वा सद्गुरुसारथिं गुणगणैर्बद्धं शिवेच्छायुगं, प्रोल्लंघ्योरुभवाटवीं शिवपुरे भव्योऽश्नुते शं परम् ॥ 3 / 92 ॥ . . 14 Page #159 -------------------------------------------------------------------------- ________________ जिनगुरुसंघे भक्तिं तन्वन्नावश्यकानि भ्व्भीरुः। सदयसद्व्यवहारः श्राद्धो लभते श्रियोऽभीष्टाः ॥ 393 ॥ पितृवद्देवगुरून् यः सुतबन्धूनिव सधर्मकान् पश्येत् । निधिजीवितमिव धर्मं तस्य वशाः संपदो निखिलाः ॥ 394 ॥ जिनसद्गुरुसंघार्चा व्यवहतिशुद्धिः प्रोप्कारित्व्म्। . औचित्यं च विभूषणमेतलक्ष्मीर्वशीकुरुते ॥ 3 / 95 ॥ कषायशैथिल्यमुदारचित्तता कृतज्ञता सर्वजनेष्वनुग्रहः । प्रपन्नधर्मे दृढिमाऽर्यपूजनं, गुणादृति विजिनत्वलक्षणम् ॥ 3 / 96 ॥ श्रुतजिनगुरुसंघानां पूजा सोद्यापनानि च त्पाण्सि। पौषधसामायिकमपि सद्यः श्रेयो वशीकुर्युः ॥ 39 ॥ पार्श्वस्थादिकुतीर्थसङ्गरहितं सल्लक्षणभूषणइ र्युक्तं दर्शनमुत्तमव्यवहतिः shriidevsNghaarcnm| पित्रादावुचितज्ञता व्रतरतिः पर्वज्ञताऽऽवश्यकाऽक्षेपो धैर्यगभीरते च गृहिणो धर्मो ह्ययं श्रेयसे ॥ 3 / 98 ॥ तपः श्रेयोऽखिलं दत्ते विशिष्योद्यापनैः sh। / कृतार्हद्गुरुसंघार्चादिभिः सातिशयं च तत् ॥ 3 / 99 ॥ पूजाऽर्हतांसद्गुरुसेवनं2 च, स्वाध्यायसङ्ग3श्च तपो4 दया5 c। दानं च पात्रेगृहिणां शिवाय कर्माण्यमूनि प्रतिवासरं षट् ॥ 3 ॥ 10 ॥ पूजाऽर्हतां1 सद्गुरुसेवनं च शास्त्रे रतिर्दानदमोपकाराः । सत्कर्मबुद्धिर्व्यवहारशुद्धिर्धर्मः सतां वाञ्छितशर्मदायी ॥ 3101 / / जिनसंघसदर्चनैर्धनव्ययतः क्षेत्रगणे क्रियागुन्नैः। वरदर्शनसव्रतादिभिर्नरजन्मेष्टफलं कृतिन् ! कुरु ॥ 3102 ॥ जिनेन्द्रभक्त्या गुरुसंघपूजया tpobhirudyaapndiiprshaasnaiH| / कृतार्चनाद्यैर्विशदक्रियागुणैः सुधीविद्ध्यात्स्क्लेस्स्त्त्कृज्ज्ञुः॥ 3 / 103 ॥ 150 Page #160 -------------------------------------------------------------------------- ________________ दयादमार्हन्मुनिसंघपूजया परोपकारो vyvhaarshuddhiH|| शास्त्रप्रणीता विलसन्ति यस्मिन् धर्म भजध्वं भवभीरवस्तम् 3 / 104 भवार्तिघातं जिनमौहितप्रदं धर्म तदुक्तं च द्यादिपाव्न्म्। गुरुं विशुद्धाचरणं महीयते यस्तस्य संपत्प्रचयो न हीयते ॥ 3105 ॥ पूजां जिनेन्द्रस्य तपश्च दानमावश्यकाद्यं कुरु नित्यमेव । विशेषतः पर्वसु तेषु भावाद्देवर्षिमान्येषु फलं ह्यनन्तम् ॥ 3 / 106 ॥ जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः सत्फलाः स्वस्वकाले स्युरेवं धर्मोऽपि पर्वसु ॥ 3 / 107 ॥ सम्यक्त्वमूलो व्रतदीर्घसालो ज्ञानालवालो गुणपत्रमालः । नृपादिसंपत्कुसुमो गृहस्थधर्मद्रुमो मुक्तिफलं प्रसूते ॥ 3 / 108 ॥ लक्ष्मीः क्षेत्रनियोजनेन सुभगा चक्रे स्वकीर्तिर्जगद्वासस्थानसमर्पणेन मुदिता सन्तो मुदोल्लासिनः । सद्भुतस्तवनाः कृताश्च कवयोऽर्हच्छासनं द्योतितं पाणिस्थं शिवशर्म निर्मितमहो पुण्यात्त्वयाऽस्मात्कृतिन् ? ॥ 3 / 109 ॥ विरतिं प्रियप्रियामिव सुरमणिमिव दर्शनं गुणान् सुतवत् । जिनधर्माश्च निधीनिव चिंतय चेदीहसे श्रेयः ॥ 3110 ॥ वपुर्धर्मोद्यमैः श्लाध्यं स्याच्चित्तं त्त्त्व्चिन्त्या। कुटुम्ब धर्मसाहाय्याद्वित्तं च क्षेत्रवापतः . ॥ 3 ॥ 111 ॥ पुण्यक्रियया प्रीति(तिः पापादतिर्जिनाभिहिते । हर्षः प्रभावनायां द्वेषो रोषादिषु च शिवकृत् ॥ 3 / 112 ॥ अनाचारेष्वसामर्थ्यमचातुर्यं च वञ्चने । आलस्यं च महारम्भे श्रेयसे मूकता कलौ ॥ 3 / 113 ॥ शिवपदंसुखेऽभिलाषो निर्वेदो भवसुखेषु धीमैत्र्याम् । / जगदुपकारे चित्तं लक्षणमासन्नमोक्षस्य ॥ 3 / 114 ॥ . 151 Page #161 -------------------------------------------------------------------------- ________________ मुह्यति ललनादिषु यः स्निह्यति संपत्सु विश्वसित्यसुषु । न सृजति तेन स्वहितं केवलमाकारतः स पुमान् ॥ 3 / 115 ॥ अशुचिभ्य इव जुगुप्सा विषयेभ्यो भयमघादिव च निधनात् । विरती रक्षोभ्य इव क्रोधादिभ्यो लघु शिवाय ॥ 3116 ॥ गलिरिव निन्दाचारे गणिकेव स्वजनबन्धुजायादौ । नट इव लोकाचारे भवति श्राद्धो भवे विरक्तः ॥ 3117 ॥ यो भाटकोत्पाटितभास्वद्धनं दुर्गाध्वसंप्रेषकवत् कुटुम्बकम् । श्रेय:पुरप्रापकपोतवद्वपुः पश्येत्स शुद्ध्यत्यममो गृहेऽपि सन् ॥ 3 ॥ 118 ॥ सम्यक्त्वं यस्य मूलं समयपरिचयः स्कन्धबन्धो व्रतानि, प्रौढाः शाखाः प्रशाखा गुणदलनिचिताः शुद्धशीलांगरूपाः । गुच्छाश्चावश्यकाली भवसुखततयः पुष्पलक्ष्म्यः फलानि, श्रेयःशर्मास्तु धर्मः स सुरतरुनिभोऽभीष्टदः सज्जयश्रीः ॥ 3119 ॥ ॥ 3 / 120 // // 3 / 121 // (पञ्चमोऽशः) अक्खयनिही सुहाणं सपरेसिं इहपरत्थ हिअकारी। मुहपरिणामे रम्मो जिणधम्मो जगजणाधारो दुल्लहा सव्वसामग्गी आउं जिज्झ(जा)i दिणे दिणे । नत्थि धम्मं विना सुक्खं कुज्जा तं तेणुवक्कमा धम्मं काउं तूरह जगभक्खणलोलुएण कालेण । सुरनरनारयतिरिआ एए सज्जीकया कवला दारिदमिंदिआइ अ बलहाणी रोग्सोग्व्ह्ब्ण्धा। सपरगता कलिकाले बुहाबुहे बोहमोहकरा विसमा देसा दुट्ठा निवाइआ भ्य्कुगुरुख्ल्रोगा। देहधणाइ अणिच्चं जीवे बोहिंति कलिकाले ॥ 3 / 122 ॥ ॥ 3 / 123 // // 3 / 124 // 152 Page #162 -------------------------------------------------------------------------- ________________ नाऊण भवसरूवं तणुसयणधणेसु विगयरागस्स । सुरसिवसुहाणुरागा न दुच्चरो दुच्चरो धम्मो ॥ 3 / 125 / / आसवमोहकसायाइएहिं चउसु वि गईसु विविहदुहं । पावंति जिआ सुहमवि तवभावसुदाणमाइहिं ॥ 3 / 126 ॥ इहपरलोइयआवयहरणं सिवसीमसयलसुहकरणं । इक्कं तिहुअणसरणं भवतां ता कुणह जिणधम्म ॥ 3 / 127 ॥ सामग्गिअभावे वि हु वसणे वि सुहे वि तह कुसंगे वि। जस्स न हायै धम्मो निच्छयओ भणसु तं सड्ढं ॥ 3 / 128 ॥ सुपरिच्छिअदेवगुरू विसयकसायासवेहिं भवभीरू । वयआवस्सयधीरो ऐरा सिवसुहपयं लहै ॥ 3 / 129 ॥ विणु सारहिं रहा इव पोओ निज्जामगं न इत्त्त्थ्फ्ला। नाणकिरिआजुअं तह विणा गुरुं सेविओ धम्मो ॥ 3 ॥ 130 ॥ निसेसगुणाधारं durNtsNsaarsaayruttaarN| सिवसुहसच्चंकारं सम्मत्तं भयदुग्गइनिवारं ॥ 3 ॥ 131 ॥ पासंडे पासत्थे कुदेवचरिआणि मिच्छसत्थाणि । जाणिउ लग्गति बुहा मग्गे अबुहा अमग्गम्मि ॥ 3 ॥ 132 ॥ चउविहमिच्छच्चाओ अट्ठविहापूअ तिविहवंदणयं । बारस वय छावस्सय गिहिधम्मो सिवफलो एसो ॥ 3 ॥ 133 ॥ धम्मत्थमत्थस्स नएण अज्जणं पासंडपासत्थकुमित्तवज्जणं । जिणिदसाहम्मिअसाहुपूअणं dakkhattamannattha vi sddddhmNddnnN|| 3 / 134 / / visaesu jo na mujjhai na chalijjai jo कसायभूएहि । जमनिअमरुई जस्स य करट्ठिअं सिवसुहं तस्स ॥ 3 ॥ 135 ॥ . भवदुहभयं न तेसिं जगमित्ताणं विग्य्म्म्त्तान्न्ण्। . जेसि पिआणि किरिआतवसंजमखंतिबंभाणि ॥ 3 / 136 ॥ - 153 Page #163 -------------------------------------------------------------------------- ________________ शिदी. विसयकसायविरत्तो रत्तो ज्म्निय्म्भाव्न्न्त्वेसु। संविग्गो अपमाई जई गिही वा वि सिज्झिज्जा ॥ 3 / 137 ॥ सुदिट्ठिसेवा परमिट्ठिझाणं गीअत्थसज्झायनिसेवणा y। ... kusIla'hAchaMdavivajjaNA य, पभावणा सासणि मुक्ख्हेऊ॥ 3138 ॥ ठाणम्मि कुज्जा सुविवेय गेहं धम्मोवयारे निउणं कुंडंबं । गिज्झिज्ज धीमं विसए कसाए सुत्तत्थचारी न सिवाभिकंखी 33139 . दंढसम्मत्तसमिद्धी सुद्धी चित्तस्स करणजयलद्धी । नाणाइधम्मबुद्धी जै लद्धा ता धुवं सिद्धी ॥ 3 / 140 ॥ जिणसाहुसंघभत्ती पभावणा पवयणे vyruii.a। आवस्सएसु जत्तो धम्मो सिवसुहफलो एसो ॥ 3 / 141 ॥ दाणदयातवसीला दीणुद्धरणं सुदेव्गुरुपूआ। गेहागयाण उचिअं सव्वेसि सम्मओ धम्मो ॥ 3142 ॥ सत्तसु खित्तेसु धणं मणं सया धम्मतत्तचिंतासु । धम्मुज्जमेसु देहं सव्वावारं सिवं देइ ॥ 33143 ॥ जिणभत्ती गुरुसेवा आवस्सयवयरुई भयं भावा। दसणदढया खित्ते धणवावो दिति सिवसुक्खं ॥ 3144 ॥ जिणभत्ती गुरुपूआ आगमगहणं पभावणा तित्थे। साहम्मिअवच्छल्लं सावयधम्मो सिवं देइ ॥ 3 ॥ 145 ॥ सिवसुहसंपयमैरा लहै जिओ देव्स्ण्घ्गुरुभ्त्तो। विसयकसायविरत्तो उवउत्तो सुद्धकिरिआसु ॥ 3 ॥ 146 ॥ जिणगुरुआगमभत्ती उचिआचरणं पभावणा तित्थे। साहम्मिअवच्छल्लं इअ धम्मो इट्ठफलजणगो ॥ 3147 ॥ विगहावसणविरत्तो परोवयारी अ सुद्धववहारी । / सव्वत्थ उचिअकारी पवयणमुज्जोअए सड्ढो । ॥ 33148 ॥ 154 Page #164 -------------------------------------------------------------------------- ________________ सव्वे वि जस्स भेआ फलंति मणवञ्छिएहि सुक्खेहि । सुरतरुवणसममेंअं सेवह जिणसासणं भविआ! ॥ 3149 ॥ धणमिव धम्मं चिंतई जीविअमिव जो वयाई र्क्खेइ। देवयमिव जिणसुगुरू आराहै तं वरै सिद्धी ॥ 3 / 150 ॥ इह फले (लए) जह कम्मे पवत्तए मोअगाइणा बालो। कामत्थदंसणा तह मूढो सिवसुहफले र(ध)म्मे ॥ 3151 ॥ नाणालवाल दंसणमूलो वयसाह सुत्व्निअम्द्लो। भवसुहकुसुमो भव जयसिरिफलओ जयौ धम्मतरू ॥ 3 ॥ 152 ॥ (षष्ठोऽशः) यः शास्त्रवेत्ता गुरुदेवभक्ता परोपकारी नयधर्मचारी । ज्ञाता गुणानामपवादभीरुः पुमान् स एवेह परे तु नाम्ना ॥ 3 / 153 ॥ ध्येयः परात्मा गुरुरर्चनीयः परोपकारः करुणा च सत्यम् । शमो दमो न्याययश:सुशास्त्राभ्यासाः सतामेष हिताय ध्र्म्ः॥ 3 / 154 ॥ रतिः सदाचारविधावनिन्दा खलेष्वपि प्रीतिर्थोत्त्मेस्सु। अमत्सरः शास्त्रविदां च गोष्ठी शक्त्योपकारच सतां स्वभावः ॥ 3 ॥ 155 ॥ दया दमः सत्यमगाढलोभता सुशीलता चार्ज्व्मार्द्व्क्स्स्माः। प्रदानमस्तेयपरोपकारिते हिताय धर्मा इति सर्वसम्मताः ॥ 3 ॥ 156 ॥ शास्त्रे रतिः सकलधर्मविचारणा च ध्यानं परात्मनि दयोपकृती सुशीलम् निन्दाकुसङ्गगुणिमत्सरवर्जनं च धर्मः सतां निखिलशास्त्रनिरूपितोऽयम् ज्ञानाभयान्नगृहभेषजवस्त्रदानंपूजाऽर्हतां गुणवतां विनतिः सुशीलम् । लोकापवादभयमन्यगुणग्रहो धीधर्मे यशश्च महतामिति म्न्न्द्द्नानि3|158 पैशुन्यमात्सर्यपरस्वहारहिंसाऽन्यनिन्दाक्षणदाऽशनानि । / कन्याद्यलीकानि च वर्जनीयान्यतः परं पापपदं न किञ्चित् ॥ 3159 ॥ . 155 Page #165 -------------------------------------------------------------------------- ________________ न्याय्यैव वृत्तिगुरुदेवपूजा पित्रादिसंतुष्टिरुपक्रिया च । दीने दयोत्साहमतिः ससत्त्वा गतामपि द्राक् shriymaanynti॥ 3 / 160 // प्रियहितरचनं वचनं वपुरुपकृत् धर्मचिन्तकं चेत्ः॥ वित्तं त्रिवर्गहेतुः सुकृतमयं श्लाघ्यते चायुः ॥ 3 / 161 ॥ धर्मः स नो यत्र जनापवादः सा चातुरी दुश्चरितं न यत्र । ग्रन्थः स तत्त्वाधिगमो यतः स्यात् तत्त्वं च तद्येन महोदयश्रीः 33162 . वृद्धौ मातापितरौ गुरुः प्रिया निर्बलान्यपत्यानि । पोष्यानि निर्धनैरपि गृहिभिः श्रेयोऽर्थमिह शक्त्या ॥ 3 ॥ 163 ॥ देवः कलाधर्मगुरू पिताम्बा भयापहर्ता शुभवृत्तिदाता । भ्रातोपकारी भगिनी च वृद्धाः पूज्या यथार्ह गृहिणा शुभाय 3 / 164 वृद्धौ च मातापितरौ गुरुश्च मित्राण्यपत्यानि सती च भार्या । स्वसाधवोऽस्याश्च सुतापतिश्च भ्राता च पोष्या गृहिणः स्वभाजः 3 / 165 भो (नो) बालेष्वपि हीलना किल गुणोच्चारः खलानामपि प्रह्वत्वं च रिपुष्वपि प्रणमनं पूज्येषु धर्मे रतिः । शास्त्रेषु व्यसनं गिरां मधुरिमा धिक्कारमात्सर्यमुक् सर्वस्योपकृतिर्भयं कुयशसो हेतुः समग्रश्रियाम् ॥ 3166 ॥ लक्ष्मीस्त्यागविवेकपुण्यसफला धर्मो दयाद्यन्वितः पुण्यश्रेणिमयं जनुर्जनहिता शास्त्रार्थरम्या मतिः । चातुर्यं गतवंचनं सुमधुरा वाग् ज्ञानमात्मार्थकृत् प्रौढिर्धर्मजनोपकारसुभगा भाग्यैर्भवेत् केषुचित् ॥ 3 ॥ 167 ॥ लोभः सुकृते व्यसनं शास्त्रे दोषेक्षणं कुतत्त्वेषु । निर्दाक्षिण्यं कुपथोऽत्यागे भवरिपुजयश्रिये कृतिनाम् ॥ 3 ॥ 168 ॥ 156 Page #166 -------------------------------------------------------------------------- ________________ (सप्तमोऽशः) पितेव यः पालयति प्रजा नयैः, प्रवर्तयन् धर्मपथे निजे निजे । बुधान् यतीन् दर्शनिनश्च मानयन् नृपश्चिरं नन्दति संपदां पदम् ॥ 3 ॥ 169 / / प्रजासु वृद्धिप ! राज्यवृद्धये, प्रजासु धर्मो दुरितापहः प्रभो । प्रजासु नीतिर्नुप ! धर्मकीर्तिकृत्, नृपाय तुष्यन्ति सुराः प्रजोत्सवैः प्रगल्भते यस्य खलो न राज्ये, सतां महत्त्वं गुरुदेवपूजा । धर्मेष्वविघ्नोऽनघशास्त्रपाठः, सखेति तं रक्षति भूप्मिन्द्र्ः॥ 3 / 171 / / विमुच्य राज्याद्यखिलं विनश्वरं, कृतैर्महारम्भमयैः स्वकर्मभिः । मृत्यौ पतन्तं नरकावटेऽजितो, नृपं नयो धर्मयुतः स्मुद्ध्रेत्॥ 3 / 172 ॥ प्रजा रक्षेन्नृपो यत्नात् ता हि कोशोऽस्य जङ्गमः । मानयेद् धार्मिकान् साधूंस्तदाशीभिः स नन्दति . ॥ 3 / 173 ॥ न्यायधर्मयशसां चयमर्जन्, स्वप्रजाश्च सुखयन् स्दुपायैः। मानयन् यतितपस्विबुधादीन, पुण्यकर्मभिरुदेति नरेन्द्रः ॥ 3 / 174 ॥ राज्ञा नाष्टविधेयान्यष्टविधेयानि चाष्ट्रहेयानि । धार्याणि चाष्ट हृदये विश्वसितव्यं न चाष्टभ्यः ॥ 3175 ॥ खलसङ्गः 1 कुकलत्रं 2 क्रोधो 3 व्यसनं 4 मदः 5 कुन्य्ल्क्स्स्मी:6| असदाग्रह 7 श्च जडिमे 8.त्यष्ट न कार्याणि भूपेन ॥ 3 ॥ 176 ॥ कीर्तिः 1 सुगुणौचित्यं 2 कौशल्यं 3 सत्कलासु सन्मित्रम् 4 / दाक्षिण्यं 5 दीनदयोद्यमो 7 दम 8 श्चाष्ट कार्याणि ॥ 3177 ॥ निर्लज्जत्व 1 मविनयः 2 कुशीलता 3 निष्ठुरत्वम 4 पि माया 5 / अनयो 6 'प्ययशो 7 'सत्यं 8 हेयान्यष्टौ नृपेणैवम् ॥ 3178 ॥ उपकारः प्रतिपन्नं 2 सुभाषितं 3 सर्वमर्म 4 वरविद्या 5 / . देवो6 गुरु 7 श्च धर्मो 8 राज्ञा धार्याणि हृद्यष्टो ॥ 3 ॥ 179 ॥ 157 Page #167 -------------------------------------------------------------------------- ________________ कामुक 1 भुजग 2 जलानल 3-4 युवति5 द्विज 6 रोग7 गोत्रिभूपानाम् । अष्टानां न क्षणमपि विश्वसितव्यं नरेन्द्रेण ॥ 3180 ॥ धर्माभ्युन्नतये सदोपकृतये सत्सु स्फुरत्कीर्तये, दुष्टानां निगृहीतये विरतयेऽवद्यान्नयस्फूर्तये । भूमीभृज्जनतोभयार्थकृतये सम्यक् च यद् व्यापृतिः, श्लाघ्यः सैव सुधीः स एव वशिताः सर्वाश्च तेन श्रियः ॥ 3 ॥ 181 ॥ सर्वत्रोपकृतियशोनयरतिश्चैत्यादिधर्मोन्नतिः, सत्कारः सुजने खलावगणनं shriisNghkaarykiyaa| चातुर्यं नृपलोकयोहितकृतिः क्षेत्रेषु वापः श्रियामर्चन् देवगुरून् नृपाधिकृतिमानेतैः सुधी: शुद्ध्यति ॥ 3 ॥ 182 / / यस्य वक्ति जनः कीर्ति परोपकरणे रुचिः । नये धीर्दुनये द्वेषः स श्लाघ्यो व्यापृतः सुधीः ॥ 3 / 183 ॥ नयधर्मवियुग् राज्यं व्यापारः प्रौढधर्मरुचिवियुतः । निर्धर्माणां प्रभुत्वं स्वपराभाग्यैर्गरा ह्येते . ॥ 3 / 184 ॥ पिशुनप्रियो नरेन्द्रो नीचो नृपसङ्गतो धनं कारोः । तत्त्वविमुखस्य शास्त्रं विश्वानर्थाय कलिकाले ॥ 3 ॥ 185 ॥ राजा नयी विवेकी परोपकारी विशेषविन्मन्त्री । साधुः प्रभुर्धनाढ्यो दानी वसुधासुधा ह्येताः ॥ 3 ॥ 186 ॥ लोकाम्बुधेः पिबतिवाडववद्धनाम्बु, निन्द्यः svkukssibhrnnaaynRpshcmntrii| गर्जन् पयोदैवकोऽपिमहान् जनानांदुर्नीतितापहननाद्धितशर्मणेच दानैः श्री प्रभुता नयेन नृपतिः षड्दर्शनीमाननैमन्त्री लोकनृपोपकारसुकृतैनिक्रियाभ्यां गुरुः॥ धर्मस्थानमहाजनैश्च नगरं पुण्यालिभिर्जीवितं, धर्मः सत्यदयातपोव्रतदमैः सम्प्राप्यते श्लाघ्यताम् ॥ 3 ॥ 188 ॥ 158 Page #168 -------------------------------------------------------------------------- ________________ एककुलेऽप्युपकारी लघुरपि मान्यः प्रदीप इव लोके। घात्यः प्रदीपनकवत् सुमहानपि शीघ्रमपकारी ॥ 3 ॥ 189 ॥ अर्जयत्यद्भुतां लक्ष्मी गुणं प्रति नमद्धनुः । विना गुणं नमत्काष्ठं वक्रत्वाद्ययशः पुनः ॥ 3 ॥ 190 ॥ छायाफलजलसहिता जलाशया दुर्लभा यथा लोके । सौहृदबोधमहत्त्वान्वितास्तथा मानवा लोके ॥ 3 ॥ 11 ॥ प्रागेव केचिन्मधुरा घृतादिवत् प्रान्ते च चूतादिकवत् परेऽङ्गिनः । द्राक्षादिवत् केऽप्युभयत्र केचन द्वयेऽपि नैवेन्द्रकवारणादिवत् 3 / 192 भुवो भारकराः सन्ति कुत्र कुत्र न केऽद्रयः । दध्युः कुलाचला एव युगान्ताब्धिप्लुतां महीम् ॥ 3193 ॥ न भूच्छिष्टाम्बुपान् कान् के तर्पयन्ति जलाशयाः । चातकांस्त्वम्बुदा एवानुच्छिष्टैकाम्बुपायिनः ॥ 3 / 194 ॥ धर्मस्य विघ्नान्न कलौ सृजन्ति के स्वल्पे तदुद्योतकराः punrydi। तमस्विनी निर्मिमतेऽखिला अपि ज्योतिर्गणा वासरमर्क एव तु 3 / 195 धर्म्य पथ्यं श्रयन्ति ज्ञा dhaadhrmyvimishrnne| जलं त्यक्त्वा न कि हंसाः पिबन्ति विशदं पयः ॥ 3 / 196 ॥ लभन्ते गौरवं सन्तो माध्यस्थ्यात्तत्त्वदर्शिनः । लेभे जगत्सु मध्यस्थो मेरुः सर्वाद्रिषूच्चताम् ॥ 3 ॥ 197 ॥ विश्वस्याप्युपकारकोऽसि जनको रत्नाकरस्ते भुवस्त्वं तापं हरसे दधासि भुवने गर्जोन्नती दानिषु । चेत् सामान्यनृणां गिरोऽपि गणयस्युच्चावचास्तज्जगज्जीवातोबिरुदं भविष्यति किमाधारं हहा मेघ ! हे ॥ 3198 / / अवञ्चनं स्वामिनि दर्शनानतिः सत्योपकाराश्रितपालनानि च । दानं नयो दीनदयातरक्षणं धर्मः स्मृतः क्षत्रकुलाय भद्रकृत् ॥ 3 / 199 / / 150 Page #169 -------------------------------------------------------------------------- ________________ विनयो दीनातरक्षणं प्रतिपन्नदृढिमाऽर्यपूजनम् । सत्यं च परोपकारिता धर्मः क्षत्रकुलेषु शस्यते ॥ 3200 ॥ यमनियमरतिर्वेदाद्यभ्यासो ब्रह्म मैत्र्य्मुप्कार्ः। स्फुटशुद्धधर्मकथनं धर्मः क्षेमाय विप्राणाम् ॥ 201 ॥ वेदादिशास्त्रार्थपरिश्रमः क्षमा, दयादमौ ब्रह्मगुणक्रियादृतिः । वृत्तिविशुद्धा च परोपकारिता, धर्मो ह्ययं विप्रकुले जयंश्रिये 3202 (अष्टमोऽश:) जयसिरिधीमैकंतीसिद्धीओ जस्स प्य्प्साएन्न्। विलसंति सेवएसुं तं जिणकप्पद्रुमं भयह ॥ 3 / 203 ॥ वंछिअ सुहाई विअरै धम्मो जणौ व्व सव्वजंतुणं । जणओ तस्स जिणिंदो जयै जगपिआमहो स तओ ॥ 3 / 204 ॥ पत्तम्मि जस्स धम्मो होइ सिवं निच्छियं न य अपत्ते । अणुसंगिअं भवसुहं जिणरायं भयह तं भविआ .. ॥ 3 / 205 / / इक्को वि जम्मि भेओ सव्विच्छिअसुहफलाणि विअरेइ । सुरतरुवणं व धम्मो जेणुत्तो सोऽरिहा पुज्जो ॥ 3 / 206 / / सव्वसुहं धम्मफलं धम्मो सुद्धागमा स जिन्न्मूलो। इहपरलोइअसिवसुहाभिलासिणा ता जिणो पुज्जो ॥ 3 / 207 ॥ सुरासुरवाणमंतरजोइसखयराइणो जमच्चंति । सासयजिणभवणेसुं संअत्थं तं जिणं भयहा ॥ 3 / 208 ॥ सारं नरे तिवग्गो तत्थ वि धम्मो तहिं पि जिन्न्भ्न्निओ। . तत्थ वि पण परमिट्ठी तेसु जिणो तं भयह तेण ॥ 3 / 209 ॥ कप्पडुमम्मि तरुणो मणिणो चिंतामणिम्मि जह सव्वे । / जिणभत्तीए धम्मा तप्फलदाण तहा सव्वे ॥ 3 / 210 ॥ 160 Page #170 -------------------------------------------------------------------------- ________________ कणफलमणिमुत्ताईणुदए जह हुंति स्व्व्स्त्तीओ। तह सव्वसुहफलाणं दाणे जिणपूअणे हुंति ॥ 3 / 211 ॥ जह बहुकालं धन्ने पुक्खलसंवट्टमेहजलवुट्ठी । तह जिणभत्ती इक्का जीवे सुचिरे सुहे देइ ॥ 3 / 212 ॥ पुप्फामिसथयमाई पूआ अंगग्गभावओ तिविहा । तिहुअणपहुणो विहिआ तिहुअणसामित्तणं कुणै ॥ 3 / 213 ॥ बिंदू वि उदहिनिहिओ जह कालमणंतमक्खओ होइ । एवमणंतगुण जिणे पूआ वि अणंतसुहदाणा ॥ 3 / 214 ॥ गोसीसपडिमकुसुमं बिंदू गंगाइ अड वि अग्गिक्न्नो। इअ अप्पा जिणपूआ सुहदाणे अक्खया होइ ॥ 3 / 215 ॥ पूआ परिणामाइसु जस्स चउत्थाइ सुहफलं होइ|. पूअह तं जिणचंदं जगसरणं मुक्खसुहकरणं ॥ 3 / 216 ॥ मणसा होइ चउत्थं छट्ठफलं उट्ठिअस्स संभवै । गमणस्स य आरंभे हवै फलं अट्ठमोवासो . ॥ 3 / 217 ॥ गमणे दसमं तु भवे तह चेव दुवालंसं गए किण्चि। मझे पक्खोवासं मासोवासं तु दिटेणं ॥ 3 / 218 ॥ संपत्तो जिणभवणं लहै छम्मासिअ फलं पुरिसो। संवच्छरिअं तु फलं दारुद्देसे ठिओ लहै . ॥ 3 / 219 ॥ पायक्खिणे लहै वरिससयफलं तओ जिणे दिद्धे। पावै वरिससहस्सं अणंत पुण्णं जिणथुईए ॥ 3 / 220 ॥ कुसुम 1 सुगंध 2 वरक्खय 3 जल 4 फल 5 नेवेज 6 धुव 7 दीवेहिं 8 अट्ठविहां जिणपूआ देइ सिवं अट्ठभवमज्झे ॥ 3 / 221 ॥ बंभाहिअसुक्खफलं कट्ठतवेहिं पि जं विणा नेव्। जेण य सिवं पि लब्भइ भयह जिणं तं च जिणधम्मं ॥ 3222 ॥ 161 Page #171 -------------------------------------------------------------------------- ________________ जस्साणा तिजगम्मि वि सामित्तं देइ पूअणं पूआ । झाणं सिवसुहमवि तं अच्चेह जिणं जहिट्ठफलं ॥ 3 / 223 ॥ कुसुममवि जम्मि वविअं होइ हु कप्पदुमोऽभिमयदाणा । तम्मि जिणखित्ति वविउं धणबीअं kuNaha'NaMtaphalaM // 3 // 224 // तिजगस्स वि जम्माइसु आणंदो ऐसया य भुव्न्न्हिआ। आसिवदाणे सत्ती जस्स जिणिदं तमच्चेह ॥ 3 / 225 ॥ . आराहय जिणमेअं मुहुत्तमित्तं पि जम्मि पडिवन्ने । ' पुग्गलपरिअट्टद्धे होइ सिवं खविउ तेऽणते ॥ 3 / 226 / / भवजलहितरणनावा सिव्सोहारोह्न्निक्क्निस्सेन्नी। कल्लाणवसीकरणी जिणपूआ हरै दुरिआई ॥ 3 / 227 / / जिणभवणबिंबपूआ पित्त्त्थ्ज्त्ताइगीअन्त्त्त्ताऽऽन्ना। सासणपभावणाइ वि जिणभत्ती देइ इट्ठफैले ॥ 3 ॥ 228 ॥ तिविहं तिकरणसुद्धो तिकालपूअं जिणस्स जो कुन्नि। भुजिअ तिवग्गसारं.चउत्थवग्गं पि सो लहई ॥ 3 / 229 ॥ घय 1 दहि 2 खीर 3 सुरहिजलाभिसेअ 4 गुरुधूय 5 चंदण 6 तुरुक्के 7 / चामर 8 छत्त 9 पडागा 10 लंबूसय 11 दप्पणे 12 दीवं 13 3 / 230 गंध व्व 14 तूर 15 नट्टे 16 बलि 17 कुंकुम 18 वत्थ 19 माइबहुभेए जिणपूआए दितो पावै वंछिअसुहं सययं ॥ 3 / 231 ॥ जे अ धम्मपोअदाणे छजीवगोवालणे सिवपहे a। निज्जामग महगोवा सत्थाहा ते जिणे भयह ॥ 3 ॥ 232 ॥ पूआइ कुमाराई पभावै नट्टि नादि ध्व्य्न्नो। . गीए सिंहो दाणे चंदो जिणभत्ति दिटुंता ॥ 3 / 233 ॥ जिणस्स पूअं ण्हवणाइगीय, नट्टप्पयाणाइ पभावणाई । चक्कित्तइंदत्तजिणत्तहेडं, कुज्जा बुहो वंछिअसंपयत्थं । ॥ 3 / 234 ॥ 12 Page #172 -------------------------------------------------------------------------- ________________ जिणहरबिंबपइट्टा जत्तागमविविहपूअसंघेसु । मणवयणतणुदविणाणं वावारा सयलसुक्खफला ॥ 3 / 235 ॥ दया दमो सच्चमणीहया य बंभं च सोअं व्व्हार्सुद्धी। कसायचाओ अ परोवयारो इअ जस्स धम्मो अरिहा स पुज्जो 3 / 236 ग्रहाः प्रसन्ना वशवर्तिनः सुरा, न व्यन्तराद्याः प्रभवन्ति च द्विषः । नश्यन्ति विघ्ना विलसन्ति सम्पदो, हृदि स्थिते यत्र जिनः स पूज्यताम् द्विधा भवापायगदोपशान्तये दिदेश यो धर्मरसायनं परम् । स्मृतोऽपि दत्ते हजरामरं पदं सोऽपूर्वधन्वन्तरिरर्च्यतां जिन्ः॥ 3 / 238 ॥ यदागमेनापि भवानसङ्ख्यान्, विदन्ति षड्जीवमयं च विश्वम् । मुक्तियदाज्ञावशगैव भव्या, विधीयतां सर्वविदोऽस्य भक्तिः 3 / 239 प्रातिहार्यरमयाऽतिशयैर्वा, वाग्गुणैः suvishdaagmdhrmH| यो निनाय नयते खलु नेष्यत्याश्रिता शिवपदं स जिनोऽर्यः 3 / 240 गीतनृत्तबहुतुर्यनिनादैरभ्रगजि जिनमर्चति योऽत्र्। चक्रिशकजिनसम्पदमाप्तः, सोऽर्च्यते त्रिजगतापि तथैव ॥ 3 ॥ 241 / / प्ररोहन्ति सर्वेष्टसम्पत्प्रतत्यो, यदीयक्रमध्यानपूजादियोगात् । नवाब्दादिव क्षीयते चार्त्तितापः, स भद्राणि देयात्प्रभुर्वीतरागः 3 / 242 स मंगलालीभगवान्निरर्गला, जिनाधिराजः सततं तनोतु व्ः। धर्मद्रुमः कोऽपि स येन रोपितश्चक्रीन्द्रतीर्थेशपदानि यत्फलम् 3 / 243 आसत्तिमात्रादपि यो हरेत् प्र्भुरैतिदुभिक्स्स्ग्दाधुप्द्र्वान्। तदर्हणाया महिमाऽनुमीयतां कैस्तच्चतुर्वर्गकरो जिनोऽर्च्यताम् 3 / 244 हास्यादिषट्कं चतुरः कषायान् पञ्चाश्रवान् प्रेममदौ च केलिम्। तत्याज यस्त्याजयते च दोषानष्टादशाह शिवदोऽर्च्यतां सः 3 / 245 मनो जिनेन्दोर्गुणचिन्तनेन वचः पुनीते स्तुतिगीतिभिर्य्ः। तनुं च पूजाविधिनृत्तवाद्यैत्रिलोकपूज्यं लभते पदं सः ॥ 3 / 246 ॥ . 13 Page #173 -------------------------------------------------------------------------- ________________ सौभाग्यमारोग्यसुदीर्घजीविते, त्रिवर्गसिद्धं shivmissttsmpdH| इहापि दत्ते भविनां सदाऽपि या, जिनेन्द्रभक्तिं सृजतादरादिमाम् 3 / 247 पुष्पाक्षतामिषफलोदकगन्धदीपधूपैः सृजन् जिनपतेर्भविकोऽष्टधाऽर्चाम् विश्वोत्तमाश्चिरमवाप्य भवेऽष्टसिद्धीः स्यादष्टकर्ममुगनन्तचतुष्टयात्मा . ध्यानेन चित्तं वचनं स्तवेनार्हतः करौ द्र्व्य्म्थार्च्नेन्। .. भालं कृतार्थीकुरुते च नत्या, यः स्यात् कृतार्थोऽत्र परत्र चायम् 3 / 249 वप्रातपत्रामरगीतनृत्तवाद्यादिपूजां जनबोधहेतोः । भुङ्क्ते यदर्हन्नपि तत्कृती तां, श्रेय:प्रदां स्वान्यहिताय कुर्यात् 3 / 250 स्कान्दे भागवते वा विष्णुपुराणे तथैव वेदेषु । / मीमांसादिष्वपि यो वर्ण्यः स जिनोऽर्च्यतां मुक्तयै ॥ 3 / 251 ॥ caityaatptraasnmuurtipdgrhainirdossvRttaagmdhrmdeshnaiH| य एव विश्वैकहितो विभाव्यते, देवाधिदेवो ह्यधुंनाऽपि सेव्यताम् 3 / 252 रवीन्दुपद्माकरवादचन्दनद्रुमादिवद् यः कुरुतेऽङ्गिनां जिन्ः। अरोषतोषोऽप्युपकारमात्मना विहार्ज्ञ्मादिभिर्र्च्य्ताम्य्म्॥ 3 / 253 ॥ यं वुवूषति ततिः सुसम्पदां सर्वदुःखनिकरो जिहास्ति। नैव मुक्तिपदवी दवीयसी, यस्य चार्हति स भक्तिमर्हति ॥ 3 / 254 ॥ विराधिता स्याद् भवदुःखहेतुराराधिता निर्वृतिसम्पदे च । आज्ञा यदीयैव समग्रदात्री, स सेव्यतां विश्वपतिजिनेन्द्रः ॥ 3 / 255 ॥ तृन्न्गोम्य्कास्स्त्थ्दीप्कान्ल्र्त्नोद्दुर्वीन्दुभानिभा। जिनभक्तिरिहार्धपुद्गलात् तनुते मुक्तिसुखानि तद्भवे ॥ 3 / 256 ॥ शान्त्यै भवक्लेशमहामयानां रसायनं निर्वृतिपुस्स्त्तिहेतुम्। य एव धर्मात्म(नि)दिदेश वैद्यो जिनोऽर्च्यतां सात्महिते यदीहा 257 दोषं दोषगुणौ गुणं च कुरुते दोषक्षयाढ्यं गुणं, भैषज्यं भिषजां यथाऽर्यपुरुषस्यैवं च्तुर्धाऽर्ह्न्ना। 164 Page #174 -------------------------------------------------------------------------- ________________ मिथ्याग्मरुतो 1 'स्यर्चातिशयिनः 2 सार्वस्य चेहावशान् 3, मुक्त्यै 4 चाघ 1 तदन्वितो 2 ज्झितमता 3 'घत्यागशर्मा 4 'ऽप्तिः गुणस्थानसोपानपङ्क्तिं दधाना शिवौकाधिरोहाय niHshrenniklpaa| जिनेन्द्रस्य भक्तिः सतां शील्यमाना क्रमादुच्चमुच्चं पदं सन्तनोति दत्तेऽर्हतोऽर्चा जगतः किलार्चा स्तुतिः स्तुतिं श्रेयसि धाम धाम्। बिम्बं च शर्माप्रतिबिम्बमेव सुखप्रतिष्ठां च सतां प्रतिष्ठा ॥ 3 / 260 ॥ श्रेयांसि देयात् स जिनोऽचितो वो नव्यो यतोऽभूदिह ध्र्म्मेघ्ः। शस्यं श्रियो योऽभिमताः सुवर्षकोटीरसंख्या अपि सन्तनोति ॥ 3 / 261 ॥ जिनभवनं जिमपूजा विविधा धर्मागमाज्ञया ध्र्म्ः। सौभाग्यारोग्यधनाद्यैश्वर्यशिवानि सन्तनुते ॥ 3 / 262 ॥ भक्तिजिनेन्द्रे जिनभाषिते च जिनेन्द्रसङ्घ जिनशासने वा। कैवल्यलक्ष्मी तनुते जनानामिहापि सर्वे हितसम्पदश्च ॥ 3 / 263 / / भवन्ति नम्रास्तरवोऽपि यस्य फलादि सर्वर्तुषु चाप्नुव्न्ति। वैराद्यभावात् पशवोऽपि शर्म जिनं तमादृत्य स्दाऽर्च्य्ध्व्म्॥ 3 / 264 ॥ कल्याणकैः स्वैः स्वविहारतश्च धर्मोपदेशातिशयागमैश्च । सुखीकरोति त्रिजगत् सदा यो जिनश्चतुर्वर्गसुखाय सोऽर्य्ः॥ 3 / 265 / / प्रवर्धमानोत्तममङ्गलावली: श्रियः सदानन्दरसोमिवर्मिताः । सुखानि विश्वाशयविश्रमास्पदै ददाति नित्यं भविनां जिनोऽर्चितः मालां यो जिननाथस्य परिधत्ते शुभाशयः । सुलभा संपदां माला तस्य स्यादुत्तरोत्तरम् ॥ 3 / 267 ॥ इन्द्रमालां जिनेन्द्रस्य, सुधीः परिदधाति य्ः। नरामरजिनेष्वस्य स्यादिन्द्रत्वं कमात्परम् ॥ 3 / 268 ॥ गीतैर्वृत्तैस्तूर्यनादैविचित्रैः पुष्पैर्गन्धैः सध्वजाद्यैश्च व्स्त्रैः। पूजां कुर्वनर्हतो भक्तिरागादिष्टं श्रेय:सर्वतोऽप्यश्नुतेऽगी ॥ 3 / 269 / / _ 165 Page #175 -------------------------------------------------------------------------- ________________ प्रौढैः स्नात्रमहोत्सवैः स्तुतिगणैर्गीतैश्च वाद्यादिभि lodghttttnkairlngkRtignnaishcaitydhvjaaropnnaiH| पूजां यो जिननायकस्य कुरुतेऽत्राऽमुत्र चाप्नोत्यसौ, द्वैधद्वेषिजयश्रिया सुखमयीः सर्वाः पराः सम्पदः ॥ 3 / 270 ॥ रङ्गत्तरङ्गनिकरः सुकृतोपदेशरत्नाकरः सुपरिकल्पितषोडशाउंशः । सद्बोधरत्नविभवाभिनवप्रकाशाद् विश्वत्रयीमुपकरोतु लसज्जयश्री: ॥ 1 ॥ ॥ 2 ॥ // 3 // pU.A.zrIprabhAnandasUriviracitA ||हिओवेस्माला ॥ नमिरसुरासुरसिरल्हसिर-सरसमंदारकुसुमरेणूहि । निम्मज्जियपयनहदप्पणे, जिणे पणमिमो सिरसा नंदंतु ते जिणिंदा, जे इक्कनिगोयजंतुमित्तं पि । मुक्खमपाउणिय अणंत-जंतुसिवदायगा जाया जयै जियकम्मसत्थो, व्र्केव्ल्नान्न्प्य्द्दिय्प्य्त्थो। चंदु व्व देसणामय-निव्ववियजणो जिणो वीरो चउगइगत्तावडियं, समसमयं स्व्व्भ्व्व्ज्ञ्न्निव्ह्ण्। . उद्धरिउं विव पत्तो, चउव्विहत्तं जयै संघो पणमित्तु पायपउमे, गोयमाईण गणहरिंदाणं । आसन्नुवयारिणं, नियगुरूणं विसेसेणं जिणसमयसागराओ, समुद्धरेऊण भव्वसत्ताणं । अजरामरत्तहेडं, हिओवएसामयं देमि पुणरुत्तजम्ममरणे, अणाइनिहणे भवम्मि जीवान्न्ण्। . दुसमदुसमाइ जिणदंसणं व, मणुयत्तणं दुलहं ॥ 4 ॥ ॥ 5 ॥ . // 6 // | // 7 // 166 Page #176 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // पत्ते य तम्मि खित्ताइ-सयलसामग्गिसंगए कह वि। अत्तहियम्मि पयत्तो, सइ जुत्तो बुद्धिमंताणं सुविसुद्धं सम्मत्तं-1, उत्तमगुणसंगहो-2 विरइजुयलं-3 / पाएण हियत्थीणं, परमत्थहियाणि एयाणि मिच्छत्तपडलसंछन-दंसणा वत्थुतत्तमनियंता । अमुणंता हियमहियं, निवडंति भवावडे जीवा ता मिच्छपडिच्छंद, हत्थं उच्छिंदिऊण मिच्छत्तं । पयडियजिणुत्ततत्तं, भो भव्वा ! भयह सम्मत्तं दढधम्मरायरत्ता, कम्मेसु अनिदिएसु य पसत्ता । वसणेसु असंखुद्धा, कुतित्थिरिद्धीसु वि अमुद्धा अखुद्दा य अकिविणा, अदुराराहा अदीणवित्ती य । हियपियमियभासिल्ला, संतोसपरा अमाइल्ला धम्मपडिकूलकुलगण-जणवयनिवजणयसयणाक्खोभा । जणेसम्मया य पुरिसा, sammatta'higAriNo हुंति सव्वन्नुपणीएसुं तत्तेसु रुई हविज्ज सम्मत्तं । मिच्छत्तहेउविरहा, सुहायपरिणामरूवं तं धम्मदुमस्स मूलं, सम्मत्तं सुगैनयरवरदारं । अयसुदढपइट्टाणं, जिणपबयणजाणवत्तस्स विणयाइगुणगणाणं, आहारो उव्वरव्व सस्साणं । अमयस्स भायणं नाण-चरणरयणाण किंच निही * पम्हसइ मुक्खमग्गं, ताव च्चिय निबिद्द्मोह्तिमिरोहो। सम्मत्तचित्तभाणू, न जा पयत्थे पयासेइ विच्छिनो वि हु तिन्नो, भवनवो गोपयं व नणु तेहिं । आरूढा दढबंधे, जे दंसणजाणवत्तम्मि ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // . // 19 // . 167 Page #177 -------------------------------------------------------------------------- ________________ ऐदुक्करं पि चरणं, न विणा सम्मं सिवं प्साहेइ। दंसणमसहायं पि हु, घडिज्ज मुक्खाय जं भणियं ॥ 20 ॥ "भट्टेण चरित्ताओ, सुट्ट्यरं दंसणं गहेयव्वं । सिझंति चरणरहिया, दंसणरहिया न सिझंति" ॥ 21 ॥ संकाइदोसरहिए, पसमत्थिज्जाइगुणगणोवेए । मुक्खतरुमूलबीए, ता सम्मत्ते समुज्जमह । ॥ 22 ॥ संकाकंखविगिच्छा-परतित्थिपसंससंथवे दोसे। दंसणदप्पणघणसमय-पवनपडिमे परिहरिज्जा ॥ 23 ॥ मिच्छाभिणिवेसोवसमपरमपयरागभवविरागेहि । भूयाणुकंपतत्तत्थि-वायओ मुणह सम्मत्तं ॥ 24 ॥ जिणपवयणे थिरत्तं, पभावणा तहय वाय्प्भीइहिण्। सुपसत्थतित्थसेवा, सुत्तत्थेसुं च कोसल्लं' ॥ 25 ॥ अच्चंतभत्तिराओ, पंचहि वि इमेहिं भूसणवरेहिं । भूसिज्जइ सम्मत्तं, विसेसओ भत्तिराएण ॥ 26 ॥ संतम्मि भत्तिराए, जेण पवित्ती प्भाव्न्नाईसु। . तिलयं व तओ सारो, सम्मत्तविभूसणेसु इमो ॥ 27 ॥ भूसिज्जइ सम्मत्तं, तह जिन्न्म्य्भ्त्तिराय्र्य्न्नेन्न्। . जह तित्थयरसिरी वि हु, सम्मत्तधरं नरं वरै ॥ 28 ॥ इत्तु च्चिय पुव्वभवे, जिन्न्प्व्य्न्न्निबिद्द्भ्त्तिराएन्न्। पत्तं तित्थयरतं, सिरिसंभवतित्थनाहेण ॥ 29 ॥ एसो य दंसणमणी, uttmgunnknnykddysNghddio| सविसेसं होइ थिरो, जुत्तो गुणसंगहो तम्हा ॥ 30 ॥ ति च्चिय जेण महग्घा, ते चेव य सासया धुवं भुवणे । ततोहितो वियरै कुमुओयरसोयरा कित्ती . ॥ 31 ॥ 168 Page #178 -------------------------------------------------------------------------- ________________ तुल्ले तहा मणुयत्तणम्मि, जं केइ सेवगजणाणं । कप्पडुमव्व वंछिय-फलेहिं निच्चं चिय फलंति ॥ 32 ॥ अन्ने पयंडभुयदंड-पयडियाणप्पदप्पमाहप्पा । जं वग्गिरखग्गकरा, करंति करगोयरं पुहविं ॥ 33 ॥ भयवसनमंतसामंत-वियडकोडीरघडियपयपीढा । पयडपयावा केई, जं किर भुंजंति भरहद्धं ॥ 34 ॥ भुयबलविढत्तवसुहा, ठवियावहितुल्लचुल्लहिमवंता । सुरखयरनया अवरे, जं जाया पुहयै पुरहुया ॥ 35 ॥ उन्भडदंभोलिबलावलेव-अवगणियदित्तदणुवइणो । अप्पडिमप्पभावा कप्प-सामिणो जं च सीसंति ॥ 36 ॥ smsmyssNbhmbhmir-nmirsurraaypnnypykmlaa| वरनाणमहोअहिणो, जं जाया केइ जयगुरुणो ॥ 37 ॥ अन्नं पि हु जं किं पि, भुवणच्छेरयकरं परं लोए । सव्वं चिय चिरसंचियगुणाण तं मुणह माहप्पं ॥ 38 ॥ पूयं पावंति अचेयणा वि, पसुणो वि गोर्ख्मुर्विति। जं सुगुणपरिग्गहिया, ता भयह गुणे इमे ते य ॥ 39 ॥ दाणं-1 सीलं च-2 तवी-3, भावो-4 विणओ-5 परोवयारो-6 / उचियाचरणं च-7 तहा, देसाइविरुद्धपरिहारो-8 ॥ 40 ॥ अत्तुक्करिस-9 कयग्घत्त-10, अभिनिवेसाण वज्जणं तह य-11 / इय एसो गुणनिवहो, सम्मत्तथिरत्तणं कुणै . ॥ 41 ॥ उद्दीवियसयलगुणं, दाणं ता तत्थ भन्नए पढमं । तं पुण चउप्पयारं, वन्निज्जइ समयसत्थेसु ॥ 42 ॥ पढमं अभयपयाणं, अणुकंपादाणमह भवे बीयं । तैयं तु नाणदाणं, चउत्थयं भत्तिदाणं तु ॥ 43 ॥ 19 Page #179 -------------------------------------------------------------------------- ________________ // 49 // तत्थ य अभयपयाणं, किज्जइ भयविहुरियाण जीवाणं । भन्नै भयं तु मरणाउ नावरं चाउरंतभवे ॥ 44 ॥ रक्खंति य मरणभयं, पाणीण दयावरा नरा स्म्म्। तम्हा धम्मरहस्सं इक्क च्चिय होइ पाणिदया * ॥ 45 ॥ पाणिती जीवंती जं, तेणं पाणिणो इहं जीवा। / सा होइ दया जं पुण, तेसि हिंसाइ परिहारो । 5 ॥ 46 ॥ हिंस च्चिय नणु न घडै, अणाइनिहणस्स ताव जीवस्स । तयभावे कहं णु दया ?, गामाभावे जहा सीमा ॥ 47 ॥ सव्वं न घडै हिंसा, अणाइनिहणस्स सोम ! जीव्स्स्। हिंसासदत्थं पुण, न याणसि तेणिमं भणसि ॥ 48 ॥ पाणा संति इमस्स त्ति, तेण पाणि त्ति वुच्चई जीवो। पाणे उण दससंखे, आगमभणिए इमे मुणसु पंचिंदियाणि मण-वयण-काय बल-माणपाणमाउं च । एए दसहा पाणा, पन्नत्ता जिणवरिंदेहि जहसंभवं इमे पुण, जीवेण समं भवंति स्ण्घ्द्दिया। आउट्टिप्पभिईहिं, एआण विओयणं हिंसा . ॥ 51 ॥ सासयरूवाओ वि हू, जीवाउ इमेसि जं पुढो क्र्न्न्ण्। . तं तस्स तिव्वदुह-दायगं ति उवयारओ हिंसा ॥ 52 ॥ एवंविहहिंसाए जो परिहारो हविज्ज सा हु द्या। हवै उ अतुल्लकल्लाण-कारणं सेविया एसा ॥ 53 ॥ को तेयंसी तवणाओ, को व सुरसहयराउ oyNsii। ko va तरस्सी पवणाउ, को व मयणाउ रूवस्सी किं नहयलाउ विउलं, सुपैटें किं व ध्र्न्निव्त्त्त्थाओ। को अन्नो वि हु धम्मो, जीवदयाओ विसिट्ठयरो . ॥ 55 ॥ ॥ 50 // // 54 // . पठाआ7 100. Page #180 -------------------------------------------------------------------------- ________________ // 56 // // 57 // // 58 // // 59 // // 60 // // 61 // निहणंतो पाणिगणं, पावठाणं न कि समारभै ? / रखंतो पुण तं चिय, पुन्नट्ठाणं न किं जीवो? एवं पि ताव कटुं, पावंति मुणतया वि जं केई। वसणगणतप्पणट्ठा, पाणिवहे संपयट्टंति । एयं पुण कट्ठयरं, सकं सौं पि कह सयन्नेहि । जं केइ पाणिघायं, करंति किर धम्मबुद्धीए किं तित्थसत्थपरिसीलणेहिं, किं होमसोमपाणेहि । पिक्खह अप्पं व जिए, रक्खह दुक्खाउ अप्पाणं जं कि पि सुहं लोए, तं जाणह पाणिरक्षणमुत्थं । जं च दुहं तं सव्वं, घोराओ पाणिघायाओ करचरणनयणसवणुट्ठघाणवियलाविलीणलावन्ना । जं उप्पज्जंति नरा, तं पाणिवहस्स फलमसुहं अच्चंतनिरणुकंपा, काऊणं पाणिघायणं घोरं । . जायंति मियापुत्त व्व भायणं तिक्खदुक्खाणं तेयस्सिणो सुरूवा, दीहाऊ प्ब्ल्भुय्ब्ल्स्मेया। जं हुंति नरा तं पुण, मुण जीवदयाइ माहप्पं चिंतामणि-कामगवी-सुरतरुणो समुइया न तं दिति। जं इक्क चिय वियरै, जीवदया सेविया सम्म धन्ना गहिऊण इमं, गुरुमूले मलकलंकपरिमुकं । पालंति पाउणंति य, फलममलमिमीइ अचिरेण जह तेण पुलिदेणं, मुणिवयणसमिद्धसुद्धसद्देणं । पडिवन्ना जीवदया, बीयभवे फलवई जाया इय भणियमभयदाणं, भव्वाण नराण सिवसुहनियाणं । अणुकंपादाणं पुण, भणामि दुक्खत्तसत्तेसु 101 ॥ 62 ॥ ॥ 63 // / / 64 // // 65 // // 66 // // 67 // Page #181 -------------------------------------------------------------------------- ________________ // 69 // // 70 // // 71 // : // 72 // // 73 // दीणाण अणाहाण य बंधवरहियाण वाहिविहुराण । चारयपडियाण विएसियाण वसणावलीढाणं । अंधाण य पंगूण य, कुणीमखुज्जाण वामणाणं च । बालाण य वुड्ढाण य, छुहियाण पिवासियाणं च एवंविहाण पाणीण, दिति करुणामहन्नवा जमिह । तं अणुकंपादाणं, भन्नै सन्नाणसालीहिं संते वि चित्तवित्ते, दिढे सत्ते वि तिक्खदुक्खत्ते । अणुकंपा जै चित्ते, न हुज्ज भंति व्व भव्वत्तें भाविज्जइ भव्वत्तं, पाणिदया पाउणेइ परभागं । सम्मत्तं च विसुज्झइ, अणुकंपाए वियरणेणं पाणीण पाणसंरक्खणाय, पाणे वि नंणु पणामति । इह केई सत्तधणा, का गणणा बज्झवत्थूणं' रिद्धीओ विउलाओ, अभंगुरं भूरिभोगसामग्गी । जे भुंजंति नरा तं, अणुकंपादाणमाहप्पं जह तेण सिट्ठिसागरदत्तस्स सुएण सोम्द्त्तेन्न्। . अणुकंपादाणाओ, पत्ता भोगा इहेव भवे अणुकंपादाणमिणं, भणियं लेसेण संपयं किं पि। नाणविसयं पि भणिमो, जिणगणहरभणियनाएण नजंति जेण तत्ता, जीवाजीवाइणो जिन्न्व्रुत्ता। तं इह भन्नै नाणं, तस्स य भेया इमे पंच पढमं किर मैनाणं, बीयं सुयमवहिनाणमह तैयं । मणपज्जवं चउत्थं, पंचमयं केवलं नाणं मिज्जइ नज्जइ जेण, सद्दो अत्थो य उग्घाईहिण्। तं वट्टमाणविसयं, मैनाणं भन्नए तेसु __ 102 ॥ 74 ॥ // 75 // // 76 // // 77 // // 78 // // 79 // Page #182 -------------------------------------------------------------------------- ________________ // 80 // // 81 // // 82 // // 83 // // 84 // // 85 // भेया दुत्तियचौरो, अट्ठावीसा य अट्ठसट्ठसयं । तिन्निसया छत्तीसा, मैनाणे हुंति नायव्वा सुव्वै य निसामिज्जइ, पारंपज्जेण जेण तेण सुयं । तं पि दुभ्रेयं नेयं, अंगपविटुं तदियरं च पढमं जिणिदचंदेहि, अत्थओ सुत्तओ गणहरेहिं । जं पन्नत्तं सक्खा, तं आयाराइ इह नेयं बीयं चौदसदसपुव्व-धारएहिं तहा महेसीहि । संघयणकालबलबुद्धिहाणि-मागामिपुरिसाणं मुणिऊण परमकरुणाइ, गहिरसुत्तत्थसारमादाय । जं विरइयमिह सामाइयाइ तं अंगबज्झं तु एयं दुविहं पि तिकाल-गोयरं bhannae suynnaannN| . केवलनाणीहि पि हु, परोवएसाय भयणिज्जं अक्खरसन्निप्पमुहा,सेसा भेया इमम्मि भेय्दुगे। पविसंति निन्नयाणं, जहा पाहा जलनिहिम्मि अवही किल मज्जाया, सा विज्जइ जम्मि तं अवहिनाणं । भवपच्चैयं च खओवसमसमुत्थं च तं पि दुहा भवपच्चैयं सुरनारयाण, सिक्खातवाइविरहे वि। आजम्मं चिय जाइ, विहगाणं गयणगमणं व कम्माण खओवसमेण, मणुयतिरियाण जायए जं च । तं छब्भेयं नेयं, एवं सुत्ताणुसारेण : अणुगामिमणणुगामि च, हीयमाणं च वड्ढमाणं च । अणवट्ठियं अवट्ठिय-मियं छब्भेयं भवै एयं आमरणं तं च भवे, भवंतरं वा वि संकमै एयं । विसओ पुण दुविहस्स वि, इमस्स जे रूविणो दव्वा ॥ 86 ॥ ॥ 87 // // 88 // // 89 // // 90 // // 91 // .. 173 Page #183 -------------------------------------------------------------------------- ________________ पयैत्थपयत्थपयासणेण, सम्मीण एस स्म्मोही। अजहट्ठियदंसीणं, मिच्छद्दिट्ठीण उ विभंगो ॥ 92 ॥ आमाणुसुत्तराओ, नगाउ पंचिंदियाण सन्नीणं । मुणै मणोगयभावे, जंतं मणपज्जवं बिति ॥ 93 ॥ उजुविउलभेयओ सो, दुहा विसेसो इमो उ विउलम्मि । पढमा उ विसुद्धयरो, अप्पडिवाइ य विउलमई ॥ 94 ॥ विसओ इमस्स सु चिय, माणुसखित्तस्स मज्झवत्तीणं । पंचिंदियसन्नीणं, जं परियाणइ मणोदव्वे , . ॥ 95 ॥ मैसुयओहिन्नाणा, विरयाणं हुंति अविरयाणं च । मणकेवलनाणाणि u, नियमेणं सव्वविरयस्स ॥ 96 ॥ केवलनाणं पुण, सव्वदव्वपज्जायकालाक्खलियं । / एगसरूवमणंतं, अप्पडिवाई निरावरणं ' ॥ 97 ॥ एवं पंचविगप्पं, नाणं नाणत्थिणा सया सम्म । सुणियव्वं मुणियव्वं, सद्दहियव्वं पयडियव्वं ॥ 98 ॥ इत्थ य सुयनाणं चिय, पाएण पयासयं पयत्थाणं । तप्पच्चएण संपइ, जिणा वि जं सद्दहिज्जतो ॥ 99 ॥ नजंति जीवगई-कम्मपरिणई पुग्गलाण प्रिन्नामा। तह वट्टमाणतीयाणा-गयभावा विसीसंति ॥ 100 ॥ तम्हा नाणमहन्नव-पसत्थतित्थोवमे सया इत्थ । सविसेसं उज्जोगो, निव्वुइकामेहिं कायव्वो ॥ 101 ॥ दाणं नाणस्स इमं, जं सद्धासालिणो विन्नीय्स्स्। मेहाविस्स विणेयस्स, सम्ममब्भुट्ठियस्स पुरो ॥ 102 ॥ अवगन्निऊण निय-तणुपीडं अवहत्थिऊण आल्स्से। गीयत्थेणं गुरुणा,सुत्तं अत्थो य दायव्वो - ॥ 103 ॥ 104 Page #184 -------------------------------------------------------------------------- ________________ // 104 // // 105 // // 106 // // 107 // // 108 // // 109 // तेणावि हु तं काले विणएणं बहुमईइ तवसा य । अणिगृहणेण सुंत्तत्थतदुभएणं घित्तव्वं इत्थ य सुत्तत्थाणं, विहिगहणे अज्ज्र्क्खियाय्रिओ। तस्सेव य विहिदाणे, दितो वैरसामि गुरू एवमणगारिगोयरमगारिविसयं तु नाणदाणमिणं । जं तेसिं पढंताणं, संपाडइ पुत्थयाईयं विरएइ उवटुंभ, आहारेणं चउविहेणा वि। . तह वत्थपत्तओसहसिज्जाईहिं विसुद्धेहिं नाणड्ढयाण कुणै य, बहुमाणं तह तयंतिए सम्मं । ताणि अहिज्जइ गंथाणि, जेसिमो होइ अहिगारी अट्ठप्पवयणमायाणुगयं सुत्तं जहन्नओ प्द्धि। . उक्कोसेणं छज्जीवणिं, तु जैवयकौज्जोगो पिंडेसणाज्झयणं, सुणै परं अत्थओ गुरुसयासे । सेससुयस्स न सड्ढो, अक्खंडरूवस्स अहिगारी न य तत्तियमित्तेणं, उत्ताणो कुणै देसणाइयं । गुरु निरविक्खो हौं, जम्हा सुत्ते निसिद्धमिणं किं इत्तो कट्ठयरं, सम्म अन्न्हिग्य्स्म्य्स्ब्भावो। अन्नं कुदेसणाए, कट्ठयरगम्मि पाडेइ भवसयसहस्समहणो, विबोहओ भवियपुंडरीयाणं । धम्मो जिणपन्नत्तो, पकप्पजइणा कहेयव्वो जं पुण पढइ सुणेई, जणस्स धम्मं कहेइ इच्चाई। तं पच्छागडविसयं, तेण वि जै तं पुराहीयं तम्हा मणसा वि सुयस्स, सुयहराणं कुणै नावन्नं । जं पज्जंतदुरंता, मासतुसस्सेव सा होइ ॥ 110 ॥ ॥ 111 // // 112 // // 113 // // 114 // // 115 // 105 Page #185 -------------------------------------------------------------------------- ________________ // 116 // // 117 // // 118 // // 119 // // 120 // // 121 // तुरियं तु भत्तिदाणं, तं पुण pattesu ceva dijjNtN| hoi सिवसुक्खफलयं, पत्ताणि य सत्तखित्ताणि - चाउव्वन्नो संघो, जिणागमो जिणहरं च जिणबिंबं । एएसु वित्तबीयं, नियं कुडुंबीहिं वुत्तव्वं समणा समणीओ य, सावया साविया था। एसो चउव्विहो संघो, विग्घसंघविघायणो तत्थ य जिणिंदसमणा-भयवंतो जै वि हुंति निग्ग्ण्था। तह वि वयकायरक्खा-निमित्तमरिहंति दाणमिणं फासुयएसणियाई, अहाकडाइं च भत्तपाणाणि । . तह वत्थपत्तकंबल-सिज्जासंथारपमुहाई ओसहभेसज्जाइं, तह पवयणवुड्ढिहेउंभूयाई । सचित्ताईं पि अवच्च-सयणपभिईणि अणवरयं भत्तीइ देइ साहूण, suddhlesullsNtromNco| उस्सग्गेणं सड्ढो, अववायपयम्मि पुण एवं दुभिक्खे डमर-विड्डर-रोहग-कंतार-देह-गेलने । . समुवट्ठियम्मि गीओ, आभोयै सपरगेहेसु जैजणपाउग्गाई, जहुत्तपुव्वुत्तवत्थुजायाणि । दुलहेसु परिहरंतो, तरतमभावेण गुरूदोसे गिण्हेइ पयणुदोसे, तेसि पि हु असइ अह मिगविउत्ते । सुविचित्तम्मि पएसे, जहोचियं कुणै जं भणियं फासुयएसणिएहि, फासुय उहासिएहिं कीएहि । पूईकम्मेण तहा, अहाकम्मेण जयणाए इय समणाणं दाणं, समणीण वि एवमेव सव्वं पि। गीयत्थजणणिभइणीपणइणिपभिईहिं दावेइ ॥ 122 ॥ ॥ 123 // // 124 // // 125 // // 126 // // 127 // 106 Page #186 -------------------------------------------------------------------------- ________________ // 128 // // 129 // // 130 // // 131 // // 132 // // 133 // परिचत्तसयललोइयतिहिपव्वमहूसवा महामुणिणो । भोयणसमया निहिणो, धन्नाण हवंति गुणनिहिणो धन्नाण दाणबुद्धी, धंन्नयराणं च देय्प्रिसुद्धी। धन्नतमाणं तु जए, जायै सुहपत्तसंसिद्धी कस्स वि कल्लाणगिहस्स, चेव गेहम्मि समणरूवधरा । पच्चक्खनाणदंसणचरणा पिंडं पडिच्छंति आरंभनियत्ताणं, छज्जीवनिकायरक्खणरयाणं । मुक्खपहसाहगाणं, धन्ना जे दिति पत्ताणं नियनियविसयविभागं, पडुच्च संधे चउप्पयारे वि । विक्खाया इत्थ इमे, सुपत्तदाणम्मि दिटुंता साहूसु बाहुसाहू, अज्जासुं तहय पुस्स्फ्चूल्ज्जा। . सड्ढेसु मूलदेवो, चंदणबाला य सड्ढीसु अहिगयजीवाजीवाण, सम्ममुवलद्धपुनपावाणं । . चिरपरिणयधम्माणं, खरकम्मनियत्तचित्ताणं निम्मलतवोरयाणं, अजियाहाराण बंभयारीणं । आवस्सयनिरयाणं, समाणधम्माण सड्ढाणं रह-तित्थजत्त-पडिमापइट्ठ-सम्मत्त-विरैगहणेसु । पक्ख-चउमास-वच्छरतवउत्तरपारणाईसु सगिहाणं सम्माणं, दाणं च गुणाणुरागओ कुणै । धम्मथिरत्तनिमित्तं, अहिणवधम्माण सविसेसं जम्हा सुलहा नियकज्जसिद्धिसंबंधबंधुणो भुवणे । 'दुलहा उ धम्मसंबंध-बंधुरा बंधवा धणियं तम्हा समाणधम्माण, वच्छलत्तेण धम्मवच्छल्लं । तम्मि य पुण वच्छल्लं, अतुल्लकल्लाणकुलभवणं ॥ 134 ॥ ॥ 135 // // 136 // // 137 // // 138 // // 139 // 100 Page #187 -------------------------------------------------------------------------- ________________ भणियं खित्तचउक्कं, पंचमखित्तं जिणागमं भ्न्निमो। केवलिदिढे भावे, जो पयडै दूसमाए वि ॥ 140 ॥ उम्मीलियकेवलनाणमुणियतिहुअणगयत्थसत्थेहिं । तिवईदारेण जिणेहिं अत्थओ जं किलक्खायं ॥ 141 ॥ भुवणब्भुयबुद्धिधरेहि, गणहरिंदेहिं जं च घिऊन्न्। . सुत्तत्तेण निबद्धं जिन्न्प्व्य्न्न्बुद्द्द्धिकामेह्ण्। ॥ 142 ॥ अह तेसि वयणपंकयमयरंदसमं नमंतसीसेहिं । चौदसपुव्वधरेहि, जमहियमहीणमेहेहि ॥ .143 ॥ तत्तो दसपुव्वधराइएहिं कमहियमाणपन्नेहिं । . गीयत्थगणहरेहिं, जं पावियमित्तियं समयं ॥ 144 ॥ तस्स सुयस्स य भगवओ, तब्विह मेहाविप्त्त्विर्हाओ। पाएण दूसमाए, आहारो पुत्थया चेव ' ॥ 145 ॥ तम्हा जिणिंदसमयं, भत्तीए पुत्थएसु लेहेइ। अव्वुच्छित्तिनिमित्तं, सत्ताणमणुग्गहत्थं च ॥ 146 ॥ जिणमयपयमित्तं पि हु, पीयं पीऊसमिव जओ हरै । मिच्छाविसमिहनायं, रोहिणीय-चिलाइपुत्ताई ॥ 147 ॥ तम्हा सैसामत्थे, वित्थारै पुत्थएहिं जिणसमयं । वायावेइ य विहिणा मेहागुणसंगयमुणीहिं ॥ 148 ॥ ससमय-परसमयविऊ, ते वि त्य्त्थाव्भास्न्न्स्म्त्था। परतित्थीणं पि तओ, पमाणसत्थाणि निउणाणि ॥ 149 ॥ वागरण-छंद-लंकार-कव्व-नाडय-कहाइ लेहेइ । जं सव्वं सम्मसुयं, सम्मदिट्ठीहिं परिगहियं ॥ 150 ॥ जे केइ जप्पवत्तिय, पुत्थयगं सत्थसवणओ जीवा। पावाइं परिहरंती, स होइ तप्पुनफलभागी - ॥ 151 ॥ 108 Page #188 -------------------------------------------------------------------------- ________________ भणियं सुसावगोचिय, नियपुत्थयखित्तमह समासेण । जिणमंदिरखित्तं पि हु, सुयाणुसारेण साहेमि ॥ 152 ॥ सम्मत्तधरो सड्ढो, सविसेसं bohisohnnsynho। कारेइ z2इणाययणं, नीविड्ढत्तेण वित्तेण ॥ 153 ॥ अहिगारी जं एसो, दोसो पुण अणहिगारिणो नियमा । आणाभंगाईओ दुरंतभवभमणपेरंतो ॥ 154 ॥ नणु जिणभवणाणमिहं, महयारंभेण होइ निम्माणं । आरंभे कह णु दया ?, जिणधम्मो पुण दयामूलो ॥ 155 ॥ सच्चं होइ विमद्दो, पुढवाईणं धुवो समारंभे । किंतु बुहा गुरुलाभे, कज्जे सज्जंति जं भणियं ॥ 156 ॥ कुणै वयं धणहेडं, धणस्स वणिउ वि आगमं नाउण्। इय संजमस्स वि वौ, तस्सेवट्ठा न दोसाय ॥ 157 ॥ संतम्मि जिणाययणे, वंदणवडिया मुणीण धम्मक्रहा । मद्दगबोही-सम्मत्तसुद्धि-विरईदुगाइगुणा . ॥ 158 ॥ इक्कस्स वि ताव जियस्स, भवदुहाओ विमोयणं ध्म्मो। किं पुण तत्तियमित्ताण, भव्वजीवाण जं भणियं ॥ 159 ॥ "सयलम्मि वि जियलोए, तेण इहं घोसिओ अमाघाओ। इक्कं पि जो दुहत्तं, सत्तं बोहेइ जिणवयणे ॥ 160 ॥ ता भावुवयारकर, सिरिभरहाइहिं सयमिहाइन्नं । विहिणा कारवणं, चेइयाण सिवकारणं बिति ॥ 161 ॥ उद्धरणं पुण जिन्नाण, जिणहरणं विसेसओ होइ। इह-परलोय-सुहयरं, जह वग्गुरसड्ढिणो तस्स ॥ 162 / / निम्मविए जिणभवणे, जिणबिंबं तत्थ ठावए मैमं । / आणंद-संदिरच्छाहत्थं, पिच्छंति जं भव्वा ॥ 163 ॥ 179 Page #189 -------------------------------------------------------------------------- ________________ विहिणा तं निम्माणं, विहिणा कारिज्ज त्प्पित्त्त्थान्न्ण्। विहिपूयाइविहाणं, विहिणा थुइथुत्तपणिहाणं ॥ 164 ॥ धन्नाणं विहिजोगो, विहिपक्खाराहगा नरा ध्न्ना। विहिबहुमाणी धन्ना, विहिपक्खादुसगा धन्ना ॥ 165 / / सुय-संघ-तित्थ-पमुहं, सव्वं तित्थंकरहिं ताव कयं । तस्स पडिच्छंदम्मी कयम्मि, सुकयं कयं सयलं ॥ 166 / / वेरुलिय-फलिहद्धविदुम-पमुक्खरयणेहिं सेल्-धाऊहिण्। धन्ना जियम्मि कारिय-जिणपडिमा हुंति अप्पडिमा 167 )) ऐदुलहं पि बोहिं, जिणपडिमा-कारिणो लह लहंति । देवाहिदेवपडिबिंब-कारओ जह सुवनयरो ॥ 168 ॥ इय सत्तसु खित्तेसुं, सुयपन्नत्तेसु वित्तबीयं jN। uppai गिहीहिं तं भाव-सलिलसित्तं सिवप्फलयं ॥ 169 ॥ दाणगुणसंगओ वि हू, गरुयारम्भो वि भद्दजाई वि। सीलेण सोहै नरो, करिव्व कमपीवरकरेण .. ॥ 170 ॥ सीलं अबंभ-चाओ, नाओ va crnnhrinnraayss| pasarai jassa मणवणे, न हणइ तं मयणमायंगो ॥ 171 ॥ सीलं सुहतरुमूलं, सीलं नालं va naannnlinnss| सीलं धम्महमूलं, सीलं सालो वयपुरस्स ॥ 172 ॥ बाहाहि जलहितरणं, हुयवह-जालोलि-कवलणं तह य । असिधारा-चंकमणं, तुलाइ सुरसेल-तुलणं च ॥ 173 ॥ अन्नं पि दुक्करं जं, तं पि हु सुकरं कयाइ कस्सा वि। . पालणमिक्कं चिय, निक्कलंक-सीलस्स न हु सुकरं ॥ 174 / / ससिणेह hiyayajalie, vmmh-dhnnebhimaann-ghnndhuume| sahasakkho vi na pikkhai, किच्चाकिच्चं किमु दुयक्खो' ॥ 175 ॥ 180 Page #190 -------------------------------------------------------------------------- ________________ // 176 // // 177 // // 178 // // 179 // // 180 // // 181 // पीण-पओहर-चच्चर-तिवलीतिपहम्मि जै मयल्लीण । पुरिसो मणं पि खलिओ, ता छलिओ मयणभूएण गंथत्थ-वियारे पत्थुयम्मि, एगे पसू परे विउसा । मार-वियारम्मि पुणो, उभए वि पसुव्व दीसंति विहरम्मि हुंति सरणं, जं सबला एस विस्सुओ म्ग्गो। वम्मह-विहुरम्मि पुणो, अबला सरणंति अच्छरियं कयकेसवेसपरियर-परिचत्ता निण्हवंति अप्पाणं । दंसणिणो हा ! तह वि हु, वम्महवाहेण हम्मंति अमुणिय-क्सिय-विवागा, छागा इव ववहरंतु किमजुत्तं । अहह ! गुरुत्तं कम्माण, मुणियतत्ता वि मुझंति धन्नाण मये रमणी-अमलियसीलंगरागसुभगम्मि । विलसइ चारित्तसिरी, परिचत्तसंवत्तिसंतावा । दुद्धर-मयरद्धयभिल्ल-भल्लिसल्लियमणे जणे जाण । भिन्नं न सीलकवयं, अवयंसा ति च्चिय जयस्स सच्चं पहीणरागा, भयवंतो आसि इत्थ तित्थयरा । तयणुगुणो तेसि, जओ पयासए संघसंताणो सुव्वंति थूलभद्दो, रायमई तह सुदंसणो सिट्ठी । सुस्साविया सुभद्दा, तम्मि इमे सीलदिटुंता सीलं च पणीयाहार-सुहयदेहस्स दुल्लहं पायं । तां देहसोहणकए, जहसत्तीए तवं तवसु . तावेइ जेण कम्म, तविज्जए जं च सिवसुहत्थीहि । तेणिह तवं ति भन्नै, तं दुविहं बारसविहं च बाहिर-अब्भिंतरभेयओ, दुहा तेय दो वि पत्तेयं । छब्भेयाइय एवं, बारसभेयं सुएभिहियं - 181 ॥ 182 ॥ // 183 // // 184 // // 185 // // 186 // // 187 // Page #191 -------------------------------------------------------------------------- ________________ अणसण-मुणोयरिया, वित्तीसंखेवणं र्स्च्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ 188 ॥ पायच्छित्तं विणओ, वेयावच्चं तहेव स्ज्झाओ। ज्झाणं उस्सग्गो वि य, अभितरो तवो होइ ॥ 189 / / बारसभेयं पि इमं, न तविज्ज तवं इमेहि कामेहिं । इह-परलोइय-पूया-पहुत्त-जस-कित्तिपमुहेहिं ॥ 190 ॥ पुव्विं दुच्चिन्नाणं, दुप्पडिकंताण वेयणिज्जाणं । सकडाणं कम्माणं, केवलमुम्मूलणट्ठाए ॥ 191 ॥ न य अन्नो वि हु बलवं, एयाण निकाइयाण कम्माणं । दुट्ठाण दलणहेऊ, हविज्ज सुत्ते जओ वुत्तं ॥ 192 ॥ "सव्वासिं पगडीण, परिणामवसादुवक्कमो भ्न्निओ। पायमनिकाइयाणं, तवसा उ निकाइयाणं पि" ॥ 193 ॥ तम्हा चिरचिन्न-कुकम्म-सेल-दंभोलिसच्छहम्मि तवे । सययं समग्गमंगलमूले सम्मं समुज्जमह ॥ 194 ॥ पसमंति विग्घसंघा, दुईता इंदिया य द्म्म्ण्ति। . सिझंति वंछियत्था, तवेण देवा वसे हुंति ॥ 195 ॥ आमोसहि-विप्पोसहि-खेलोसंहि-जल्लओसहीपमुहं । जं जिणसमए सुम्मै, तं तवतरुणो फलं सयलं ॥ 196 ॥ उत्तमपुरिसपणीए, उत्तमपुरिसेहिं चेव आइन्ने । निम्महियभावरोगे, वेरग्गकरे तवे रमह ॥ 197 ॥ बलदेवमुणी य भयवं, बंभी य सुसाहुणी तवे तिव्वे । आणंदो य महप्पा, सुसाविया सुंदरी नायं ॥ 198 ॥ कज्जलरेहारहियं, चित्तं जह रसवई विणा लवणं । ' पाणियहीणु व्व मणी, वियलियकलसु व्व पासाओ । ॥ 199 ॥ 182 Page #192 -------------------------------------------------------------------------- ________________ वयणं व नयणहीणं, लायन्नविवज्जियं तारुन्न । न विणा भावं सोहै, एसो दाणाइओ धम्मो ॥ 200 ॥ जं कट्ठमणुट्ठाणं, दाणं सीलं तवो विणा भावं । तमकामनिज्जराए, निव्वै सव्वं पसूणं व ॥ 201 ॥ जं जम्मकोडिघडिएण, तिव्वं तवसा न खिज्जए कम्मं । ओयह सुहभावपसरो, खवेइ तं पि हु खणद्धेण ॥ 202 ॥ एगे संकप्पतरंगिएहिं, विसएहि वेलविज्जंता । सुमिणे वि अदिट्ठसुहा, विहुरा अहरं गई जंति ॥ 203 ॥ अन्ने भुजंता वि हु, विउले माणुस्सए महाभोगे । तं किं पि सुद्धभावं, धरंति मुच्चंति लहु जेण ॥ 204 ॥ तम्हा न बज्झचिट्ठा, असुहा व सुहा व बलवई इत्थ । मणवित्तीइ गुरुत्तं, समयविऊ दिति जं बिति ॥ 205 ॥ वावाराणं गरुओ, मणवावारो जिणेहिं प्न्न्त्तो। . जो नेइ सत्तमीए, अहवा मुत्ति पराणेइ । चिरपरिचिएण न कयं, तवेण तं बाहुब्लिम्हामुन्निन्नो। जं सुद्धभावणाए, विहियं तक्कालमिलियाए ॥ 207 ॥ सुहभाव-मणुपविट्ठो, दोसो वि कया वि कुणै गुणकजं । जाओ किं न पमाओ, मिगावईए सिवोवाओ ॥ 208 ॥ वियलियकुलाभिमाणो, विमुक्कमेरो वि केवलं जुत्तो॥ पुत्तो स इलापुत्तो, तस्स नमो सुद्धभावस्स ॥ 209 ॥ मत्ताहियाउ नूणं, मत्ताहीणो पराभवं लहै । पिच्छह कणगवईए, भावेण भवो पराहूओ ॥ 210 ॥ एसो चउप्पयारो, धम्मो दाणाइओ भुवणसारो । आराहिओ निरंभइ, दाराणि चउण्ह वि गईणं ॥ 211 ॥ 183 ॥ 206 // Page #193 -------------------------------------------------------------------------- ________________ कह पुण इमो मुणिज्जइ ?, गुरुवएसेण तं वि कह दिति ? | विणएण सेवणिज्जो, तम्हा एयात्थिणा विणओ . ॥ 212 ॥ जम्हा विणयै कम्मं, अट्ठविहं चाउरंतमुक्खाय । तम्हा उ वयंति विऊ, विणउत्ति विलीणसंसारा ॥ 213 ॥ लोइय-लउत्तरभेयओ, दुहा तत्थ लोइओ विन्नो। लोओवयार-भय-अत्थ-कामरूवेहिं चउभेओ ॥ 214 ॥ . तदुचियाब्भुट्ठाणं, अंजलिबंधो य आसणपयाणं । देवा-तिहीण पूया, इय एसो लोइओ विप्राओ ॥ 215 ॥ चोराभिमराईसु, अंजलिबंधाइओ उ भ्य्विन्नो। अत्थविणओ य पत्थिव-पभीसु पडिवत्ति करणं जं ॥ 216 ॥ कामविणओ य कामिणि-जणम्मि कामीण चाद्दुप्भीओ। एसो लोइयविणओ, चउप्पयारो समक्खाओ ॥ 217 ॥ लउत्तरविणओ पुण, पंचविगप्पो समासओ ताव । नाणम्मि दंसणम्मि, चरणम्मि तवम्मि उवयारे ॥ 218 ॥ सो होइ नाणविणओ, जं सम्मं नाणपुब्विया किरिया । दंसणविणओ पुण, जिणवरुत्ततत्ताण सद्दहणं ॥ 219 ॥ चरणे तवम्मि य इमो, विणओ तेसिं जहुत्तकरणं jN|' उवयारिओ उ विणओ, आयरियाईसु इय नेओ ॥ 220 ॥ मण-वय-कायजोगेसु, पसत्थे तेसु धरै निच्चं पि। आसायणं च सम्मं, वज्जंतो वहै बहुमाणं ॥ 221 ॥ इय लउत्तरविणओ, भणिओ भे ! पंचहा समयसारो । एयम्मि चेव सासय-सिवसुहकंखीण अहिगारो ॥ 222 / / पडिवक्खविउडणेणं, घडिज्ज मुक्खाय विन्न्य्प्द्दिव्त्ती। ... ता माण-मलणपुव्वं, वड्ढह विणए जओ भणियं . ॥ 223 ॥ 184 Page #194 -------------------------------------------------------------------------- ________________ // 224 // // 225 / / // 226 // / / 227 // // 228 // // 229 // "मूलं संसारस्स u, हुंति कसाया अणंतपत्तस्स । विणओ ठाणपौत्तो, दुक्खविमुक्खस्स मुक्खस्स" पयडिज्जइ कुलममलं, कलाकलावो वि पयरिसं लहै । वित्थरै साहुवाओ, विणयगुणे विप्फुरंतम्मि हुंति गुरु सुपसन्ना, विनाणमणुत्तरं उवैसंति । दुदंता वि हु पहुणो, कुणंति वयणं विणीयस्स निद्धे वि बंधवे उब्वियंति, नयणाई दुव्विणियम्मि । सुविणीए उण दिवे, परे वि परमं पमयमिति चिंतामणी मणीण व, अमरतरूणं च पारियाउव्व । मेरु व्व पव्वयाणं, गुणाण सारो परं विणओ विणएण पुच्छणिज्जो, जायै वीसंभभायणं च नरो । जह सेणियस्स स्नो, पए पए पियसुओ अभओ - जणमणनयणाणंद, जणेइ एमेव ताव सुविन्निओ। जै पुण परोवयारी, वि हुज्श्2a ता किं न पज्जत्तं ? तम्हा सइ सामत्थे, जइज्ज पुरिसो.प्रोव्यार्म्मि। पसरै कित्ती जत्तो, मयंककरकोमला भुवणे के के जम्मण-जर-मरण-सलिलपडलाउले भवसमुद्दे । जलबुब्बुयव्व नियकम्म-प्रवणपहया नरा न गया? नियजढरपिढरभरणिक्कमित्तजत्ताण ताण नाम पि । को नाम मुणै मणुयाहमाण अपरोवयारीणं ? जे ऊण परोवयारं, करिंसु इह केइ पुरिस्स्र्दूला। दिसिवलयेसु विसप्पइ, तेसिं जसपडहनिग्घोसो जेसि परोवयरणे, न फुरै बुद्धी वि कीवपयईणं । उब्वियै उव्वहंती, तेसिं भारं धुवं धरणी ॥ 230 ॥ ॥ 231 // // 232 // / / 233 // // 234 // // 235 // 185 Page #195 -------------------------------------------------------------------------- ________________ पायाला-नलजालापलित्तगत्ताणि किवणदविणाणि । खणमूससंति पावंति, जै करं परुवयारीणं. ॥ 236 ॥ नवनिहिणो वि निहिणा, सुवन्नपुरिसो वि नूण काउरिसो। . कणयगिरी वि अणू विव, उवयारि मणोरहस्स पुरो ॥ 237 ॥ उवयारखणे समुवट्ठियम्मि, उवयारिणो त्न्नुध्न्न्स्स्। . जं होइ मणे दुक्खं, मुणै परंपारगो जंइ तं ॥ 238 ॥ विहवाईहिं परेसिं, जं उवयरणं परोवयारो सो। अनिउणवयणमिणं, नणु एसो अत्तोवयारो जं. ॥ 239 ॥ उवयारो पुण दुविहो, दव्वे भावे य दिव्वनाणीहिं । सयमेव समायरिउं, तह अनेसि पि उवित्त्त्थो। ॥ 240 ॥ मुणिऊण विरैसमयं, जगपईवाण जिणवरिंदाणं । भत्तिब्भरभरियहियओ, सोहम्मवई सुरवरिंदो ॥ 241 ॥ जिभगदेवेहिं तो, समंतओ नट्ठकेउसेऊहिं । भूगोलनिलीहणे, असामिएहिं निहाणेहिं ॥ 242 ॥ पूरै कोसागारं, जिणाण जगबंधवाणमणवरयं । संवच्छरियं करुणाइ, तो पयर्टेति ते दाणं ॥ 243 ॥ अकलियपत्ता-पत्तं, अविभावियसगुण-निग्गुणविभागं । ' अगणियमित्ता-मित्तं, दिज्जइ जं मग्गियं दाणं एवं जिणा घणा इव, विउलदया भूरिकणयधाराहि । निव्वाविति सुदुस्सह-दोगच्च दव्वद्दियं लोयं ॥ 245 ॥ ता जै निबद्धतित्थयर-नामगोया अवस्ससिवगामी । एवं दव्वुवयारं, करिंसु किर भुवणगुरुणो वि ॥ 246 ॥ सइ सामग्गिविसेसे, तम्हा सेसेहि तत्थ सविसेसं । . सव्वायरेण संदिद्ध-सिद्धिगमणेहिं जइयव्वं .. ॥ 247 ॥ ॥ 244 // 18 Page #196 -------------------------------------------------------------------------- ________________ // 248 // // 249 // // 250 // // 251 // // 252 // // 253 / / सो दव्वुवयारो, जिणाण संखेवओ स्म्क्खाओ। इहिं भावुवयारं पि, किं पि लेसेण साहेमि पडिवज्जिऊण तिविहं, तिविहेण जिणुत्तमा विरैमग्गं । तिव्व-तव-तवियतणुणो, दुग्गुवसग्गे अहिसहित्ता सुक्कज्झाणानलसंपलित्त-घणघाइकम्मवणगहणा । अप्पडिहयमप्पडिमं, केवलनाणं समणुप्पत्ता सुररैयकणयमयकमल-कन्नियासन्निवेसियपयग्गा । सिरधरियधवलछत्तत्तय-पयडियतिहुयणपहुत्ता सुरवैकरकमलपणुल्ल-ससिकरायारचामरुप्पीला । दिप्पंतपुरस्सरधम्म-चक्कसप्पंतइंदज्झया niyteytinniikycNdd-भान्नुभाम्ण्द्द्लान्नुग्य्देहा। . रयणमयपायवीढो-ववेयसीहासणसमेया संभमचलिरचउब्विह-देवनिकाएहिं कोडिसंखेहिं । सेविजंता ठाणे ठाणे, निम्मियसमोसरणा . अट्ठप्पयारवरपाडिहेर-पूच्छवं पडिच्छंत्ता । विहरंति तित्थनाहा, नगरागरमंडियं वसुहं पणतीसवयणगुणसंगयाइ, साहारणाइ सत्ताणं । जोअणपसप्पिणीए, वाणीइ कुणंति धम्मकहं बोर्हिति भव्वसत्ते, मिच्छत्ततमंधयारमवणिति । जणयंति भवविरागं, निव्वाणपहं पयासंति संसारचारयगयं, भवियजणं उद्धरंति करुणाए । एसो भावुवयारो, भुवणम्मि जिणिदचंदाणं एवं दुविहो वि इमो, उवयारो जै जिणेहिं सयमेव । आइनो कहमने, इमम्मि सज्जंति न सयन्ना ॥ 254 ॥ ॥ 255 // // 256 // // 257 // // 258 // // 259 // 180 Page #197 -------------------------------------------------------------------------- ________________ // 260 / / / 261 // // 262 // . // 263 / / // 264 // . // 265 // रूवं च वणसरूवं, दुजीहजीहाचलं जए जीयं । तडितरलमत्थजायं, उवयारु च्चिय थिरो एगो . कैवयदिणपाहुणएण, हंत देहेण देहिणो कह वि। उवयारधणं जै अज्जिणंति नणु सासया हुंति कह तेसिं चेयणत्तं, उवयरिया उवयरंति जे अन्न्ण्। निच्चियसचेयणा जे, अणुवकया उवयरंति परं समए समुन्नई पाविऊण; jlpddlmmlmujhNto| uvayarai घणो लोयं, किमुवकयं तस्स लोएणं तुंगगिरिनिवडण-सिहरावयडोवलखलणनीयगामित्तं । अणुवकयाउ नइओ, सहति लोओवयारत्थं रविकरतावं पक्खीण, च्ण्चुन्ह्फ्र्प्ण्य्भ्र्क्क्म्न्न्ण्। . विसहति मग्गतरुणो, पहियाणमपरिचियाण कए भूमी वि वहै भारं, जलणो वि हु ओसहीगणं प्यि। आसासइ पवणो वि हु, लोयं केणुवकयं तेसिं इय जै अणुवकया वि हु, विसिट्ठचेयन्नसुन्नया वि इमे। किर उवयरंति ता जयह, दव्व-भावोवयारेसु जह ते मुणिंदनरनाह, नंदणा भाव्-द्व्व्-उव्यार्ण्। काउं परुप्परं भव-दुहाण विवरंमुहा जाया उवयारपरो वि नरो, जो न मुणै सम्ममुचियमायरिउं । सलहिज्जइ सो न जणे, ता मुणिऊणं कुणह उचियं सामन्ने मणुयत्ते, जं केई पाउणंति इह कित्ति । तं मुणह निव्वियप्पं, उचियाचरणस्स माहप्पं तं पुण पी-माइ-सहोयरेसु, पणइणि-अवच्च-सयणेसु । गुरुजण-नायर-परतित्थिएसु, पुरिसेण कायव्वं । 188 ॥ 266 ॥ // 267 // // 268 // // 269 // // 270 // // 271 // Page #198 -------------------------------------------------------------------------- ________________ // 272 // // 273 // // 274 // // 275 // // 276 // // 277 // पिउणो तणुसुस्सूसं, विणएणं किंकर व्व कुणै सयं । वयणं पि से पडिच्छइ, वयणाओ अपडियं चेव चित्तं पि हु अणुयतै, सव्वपयत्तेण सव्वकज्जेसु । उवजीवै बुद्धिगुणे, नियसब्भावं पयासेइ . आपुच्छिउं पयट्टै, करणिज्जेसुं निसेहिओ त्थाइ। खलिए खरं पि भणिओ, विणीययं न हु विलंघेइ सविसेसं परिपूरै, धम्माणुगए मणोरहे तस्स । एमाइ उचियकरणं, पिउणो जणणीइ वि तहेव नवरं से सविसेसं, पयडै भावाणुवित्तिमप्पडिमं । इत्थीसहावसुलहं, पराभवं वहै न हु जेण उचियं एवं तु सहोयरम्मि जं नियै अप्पसममेयं । जिटुं व कणिटुं पि हु, बहुमन्नै सव्वकज्जेसु दंसइ न पुढोभावं, सब्भावं कहै पुच्छइ य तस्स । ववहारम्मि पयट्टै, न निगृहै थेवमवि दविणं अविणीयं अणुयत्तै, मित्तेहितो रहो उवाल्भि। सयणजणाओ सिक्खं, दावै अन्नावएसेण हियए ससिणेहो वि हु, पयडै कुवियं व तस्स अप्पाणं । पडिवन्नविणयमग्गं, आलवै अछम्मपिम्मपरो तप्पणइणि-पुत्ताइसु, समदिट्ठी होइ दाण-सम्माणे । सावक्कम्मि उ इत्तो, सविसेसं कुणै सव्वं पि इय भायगयं उचियं, पणइणिविसयं पि कं पि ज्ण्पेमो। सप्पणय-वयण-सम्माणणेण तं अभिमुहं कुणै सुस्सूसाइ पयट्टै, वत्थाभरणाइ समुचियं देइ । नाडय-पिच्छणयाइसु, जणसमुद्देसु वारेइ ॥ 278 ॥ ॥ 279 // // 280 // // 281 // // 282 // // 283 // 189 Page #199 -------------------------------------------------------------------------- ________________ रंभइ रयणिपयारं, कुसील्पास्ण्द्दिस्ण्ग्म्व्न्नेइ। . गिहकिच्चेसु निओयै, न विओयै अप्पणा सद्धिं ॥ 284 ॥ : अवमाणं न पयंसइ, khalie sikkhei kuviymnnunnei| धणहाणि-वुड्डि-घरमंत-वैयरं पयडै न तीसे ॥ 285 ॥ सुकुलुग्गयाहिं परिणय-वयाहिं निच्छ्म्म्ध्म्म्निर्याहिण्॥ सयणरमणीहिं पीई, पाउणै समाणधम्माहि ॥ 286 / / रोगाइसु नोविक्खइ, सुसहाओ होइ धम्मकज्जेसु । एमाइ पणइणिगयं, उचियं पाएण पुरिसस्स' ॥ 287 ॥ पुत्तं पइ पुण उचियं, पिउणो लालेइ बाल्भाव्म्मि। उम्मीलियबुद्धिगुणं, कलासु कुसलं कुणै कमसो ॥ 288 ॥ गुरु-देव-धम्म-सुहि-सयण परिचयं कारवेइ निच्चं पि। उत्तमलोएहिं समं, मित्तीभावं रयावेइ . ॥ 289 ॥ गिण्हावेइ य पाणि, समाण-कुल-जम्म-रूव-कन्नाणं । गिहभारम्मि निजुंजइ, पहुत्तणं वियरै कमेण ॥ 290 ॥ पच्चक्खं न य संसइ, वसणे वहयाण कहै दुक्खत्थं । आयं वयमवसेसं च, सोहए सयमिमाहितो ॥ 291 ॥ दंसेइ नरिंदसभं, देसंतरभावपयडणं कुन्नि। इच्चाइ अवच्चगयं, उचियं पिउणो मुणेयव्वं ॥ 292 ॥ सयणाण समुचियमिणं, जं ते नियगेहवुड्ढिकज्जेसु । सम्माणिज्ज सया वि हु, करिज्ज हाणीसु वि समीवे ॥ 293 ॥ सयमवि तेसिं वसणूसवेसु होयव्वमंतियम्मि स्या। खीणविहवाण, रोगाउराण कायव्वमुद्धरणं ॥ 294 ॥ खाइज्ज पिट्ठिमंसं, न तेसि कुज्जा न सुक्ककलहं c। तदमित्तेहिं मित्ति, न करिज्ज करिज्ज मित्तेहि ॥ 295 ॥ 190 Page #200 -------------------------------------------------------------------------- ________________ // 296 // // 297 // // 298 // // 299 / / // 300 // // 301 // तयभावे तग्गेहे न, वैज्जं वैज्ज अत्थसंबंधं । गुरु-देव-धम्मकज्जेसु, एगचित्तेहिं होयव्वं एमाई सयणोचियमह, धम्मायरिय समुचियं भणिमो । भत्तिबहुमाण पुव्वं, तेसि तिसंज्झं पि पणिवाओ तदंसियनीईए, आवस्सयपमुहकिच्चकरणं च । धम्मोवएससवणं, तदंतिए सुद्धसद्धाए आएसं बहुमन्नै, इमेसि मणसा वि कुणै नावन्नं । रुंभइ अवन्नवायं, थुइवायं पयडै सया वि न हवै छिद्दप्पेही, सुहि व्व अणुयत्तए सुह-दुहेसु । पडणीयपच्चवायं, सव्वपयत्तेण वारेइ खलियम्मि चोइओ, गुरुजणेण मन्नै तह त्ति सव्वं पि । चोएइ गुरुजणं पि हु, पमायखलिएसु एगंते कुणै विणओवयारं, भत्तीए समयसमुचियं सव्वं । गाढं गुणाणुरायं, निमायं वहै हिययम्मि . भावोवयारमेसि, देसंतरिओ वि सुमरै सया वि। इय एवमाइ गुरुजण-समुचियमुचियं मुणेयव्वं जत्थ सयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवित्तिणो ते, नायरया नाम वुच्चंति समुचिय मिणमो तेसि जमेगचित्तेहि समसुह-दुहेहिं । वसणूसवतुल्लगमागमेहिं निच्चं पि होयव्वं कायव्वं कज्जे वि हु, न इक्कमिक्केण दंसणं पहुणो । कज्जो न मंतभेओ, पेसुन्नं परिहरेयव्वं समुवट्ठिए विवाए, तुलासमाणेहिं चेव ठायव्वं । कारण साविक्खेहि, विहुणेयव्वो न नयमग्गो 181 ॥ 302 ॥ ॥ 303 // // 304 // // 305 // // 306 // // 307 // Page #201 -------------------------------------------------------------------------- ________________ // 308 // // 309 // // 310 // // 311 // // 312 // // 313 // बलिएहि दुब्बलजणो, सुल्ककराईहिं नाभिभवियव्यो । थेवावराहदोसे वि, दंडभूमिं न नेयव्वो कारणिएहि पि समं, कायव्वो tA na atthsNbNdho| किं पुण पहुणा सद्धि, अप्पहियं अहिलसंतेहि एयं परुप्परं नायराण, पयाण समुचियाचरणं । परतित्थियाण समुचिय-मह किं पि भणामि लेसेण कविभावो किर कव्वं, कवी य जिणदंसणी इहं ताव । तदविक्खाए तेणं, एए परतित्थिणो नेया ' सुगय-भयवंत-सैवा, पत्तेयं ताव चौ चौ प्भेया। मीमंसगो दुभेओ, काविल-कोलायदंसणिणो एएसि तित्थियाणं, भिक्खट्ठमुवट्ठियाण niygehe। कायव्वमुचियं किच्चं, विसेसओ रायमहियाणं जै वि न मणम्मि भत्ती, न पक्खवाओ य तग्गयगुणेसु । उचियं गिहागएसुं ति, तह वि धम्मो गिहीण इमो . गेहागयाणमुचियं, वसणावडियाण तह समुद्धरणे । दुहियाण दया एसो, सव्वेसिं सम्मओ धम्मो पीमाईण समुचियं पौंजमाणा झुत्त्जुत्तीए। पुरिसाए संतवसणा, जिणधम्माहिगारिणो हुंति मुंचंति न मज्जायं, जलनिहिणो नाचला वि हु चलंति । न कया वि उत्तमनरा, उचियाचरणं विलंघंति तेणं चिय जयगुरुणो, तित्थयरा वि हु गिह्त्थ्भाव्म्मि। अम्मापिऊणमुचियं, अब्भुट्ठाणाइ कुव्वंति उचियाचरणेण नरो, लद्धपसिद्धी वि नंदए न चिर्ण्। देसाइविरुद्धाइं, अचयंतो ते तओ चयसु 12 ॥ 314 / / ॥ 315 // // 316 // // 317 // . // 318 // // 319 // Page #202 -------------------------------------------------------------------------- ________________ देसस्स य कालस्स य, निवस्स लोगस्स तह य धम्मस्स । वजंतो पडिकूलं, धम्मं सम्मं च लहै नरो ॥ 320 ॥ एगस्स भूमिवइणो, नयरस्स व जो हविज्ज पडिबद्धो । भूभागो सो देसो, तस्स विरुद्धं तु पडिकूलं . ॥ 321 ॥ तं पुण नरेण जत्तेण, बुद्धिमंतेण नेव कायव्वं । गिहमित्तस्स वि कीरै, न विरुद्धं किमुय देसस्स ॥ 322 ॥ न य अन्नदेसियाणं, पुरओ तद्देसखिसणं कुणै । सव्वेसि पक्खवायाण, देसपक्खो जओ गरुओ ॥ 323 ॥ एवं देसविरुद्धं, कालविरुद्धं तु इह इमं नेयं । पत्थाण-मपत्थावे, जं कीरै कीर नरेणेवं ॥ 324 ॥ हेमंते हिमगिरि-परिसरेसु गिम्हे म्रुत्थ्ल्फेसु। . वासासु अवर-दक्खिण-समुद्दपेरंतभागेसु । ॥ 325 ॥ ऐदुब्भिक्खे नरनाह-viggahe mggroh-kNtaare| . असहायस्स पओसे, पत्थाणमणत्थपत्थारी . ॥ 326 ॥ पुरिसो देसविरुद्धं, कालविरुद्धं च मुंणिय muNcNto। hoi पुरिसत्थभागी, अणत्थसत्थे य नित्थरै ॥ 327 ॥ निवै-विरुद्धं पुण निउण-बुद्धिणा नियमसो न कायव्वं । सामन्न-जण-विलक्खण-तेय-सिरी भासुरा जं te ॥ 328 ॥ iyaro vi naro na sahai, appammi viruddhmaayrijNtN| किं पुण लउत्तरविरिय-दुद्धरा धरणिधायारो ॥ 329 ॥ संते वि निवै-दोसे, न पयासइ कह वि कस्स वि समक्खं । अप्पे वि गुणे गुरु-गोरवेण सव्वत्थ पयडेइ ॥ 330 ॥ नरनाह-सम्मयाणं, सम्माणं कुणै सुबहुबहुमाणं । तप्पडिकूलेहि समं, सम्मंतओ चयै संगं पि ॥ 331 ॥ . 183 Page #203 -------------------------------------------------------------------------- ________________ // 332 // // 333 // // 334 // // 335 // // 336 // // 337 // न य तयरि-जणवएसुं, बहुलाभेसु वि गमागमं कुणै । संघडै न पडिभंडं, तद्देसोवणय-वणियाणं लद्धं पहु-बहुमाणं, अप्पाणं चिय न मन्नै पहुं ति। निव-तेय-तरलिओ, नायराण नायरै पडिकूलं सत्तूप्पउत्त-गूढाभिमरचरेहिं बहुं पि वेल्विओ। चिंतै दिन-दुहोहं, मणसा वि न सामिणो दोहं कह हीरै तस्स जीयं, जीवंते jammi jiyai jiyloo| जं चउसयासमेसुं, गुरुंति मन्नंति दंसणिणो' निग्गंथा वि हु मुणिणो, छत्तच्छाया जस्स निव्स्ण्ता। उवसंत-चित्ततावा, पावाण कुणंति निग्गहणं तम्हा रायविरुद्धं, विद्धंसिय-धम्म-कम्मसंबंध । न कयाइ कुसलबुद्धी, बुद्धीइ वि संपहारिति लौ जणु त्ति वुच्चै, पवाहरूवेण सास्य्स्रूवो। तस्सायार-विरुद्धं, लोय-विरुद्धं तु विनेयं वज्जेइ तं पि कुसलो, a-सिलोगकरं सया स्यायारो। सारो इमो वि धम्मस्स, जेण जिणसासणे भणिओ लोयायारविरुद्धं, कुणमाणो लहु लहुत्तणं लहै । लहुयत्तणं च पत्तो, तिणं व न नरो वि कज्जकरो कह लहौ न बहुमाणं, लोओ लउत्तरा नरा जत्तो । होऊण तिहुयणं पि हु, दुह-जल-निलयाउ तारिंसु तिन्नि वि सया तिसट्ठा, पासंडीणं सट्ठाण परितुट्ठी । जं उवजीवंति सया, कहं स लोओ लहु हौ का वा परेसि गणणा, मुणिणो परिचत्त-सव्व-संगा वि । देहस्स संजमस्स य, रक्खट्ठा जमणुवत्तंति 194 ॥ 338 ॥ ॥ 339 / / // 340 // // 341 // // 342 // // 343 // Page #204 -------------------------------------------------------------------------- ________________ तम्हा बहुमंतव्वो, लोओ कुसलेहिं नाव्म्ण्त्व्यो। तस्स य विरुद्धमेयं, पुव्वायरिएहिं निद्दिटुं ॥ 344 ॥ सव्वस्स चेव निंदा, विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं, रीढा जणपूयणिज्जाणं ॥ 345 ॥ साहु-वसणम्मि तोसो, सइ सामत्थम्मि अपडियारो y। एमाइयाइं इत्थं, लोग-विरुद्धाई णेयाई ॥ 346 ॥ बहुजण-विरुद्ध-संगो, देसादायार-लंघणं चेव । उव्वणभौ य तहा, दाणाइ य विपयडमन्नेउ ॥ 347 ॥ एयाइ परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स सम्मत्ततरुबीयं ॥ 348 ॥ देसविरुद्धाईणि u, इमाई मुच्चंति ध्म्म्र्क्ख्त्त्त्था। . तम्हा धम्मविरुद्धं, परेण जत्तेण मुत्तव्वं ॥ 349 ॥ घरै पडतं जो दुग्गईइ, दुक्खत्त-सत्त स्ण्घाय्ण्। . सो इह वुच्चै धम्मो, तस्स विरुद्धं तु पुण इणमो आसवदारए पवित्ती, अणायरो धम्मकम्मनिम्माणे । मुणिजण-विदेसित्तं, चेइय-दव्वस्स परिभोगो ॥ 351 ॥ जिणसासणोवहासो, लिंगिणिजणसंगसाहसिक्कं च । कोलायरिय-परूवियधम्मरुई विरैवच्चासो ॥ 352 ॥ गुरु-सामि-धम्मि-सुहि-सयण-जुवै-वीसत्थ-वंचणारंभा । पररिद्धिमच्छरित्तं, अच्चुब्भड-लोभसंखोभो ॥ 353 ॥ कय-विक्कयाणि निच्चं, कुल-जण-वय-अणुचियाण वत्थूण । मणसो यं निद्दयत्तं, खरकम्मे वावडत्तं च ॥ 354 ॥ एयाइ धम्मतरुमूल-जलिरजालावलीसमाणाई । मुत्तव्वाइं नरेहिं, सासयसिवसुक्खकंखीहि ॥ 355 ॥ . 105 // 350 Page #205 -------------------------------------------------------------------------- ________________ कुल-रूव-रिद्धि-सामित्तणाइ पुरिसस्स जेणमुवणीयं । धम्मस्स तस्स जुज्जइ, कह नाम विरुद्धमायरिउं ॥ 356 ॥ जेहि पुरा जम्म-जरा-मरण जलो रोग सोग-तिमिमगरो । उत्तिन्नो भवजलही, तेहिं धुवं ध्म्म्पोएन्न्। ॥ 357 ॥ इण्डिं पि तरंति तहा, भविस्ससमए वि तह तरिस्संति । तम्हा धम्मविरुद्धं, न कयाइ कुणंति बुद्धिधणा ॥ 358 ॥ देसाइविरुद्धाणं, इक्को वि सुहावहो वि मुच्च्ण्तो। किं पुण सव्वे सव्वं, कुसलकलावं उवणमंता ॥ 359 ॥ दाणाईए उ गुणे kaha, kaha vi hu pun-puNj-sNghddie| अत्तुक्करिसेण नरो, हारेइ खणेण नणु तम्हा ॥ 360 ॥ विणयवणधूमकेउं, वसण-गणागमण-विउलतरसेउं । दुग्गइपहपाहेयं, अत्तुक्करिसं चयह एयं । ॥ 361 ॥ जै संति गुणा नणु, अभणिया वि काहिंति अत्तौक्करिसं । अह ते वि न संति मुहा, अत्तुक्करिसेण किं तेण . ॥ 362 / / मित्ता हसंति निदंति, बंधवा गुरुजणा उविक्खंति । पियरो वि न बहुमन्नंति, अप्पबहुमाणिणं पुरिसं ॥ 363 ॥ अत्तुक्करिसपहाणे, नरम्मि न विणीयया समल्लियै । हड्डस्स य चावस्स य, न होइ संकमो कह वि ॥ 364 ॥ गुणपरिमलपरिहीणो, कुसुमं व नरो जणं न रंजेइ । जणरंजणाविहीणे न, हुंति कमलाउ विउलाओ ॥ 365 ॥ कमला-विलासरहिओ, पए पए पाउणेइ अवमाणं । अवमाणपयं पत्तो, पुरिसक्कारं परिचयै । / 366 ॥ परिचत्त-पुरिसयारो, विहुणिज्जइ आवयाहिं विविहाहि । आवै-पडिओ सोयै, सोएण य होइ सुन्नमणो ॥ 367 / / 16 Page #206 -------------------------------------------------------------------------- ________________ सुन्नमणो वियलत्तं, पाउणै कमेण लहै निहणं पि । अत्तुक्करिसाओ वि हु, ता को अन्नो वि इह सत्तु ॥ 368 ॥ केणावि अकयपुव्वं; असुयमदिर्बु अचिंतणिज्जं च । जै कि पि कीरै जए, अत्तुक्करिसो वि ता हौ ॥ 369 ॥ अमयमयकंततणुणो, आणंदियसयलजीवलोगस्स । चंदस्स जै कलंको, अवणिज्जइ हौ ता गव्वो ॥ 370 ॥ भूओवमद्दरहिएहिं, नीइघडिएहिं निययविहवेहि । मोइज्जइ भुवणजणो, रिणाउ जै हौ ता गव्वो ॥ 371 ॥ गेहेसु गहिरसत्थत्थ-सत्थ-कुसलाण जइय विउसाणं । आचंदं हुज्ज सिरि, थिरीकया हौ ता गव्वो ॥ 372 ॥ तिहुयणमणविलसिर-maNorahAya'khaMDaNuDDamaro / खलिओ अकालमच्चू, जणस्स जै हौ ता गव्वो ॥ 373 ॥ दक्खा दक्खिन्नपरा, परोवयारी पियंवया स्र्ला|. अजरामराय सुयणा, जै विहिया हौ ता गव्वो ॥ 374 ॥ इच्चाइ कि पि असरिसम-पयासिय-नियय-चरिय-मच्छरियं । जो तिणमिव नियै जणं, को अन्नो तिणसमो तत्तो ॥ 375 ॥ किरिया कायकिलेसो, सुयं च सीलं तवो जवो सयलं । विहलं इक्कपइ चिय, अत्तुक्करिसं वहंतस्स ॥ 376 ॥ लोयाववायभीरु, निउणो निदेउ मा परं स्क्खा। जै पयडै अप्पथुई, ता सो परनिंदओ नूणं ॥ 377 ॥ परनिंदा पुण भणिया, जिणेहिं जियरागदोसमोहेहि । . कुगैगमणमूलबीयं, सपरेसि कसायहेउ त्ति ॥ 378 ॥ धनां vinaayjhutt-tttpricttukkrisaa| पसमामयरससित्ता हवंति, सुहिणो भव दुगे वि ॥ 379 ॥ . 187 Page #207 -------------------------------------------------------------------------- ________________ // 38 निरहंकारो वि नरो न, रोचए ताव गुणिसु अप्पाणं । जाव समुन्नैहेउं कयन्नुयन्नं न पयडेइ ॥ 380 ॥ लब्भइ न सहस्सेसु वि, उवयारकरो वि इहं नरो ताव । जो मन्नै उवयरियं, सो लक्खेसुं पि दुल्लक्खो ॥ 381 ॥ उत्तम-अहमवियारे वीमंसह किं मुहा बुहा तुब्भे। अहमो न कयग्घाओ, कयन्नुणो उत्तमो ननो, ॥ 382 ॥ नणु तेण रयणगब्भा, धरै धरा जं कयन्नुणो पुरिसे। जं पुण वहै कयग्घे, तेणं चिय मेइणी वि इमा ॥ 383 ॥ अच्छौ पच्चुवयारो, उवयारकरम्मि tA kygghss। एयं पि भणइ धिट्ठो, उवयरै भएण मम एसो ॥ 384 ॥ हुज्ज वरमणुवयारी, पच्चुवयारम्मि मंथरो वा वि। .. जै मग्गिय पि लब्भइ, ता मा हुज्जा कयम्घो हं ॥ 385 ॥ हणइ किर परकयं जं, तेण कयग्घो इमु त्ति भणौ जणो । अप्पकयं चिय सुकयं, निहणइ एसु त्ति महबुद्धी ॥ 386 ॥ सामग्गी साविक्खो, परोवयारो भविज्ज व न व्त्ति। उवयरियं मन्नताण, हुज्ज का नाम धणंहाणी ॥ 387 ॥ अवणियं सीसाओ, तिणमुवयारंति मन्नै कयन्नु । पिच्छह पुरिस-विसेसं, इयरो कोडि पि पम्हुसइ ॥ 388 ॥ उवयारिणं निगूहै, नीयजणो रिद्धि-पयरि-संपत्तो । उत्तमजणो पुण ताम, विसेसओ तं पयासेइ ॥ 389 ॥ अन्नह कहमरिहंता, तित्थयरसिरि अणुत्तरं प्त्ता। उवयारिस्स कयन्नू, तित्थस्स नमु त्ति जपंति ॥ 390 ॥ थेवं पि हु उवयारं, मन्नंति कयन्नुणो ऐमहग्घं । ' जह स्ने दिनखीरा-मलस्स सबरस्स नरनाहो , ॥ 391 ॥ 198 Page #208 -------------------------------------------------------------------------- ________________ // 392 // // 393 // // 394 // // 395 // // 396 // // 397 // सम्मत्ताइगुणोहो, अणभिणिविट्ठस्स माणसे व्सि। तम्हा कुगैपवेसा, निरुभियव्वो अभिनिवेसो जह अज्जिन्नाउ जरं, जहंधयारं च त्र्न्निविर्हाओ। तह मुणह निसंसाओ, मिच्छत्तं अहिणिवेसाओ पसरै गाढावेगो, जस्स मणे अभिन्निवेस्-विस्वेगो। तम्मि पौत्तो वि गुरू-वएसमंतो न संकमै इक्को वि अभिनिवेसो, सदप्प-सप्पुव्व सप्पिरो पुरो। रुंभइ वियंभमाणं, नरिंदसिन्नं व गुणनिवहं जस्स मण-भवणमणहं, तिव्वाभिणिवेससंतमसछ्नं । वित्थरै तत्थ न धुवं, पयत्थ-पयडणपरा दिट्ठी कट्ठमणुट्ठाणमणुट्ठियं पि, तवियं तवं पि ऐतिव्वं । परिसीलियममलसुयं, ही हीरै अभिणिवेसेण - अहह भवन्नवपारं, चरित्तपोएण के वि पत्ता वि। तम्मज्झमिति पुण, अहिणिवेस-पडिकूल-पवणहया मुत्तूण मुक्खमग्गं, निग्गंथं पवयणं ह हा ! मूढा । मिच्छाभिणिवेसहया, भमंति संसारकंतारे कह ताव जणो सुक्खी, udggkugghdvggitviyNgo| जाव न जिणवयणामय-दहम्मि निव्ववै अप्पाणं जिणमयरहस्ससुन्नो, मिच्छाभिणिवेसमुव्वहऊ अन्नो । सियवायखायबुद्धी, वि कुग्गहं जंति हि मोहो जिणपन्नत्तस्स सुयस्स, भगवओ भाववित्तिममुणंता । विलियनाणा लोया, निरैसया संपइयपुरिसा दव्वं खित्तं कालं, भावं तह नाण-किरिय-नयजोगं । - उस्सग्गं अववायं, ववहारं निच्छयनयं च ॥ 398 ॥ ॥ 399 // // 400 // // 401 // // 402 // // 403 // 199 Page #209 -------------------------------------------------------------------------- ________________ // 407 // ओहेण सुणिय सम्मं, विसयविभागं अयाणिय इमेसि। जं किंचि सुत्तमित्तं, जुत्तिसुहं संगहेऊण ॥ 404 ॥ पुव्वायस्यि-कमागय-तयत्थमवहत्थिऊण म्य्व्सो। जं पयडंति कुमग्गं, तमभिणिवेसस्स माहप्पं * ॥ 405 ॥ को वा दुसमसमुत्थे, मोहहए इह जणे उवालंभो । मिच्छाभिणिवेसहया, जमासि जिणनाह-समए वि ॥ 406 ॥ . उयह हयमोहमहिमं, जं जिण-जिणपवयणेसु स्ण्तेसु॥ पयडिंसु केइ कुपह, दिटुंतो निण्हवा इत्थ इय एसो भे ! कहिओ, उत्तम-गुण-संगहो समासेण । इण्डिं विरै-सरूवं, सुयाणुसारेण पयडेमि ॥ 408 ॥ विरई इह पन्नत्ता, जिणेहिं दुक्कम्म-मम्म-महणेहिं । आसवदार-निरोहो, सो पुण देसे य सव्वे य ॥ 409 ॥ पाणिवहाईयाणं, पावट्ठाणाण-देसपडिसेहो । देसविरै त्ति समणो-वासगधम्मु त्ति सा होइ ॥ 410 ॥ पंच य अणुव्वयाई, गुणव्वयाइं तु hu~ti तिन्नेव । सिक्खावयाणि चौरो, इय गिहिधम्मो इमे ते य ॥ 411 ॥ पाणिवह-मुसावाए, अदत्त-मेहुण-परिग्गहे चेव । दिसि-भोग-दंड-समैय-देसे तह पोसह-विभागे ॥ 412 ॥ जावज्जीवं जीवं, थूलं संकप्पियं निरवराहं । तिव्वकसाओ मण-वय-तणूहिं न हणे न य हणावे ॥ 413 ॥ वह-बंध-छविच्छेयं, ऐभारं भत्त-पाणवुच्छेयं । पाणिवहाओ विरओ, वज्जिज्ज इमे अईयारा ॥ 414 ॥ अलियं पंचविगप्पं, कन्ना-गो-भूमि-नासहरणेसु 1 कूडगसक्खिज्जम्मि य, इह ऐयारे इमे चयसु . ॥ 415 ॥ 200 Page #210 -------------------------------------------------------------------------- ________________ // 416 // // 417 // // 418 // // 419 // // 420 // // 421 // सहसा अभक्खाणं, रहसा य सदारमंतभेयं च । मोसोवएसणं कूड-लेहकरणं च निच्चं पि दुविहमदत्तादाणं, थूलं सुहुमं च तत्थ सुहुममिणं । तरुछायाआणाई, थूलं निव-निग्गहाइकरं चोरोवणीयगहणं, तक्करजोगं विरुद्धरज्जगमं । कूडतुल-कूडमाणं, तप्पडिरूवं च ऐयारा मेहुन्नं पि हु दुविहं, थूलं सुहुमं च सुहुममियमित्थ । इंदियविगारमित्तं, थूलं सव्वंगसंभोगो दुविहं तिविहेण 'दिव्वं, एगविहं तिविहं तिरियमेहुन्नं । माणुसस्स परदारं, वज्जिज्ज रमिज्ज व सदारे वज्जइ इत्तिरि-अप्परिग्गहियागमणं अणंगकीडं च । . परविवाहक्करणं, कामे तिव्वाभिलासमिह दुविहो परिग्गहो वि हु, थूलो सुहुमो य तत्थ प्र्द्व्वे। मुच्छामित्तं सुहुमो, थूला उ धणाइ नव भेओ . खित्ताइ हिरनाई धणाइ दुपयाइ कुप्पमाणकमो । जोयण-पयाण-बंधण-कारणभावेहि नो कुणै उड्ढाहो-तिरियदिसि, चाउम्मासाइ कालमाणेण । गमण-परिमाण-करणं, गुणवयं होइ पढममिह वज्जइ इच्छाइक्कम-मुड्ढाहोतिरियदिसिपमाणगयं । तह चेव खित्तवुड्डिं, कहिं वि सइ अंतरद्धं च भोगोवभोगपरिमाण, करणमित्ता गुणव्वयं बीयं । तं भोयणओ तह, कम्मओ य दुविहं मुणेयव्वं भोयणओ पंडिवन्ने, इमम्मि वज्जिज्ज-गंतकायाई । पंचुंबरिं महुं मेरयं च रयणीइ भत्तं च ॥ 422 ॥ ॥ 423 // // 424 // // 425 // // 426 // // 427 // . 201 Page #211 -------------------------------------------------------------------------- ________________ // 428 // // 429 // // 430 // // 431 // // 432 // // 433 // सच्चित्तं पडिबद्धं, अप्पउल-दुप्पउल-तुच्छभक्खणयं । भोयणओ ऐयारा, वज्जेयव्वा इमे पंच कम्मयओ पुण इत्थं, पडिवन्ने सव्वमेव खरकम्मं । वज्जेयव्वं निच्चं, किं पुण इंगालकम्माई इंगाली-वण-साडी-भाडी-फोडीसु वज्जए कम्मं । वाणिज्जं चेवय, दंत-लक्ख-रस केसं विसविसयं एवं खु, जंतपीलण-कम्मं निल्लंछणं च दवदाणं । सर-दह-तलायसोसं, असैपोसं च वज्जिज्जा । अवज्झाण-पमायायरिय, हिंसदाणे य पावुवेसे। चौहा अणत्थदंडो, तत्थ इयारा इमे पंच कंदप्पं कुकुइयं, मोहरियं संजुयाहिगरणं c। उवभोगपरीभोगाइरेगयं चेव वज्जिज्जा ' सावज्जेयरजोगाण, वज्जणा सेवणोभयसरूवं । सिक्खावयाण पढमं, भन्नै सामाइयं एयं मण-वयण-काय-दुप्पणिहाणं इह जत्तओ विवज्जेइ । सइ अकरणं च अणवट्ठियस्स तहकरणयं च गिही दिसिवयगहियस्स दिसा, परिमाणस्सेह पैदिणं ज्ण्तु। गमणपरिमाणकरणं, बीयं सिक्खावय एयं वज्जइ इह आणयणप्पओग पेसप्पओगयं चेव । सद्दाणुवाय-रूवाणुवाय-ब्बहिपुग्गलक्खेवं आहार-देहसक्कार-बंभ-वावारचागनिप्फन्नं । इह पोसहति वुच्चै, तैय सिक्खावयं पवरं दुविहं च इमं नेयं, dese savve ya tattha svvmmi| सामाइयं पवज्जइ, नियमा साहु व्व उवउत्तो ॥ 434 ॥ ॥ 435 // // 436 // // 437 // // 438 // // 439 // 202 Page #212 -------------------------------------------------------------------------- ________________ // 443 // अप्पडि-दुप्पडिलेहप्पमज्ज सिज्जाइ वज्जई इत्थं । सम्मं च अणणुपालण-महोराईसु सव्वेसु ॥ 440 ॥ अन्नाइणं सुद्धाण, कप्पंणिज्जाण देसकालजुयं । दाणं जईणमुचियं, चउत्थं सिक्खावयं बिति ॥ 441 ॥ सच्चितनिक्खवणयं, वज्जइ सच्चित्तपिहिणयं चेव । कालाइक्कम परववएसं, मच्छरियं चेह ॥ 442 ॥ इय दंसणमूलाई, बारस वि वयाई सुगुरुप्य्मूले। गिह्रिय परिपालंता, नियमा सुस्सावगा हुंति एयाण निरइयाराण, सुदड्ढसम्मत्तमूलपेढाणं । परिपालणम्मि दिट्ठो, दिलुतो चेडगनरिंदो ॥ 444 ॥ मिच्छद्दिवी सुरासुर-नरवैपमुहेहिं पाणहरणे वि। . खोभेउं न समत्था, निग्गंथाओ पवयणाओ ॥ 445 ॥ पज्जुसणे चउम्मासे, पव्वदिणट्ठाहियासु स्विसेस्ण्.| जिणपूयाइ पयट्टा, विसिट्ठतवबंभचेरड्ढा चेइय-जै-साहम्मिय-कज्जेसु व जुज्जइ य जं मित्तं । तं मित्तं चिय अत्थं, सेसमणत्थं ति मनंता ॥ 447 ॥ सइ सामत्थे सम्मं, रक्खंता चेईयाण द्व्वाई। साहारणदविणेणं, सत्त वि.खित्ताइं पीणंता .. . ॥ 448 ॥ रहजत्त-तित्थजत्ता-पमुहेहिं पवयणं प्भाविता। इय जे वटुंति गिही, न तेसि निव्वुइपहो दुलहो ॥ 449 ॥ जं पुण पाणिवहाईण, तिविहं तिविहेण सव्वसंवरणं । सा होइ सव्वविरई, विरई भव-भमण दुक्खाणं ॥ 450 ॥ पंच य महव्वयाई, समीओ पंच तिन्नि गुत्तीओ। खंतिप्पमुहा य गुणा, इय जैधम्मो समासेण ॥ 451 ॥ 203 ॥ 446 // Page #213 -------------------------------------------------------------------------- ________________ // 452 // // 453 // // 454 // // 455 // // 456 // // 457 // छव्विह-जीवनिकायं, जावज्जीवं पि तिविहं तिविहेणं । मणवयतणूहि रक्खइ, जं तमिह महव्वयं पढमं महुर-मगव्विय-मणलिय-मवाहयं कज्जसारमणवज्जं । जं जं पिज्जइ वयणं, तं बिंति महव्वयं बीयं अवि दंतमित्तसोहण-मदिन्नमन्नस्स जन्न गिन्न्ह्न्ति। समतिण-मणिणो मुणिणो, तं,हवै महव्वयं तैयं सुर-नर-तिरि-नारीसुं, मणसा वि वियारवज्जणं जमिह । बंभाणस्स वि भययं, भणंति बंभव्वयं तं तु धण-धन्न-हिरनाइसु, सावय-उवगरण-वसहिपभिईसु । मुच्छाविच्छेयपरं, अप्परिग्गहमिह वयंति विऊ दिण-रयणि-गहण-भोयण-भेयचउब्भंगिसंगयं जं च । तं राइभत्तं पि हु, एयाणुगयं चयंति मुणी' एए पंच मुणीणं, महव्वया पव्वय व्व ऐगरुया । धीरचरियाण सुवहा, सुदुव्वहा कीवपयईणं . एए धम्मरहस्सं, paicciya svvvirisvvssN| / ee परमं नाणं, एइच्चिय मुक्ख-पहजाणं एएहि अणुग्गहिओ, दमगो वि गुरुत्तणं तहा ल्हि। जह चक्कवट्टिणो वि हु, महंति अहमहमिगाइ इमं पिच्छह विरईइ-फलं, फुरंत-मणिमय-किरीड-कोडीहि । पय-नह-पंति विलहंति, तियस-पहुणो मुणिजणस्स उच्छिंदिऊण गिह्वास्-पास्मिनिसिय्त्व्किवान्नेन्न्। धन्ना अप्पडिबद्धा, विहग व्व महीइ विहरंति तम्हा महव्वयाई, लद्धं कहकह वि पुन्जोएन्न्। पालिज्ज पयत्तेणं, रयणाई रोरपुरिसु व्व 204 ॥ 458 ॥ ॥ 459 // // 460 // // 461 // // 462 // // 463 // Page #214 -------------------------------------------------------------------------- ________________ एयं च वयसरीरं, लालिज्जइ जाहिं सुठु अणवरयं । अट्ठप्पवयणंमायाउ, ताउ लेसेण सीसंति ॥ 464 ॥ इरिया-भासा-एसण-आयाणु-स्सग्ग नाम्धेयाओ। समिईओ पंच मण-वयण-कायगुत्तित्तयं ताओ ॥ 465 ॥ इरियासमियाण भवे, परिमलिय-पहम्मि-मिहर-कर पुढे । अणवज्ज कज्ज-मासज्ज, गमणमेगग्गमणनयणं ॥ 466 ॥ नणु कहमुवउत्ताणं वि, च्छउमत्थमुणीण सुहमजियरक्खा ? / सच्चं तह वि न वहगा, उवओगपरा जओ भणियं ॥ 467 ॥ उच्चालियम्मि चरणे, इरियासमियस्स स्ण्क्म्त्त्त्थाए। वावज्जेज्ज कुलिंगी, मरिज्ज तं जोगमासज्ज ॥ 468 ॥ न य तस्स तन्निमित्तो, बंधो सुहुमो वि देसिओ स्मे। अणवज्जो उवओगेण, सव्वभावेण सो जम्हा ॥ 469 ॥ भय-हास-कोह-लोहेहि, विरहियं निउणबुद्धिसंठवियं । सियवायमणुपविटुं, भासं भासंति तस्समिया कुणमाणो धम्मकहं, सुहमेसु वि समयसारवत्थुसु । भासासमिओ सम्मं, न छलिज्जइ वितहवाएण ॥ 471 ॥ वरमन्नाणी वि मुणी, कट्ठाणुट्ठाणविरहिओ वा वि। नाण-किरियारओ वि हु, अजहत्थ-परूवगो नवरं ॥ 472 ॥ नाण-किरियासु सिढिला, अप्पाणं चिय भवम्मि पाद्द्ण्ति। वितहापरूवगा पुण, अणंतसत्ते भमाडिति ॥ 473 ॥ तम्हा जहसत्तीए, जइज्ज तव-चरण-करण-जोगेसु । अजहत्थभासणं पुण, चइज्ज जत्तेण जं भणियं ॥ 474 ॥ "उस्सुत्तभासगाणं, बोहीनासो अणंतसंसारो । पाणच्चाए वि धीरा, तम्हा न वयंति उस्सुत्तं" ॥ 475 ॥ .. . 205 // 470 // Page #215 -------------------------------------------------------------------------- ________________ 2NA smm| uggama-उप्पायण-दुविह-एसणा-सुद्धमन्न-वत्थाई । कारणजाए जइणो, गिण्हंता एसणासमिया ॥ 476 ॥ . खणमित्ततित्तिहेउस्स, कहं णु खुद्दस्स भोयणस्स कए ? / पिल्लिज्ज पिंडसमिई, संजम-संजीवणि विउसो ॥ 477 ॥ खंडंति पिंडसोहिं, छुहवेयण-विहूरिया वि जे कीवा। दुग्गोवसग्ग-वियणा-विणिवाए का गई तेसिं? ॥ 478 ॥ रसगारवम्मि गिद्धा, मुद्धा हारंति तुच्छ्-सुः-लुद्धा। दिव्वाइं सुहसयाई, अच्छरगणघणसिणेहाइं , ॥ 479 ॥ तम्हा सइ संथरणे, चइज्ज पिंडेसणं न मणसा वि। जा एय असंथरणे, जइज्ज जयणाइ जहजुग्गं ॥ 480 ॥ दटुं दिट्ठीइ पमज्जिऊण, रयहरणमाइणा सम्मं । आयाणसमै-समिया, गिण्हंति मुयंति उवगरणं ॥ 481 ॥ मल-जल-खेलाइयं, सुप्पडिलेहिय-पमज्जियपएसे । जयणाइ वोसिरावण-पुव्वं निसिरंति तस्समिया ॥ 482 / / परिचत्ताट्ट-रुद्दे, मणम्मि समभावभाविए सम्मं । . वरधम्म-सुक्कज्झाणाण, संकमो होइ मणगुत्ती ॥ 483 ॥ विगहा-परिहारेणं, सज्झायं पंचहा जहाजोगं । जुंजंता वयगुत्ता, हुंति मुणी अहव कयमोणा ॥ 484 ॥ वीरासणाइएहिं, अगणंता gimh-sisir-msgaaii| आयाविंता मुणिणो, अपमत्ता हुंति तणुगुत्ता ॥ 485 ॥ ईय समी-गुत्तिवज्जंगियाइसंवम्मिओ सुमुणिसुहडो । न पमाय-भिल्ल-भल्ली-संपाए खुभै मणयं पि ॥ 486 ॥ कायव्वो य पमाओ, मुणीहि सव्वप्पणा ह्य्प्यावो|' एसो हु लद्धपसरो, कं न विलंघेइ जं भणियं ॥ 487 ॥ 206 Page #216 -------------------------------------------------------------------------- ________________ आहारगा वि मणनाणिणो वि सव्वोवसंतमोहा वि । हुंति पमाय-परवसा, तदणंतरमेव चउगइया ॥ 488 ॥ निहणिज्जंतो वि इमो, संजमजोगुज्जएहि साहुहि । उठेइ पुणो लद्धहत्थालंबं कसायाणं ॥ 489 ॥ तम्हा कसाय-पसरं, रुभिज्ज मणे मणं पि नणु एए। चिरकालविढत्तं पि हु, चरित्तवित्तं हरंति जओ ॥ 490 ॥ जं अज्जियं चरित्तं, देसूणाए वि पुव्व्कोद्दिए। तं पि कासाइयमित्तो हारेइ मुणी मुहुत्तेण ॥ 491 ॥ संजलणावि. हु एए, नयंति निहणं चरित्त-महक्खायं । अन्ने पुणो पुणब्भव-तरूण सिंचंति मूलाई ॥ 492 ॥ कोहो पीइलयाए, पवि संपाउव्व निम्वियारत्तं । पयडै पडुपन्नाण वि, अन्नाणांण वि वियंभंतो ॥ 493 ॥ चितै अचिंतणिज्जं, वयै य ज सव्वहा अवयणिज्जं । कुणै अकिच्चं पि नरो, रोसपसत्तो विवित्तो वि ॥ 494 ॥ ता खंति-खग्गवग्गिर-करहिं धीरेहिं साहुसुह्द्देहि। निहणेयव्वो कोहो, विवक्खजोहुव्व दुव्विसहो ॥ 495 ॥ उयह खमाबल-मतुलं, चलंतु भडकोडिपरिवुडा वि पुरा । जे भीया ते विहिया, खमाइ एगागिणो अभया ॥ 496 ॥ जै वि खमापरिभूया, जै वि खमंतस्स आयरो न्त्थि। सह वि खमा कायव्वा, खमासमो बंधयो नत्थि ॥ 497 / / जाइ-कुल-रूव-पमुहा, भव-भवे वि स्रिस्त्त्न्न्मुर्विता। कह हुंतु मयनिमित्तं, पत्ता वि हु मुणिय-तत्ताणं ॥ 498 ॥ जो जस्स मयट्ठाणस्स, वहै निरवग्गहं समुक्करिसं । सो तं चिय नियमेण, हीणयरं lahai paijamma // 499 // 207 Page #217 -------------------------------------------------------------------------- ________________ kul-jaai-ruuv-mehaa-bl-viriy-phutt-vittprihiinnaa| जं हुंति नरा सो नणु, अट्ठमयट्ठाण य विवागो ॥ 50 ॥ सविसेसं जे. दोसा, हुंति अह्ण्कार्-त्र्लिय्मीन्न्ण्। अत्तुक्करिसदुवारे, पुरा वि ते पयडिया पायं ॥ 501 ॥ तम्हा मद्दवपविणा, माणगिरिं कुणह लूणपक्खमिणं । / नावि मद्दै विणयवणं, जेणेसो सिवसुहफर्3e ॥ 502. ॥ मा इंदजालमुवदंसिऊण, वंचंति किर परं धुत्ता। मूढा न मुणंति इमं, अप्पं चिय वंचिमो एवं, . ॥ 503 ॥ किं एयं विउसत्तं, वंचिज्जइ जं जणो सुवीसत्थो । जं अस्थि वियड्ढत्तं तो वंचह जर-मरणजालं ॥ 504 ॥ अन्नायपवंचेहि, सुठ्ठ जणो वंचिउं ति हियएण । कीस हसंति हयासा, दीसंता दिव्वनाणीहिं , ॥ 505 ॥ वित्ताइ निमित्तेणं, कयगाए उद्धरिज किर ध्म्मो। धम्ममि जेसि माया, को माया तेसि तिजए वि ॥ 506 ॥ ता निबिड-नियडि-निगडस्स, विहडणे पडु-पक्खमाडोवं । अज्जव-मयकंतमणि व, कुणह संनिहिय-मणवरयं ॥ 507 / / गाहंति गहिरमुदहि, अडंति वियडाडवीसु भीमासु । पविसंति य विवरेसुं, रसकूइयं पलोयंति ॥ 508 ॥ तिहुयण-विजयं, विज्जं जवंति रत्तिं भमंति पेयवणे । कुव्वंति धाउवायं, खिजंति य खन्नवाएण ॥ 509 ॥ पसिणंति किण्हचित्तय-उप्पत्तिं धुत्त देसिएहितो। निउणं बिल्लपलासप्प-रोहं मग्गं वि मग्गंति ॥ 510 ॥ वंचंति सामिगुरुजणय-तणयसयणाइयं च जं पुरिसा । विलसियमिणमोसयलं, निब्भरलोभस्स निब्भंतं ॥ 511 ॥ 208 Page #218 -------------------------------------------------------------------------- ________________ // 512 // // 513 // // 514 // // 515 // // 516 // // 517 // का गणणा अन्नेसिं, जं जिणमय-भाविएसु वि मणेसु । लहलहै लोहलैया, संतोस-तुसारवरिसे वि ता ज्झत्ति अट्टरुद्दाण, मूलबीयं निसुंभिउं लोभं । मुच्छा-विच्छेयकर, संतोस-रसायणं पियह कोहाइए कसाए, उप्पज्जंते विज्झति झंपिज्जा । रोगेसु व कायव्वो, थोव त्ति अणायरो न जओ अणथोवं वणथोवं, अग्गीथोवं कसायथोवं च । नहु भे ! वीससियव्वं, थोवं पि हु तं बहुं होइ उवसंतकसायाणं, निच्छयओ होइ भावचारित्तं । तं चिय वयंति मुणिणो, अवंज्झबीयं सिवतरुस्स संतेसु संपराएसु, चरियमैदुक्करं पि सामन्नं । वावन्नदंसणाण व, न होइ सिवसाहयं किंच जं ऐदुक्खं लोए, जं च सुहं उत्तमं तिहुयणम्मि । तं जाण कसायाणं, वुड्ढि-क्खयहेउयं सव्वं तम्हा तह परिचितह, तह जंपह तह य चिट्ठह सुस्म्न्ना। जह स-परकिलेसकरो, न होइ उदओ कसायाणं इय पडिहणियकसाया, पयडै मिति समत्तसत्तेसु । पावचरियाउ विरमह, हिओवएसे सया रमह इय अभयदेवमुणिवै-विणेय सिरिदेवभद्दसूरीण । अनिउणमईहिं सीसेहि, सिरिपभाणंदसूरीहिं उवजीविऊण जिणमय-महत्थ-सत्थत्थ-सत्थ-सारलवे । सपरेसि हिओ एसो, हिओवएसो विणिम्मविओ जं इह सुत्तुत्तिन्नं, न सम्मयं जं च पुव्वसूरीणं । तं सुयहरेहि सव्वं, खमियव्वं सोहियव् च ॥ 518 ॥ ॥ 519 // // 520 // // 521 // // 522 // // 523 // 209 Page #219 -------------------------------------------------------------------------- ________________ . // 524 // जाव सुरसिहरिचूडा-चूडामणिसन्निहे जिन्नाय्य्न्ने। धारेइ ताव नंदौ, हिओवएसो इमो भुवणे निसुणंत-पढंत गुणतयाण, कल्लाणकारणं एसो। गाहाणं संखाए, पंचसया पंचवीसहिया ॥ 525 ॥ ॥ 2 // // 3 // पू.मु.श्री.जयकितिसूरिविरचिता ॥shiilopdeshmaalaa // आबालबंभयारि नेमिकुमारं नमित्तु ज्य्सार्ण्। . सीलोवएसमालं वुच्छामि विवेयकरिसालं निम्महियसयलहीलं, दुहवल्लीमूलौक्खणणकीलं । कयसिवसुहसंमीलं, पालह निच्चं विमलसीलं लच्छी जसं पयावो, माहप्पमरोगया गुणसमिद्धी । सयलसमीहियसिद्धी सीलाउ इह भवे वि भवे परलोए वि हु नरसुर-समिद्धिमुव जिऊण सीलभरा । तिहुयणपणमियचरणा, अरिणा पावंति सिद्धिसुहं देवो गुरू य धम्मो, वयं तवं गुत्तिमवणिनाहो वि। . पुरिसो नारी वि सया, सीलपवित्ताई अग्घंति . दायारसिरोमणिणो, के के न हुया जयम्मि सप्पुरिसा । के के न संति किं पुण, थोव च्चिय धरियसीलभरा छट्ठट्ठमदसमाई-तवमाणा वि हु अईव उग्गतवं । अक्खलियसीलविमला, जयम्मि विरला महामुणिणो जं लोए वि सुणिज्जइ, नियतवमाहप्परंजियजया वि। दीवायणविस्सामित्त-पमुहमुणिणो वि पब्भट्ठा . ॥ 4 ॥ ॥ 5 // // 6 // .. // 7 // // 8 // 210 Page #220 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 12 // // 14 // जाणंति धम्मतत्तं कहंति भावन्ति भावणाओ य । भवकायरा वि सीलं धरिउं पालंति नो पवरा दाणतवभावणाई-धम्माहितो सुदुक्करं सीलं । इय जाणिय भो भव्वा, ऐजत्तं कुणह तत्थेव तं दाणं सो य तवो, सो भावो तं वयं खलु पमाणं । जत्थ धरिज्जइ सीलं अंतररिउहिययनवकीलं कलिकारओ वि जणमारओ वि सावज्जजोगनिरओ वि। जं नारओ वि सिज्झइ, तं खलु सीलस्स माहप्पं दाया वि तवस्सी वि हु, विसुद्धभावो वि सीलपरिभट्ठो । न लहै सिवसुहमसमं, ता पालह दुक्करं सीलं दीसंति अणेगे, उग्गखग्गविसमंगणे म्हास्म्रे। . भग्गेवि सफलसिन्ने, मं भीसादायिणो धीरा दीसंति सीहपोरिस-निम्महणादलियमयगलगणा. य । मयणसरपसरसमये, सपोरिसा के वि विरला.य जे नामंति न सीसं, कस्स वि भुणे वि ते महासुहडा । रागंधा गलियबला, रुलंति महिलाण चरणतले सक्को वि नेय खंडइ, माहप्पमडप्फरं जए जेसि । ते वि नरा नारीहिं, कराविया निययदासत्तं मरणे वि दीणवयणं, माणधणा जे नरा न जंति । ते वि हु कुणंति लल्लिं, बालाण य नेहगहगहिला । जे सयलसत्थजलनिहि-मंदरसेला सुएण गारविया । बालालल्लुरवयणेहिं, ते वि जायंति हयहियया हरिहरचौराणणचंद-सूरखंदाइणो वि जे देवा । नारीण किंकरतं, करंति धिद्धी विसयतण्हा ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // 211 Page #221 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // पूइज्जंति सिवत्थं, केहिं वि जै कामगद्दहा देवा॥ गत्तासूयरपमुहा, किं न हु पूयंति ते मूढा विसयासत्तो वि नरो, नारी वा जै भइज्ज गुरुभावं । ता पारदारिएहिं, वेसाहिं वा किमवराद्धं मेहुणसन्नारूढो, नवलक्खं हणइ सुहुम्जीवान्न्ण्। इय आगमवयणाओ, हिंसा जीवाणमिह पढमा नो कामीणं सच्चं पसिद्धमेयं जणस्स sylss। तित्थयरसामिपमुहा-दत्तं पि हु तत्थ खलु हुज्ज अबंभं पयर्ड चिय, अपरिग्गहियस्स कामिणी नेय्। इय सीलवज्जियाणं, कत्थ वयं पंचवयमूलं ता कह विसयपसत्ता, हवंति गुरुणो तहा पुणो तेहिं । भग्गा जिणाण ANA, भणियं एयं जओ सुत्ते न हु किंचि अणुनायं, पडिसिद्धं वा वि जिणवरिंदेहि । मुत्तुं मेहुणभावं, न तं विणा रागदोसेहि ता सयलैयरकट्ठा-णुट्ठाणसमुज्जम प्रिह्रेउण्। . इक्कं चिय सीलवयं, धरेह साहीणसयलसुहं सावज्जजोगवज्जण-सज्जा निरवज्जौज्जुआ वि जे। नारीसंगपसंगा, भग्गा धीराण सिवमग्गा संवेगगहियदिक्खो, तब्भवसिद्धी वि अद्द्य्कुमारो। वयमुज्झिय चउवीसं, वासे सेविसु गिहवासं पैदिवसं दहदह-बोहगो वि सिरिवीरनाहसीसो वि। सेणियसुओ वि सत्तो, वेसाए नंदिसेणमुणी जौनंदणो महप्पा, जिणभाया वयधरो च्र्म्देहो। रहनेमी रायमई, राइमई कासि ही विसया . 212 ॥ 27 ॥ // 28 // // 29 // // 30 // // 31 // . // 32 // Page #222 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 35 // // 36 // // 37 // // 38 // मयणपवणेण जै, तारिसा वि सुरसेलनिच्चला च्लिया। ता पक्कपत्तसरिसा, इयरसत्ताण का वत्ता जिप्पंति सुहेणं चिय, हरिकरिसप्पाइणो महाकूरा । इक्कु च्चिय दुज्जेयो, कामो कयसिवसुहविरामो तिहुयणविमयणउब्भड-पयावपयडो वि विसमसरवीरो । जेहिं जिओ लीलाए, नमो नमो ताण धीराणं नियसीलवहणघनसार-परिमलेणं असेसभुवणयलं । सुरहिज्जइ जेहिं इमं, नमो नमो ताण पुरिसाणं रमणीकडक्खविक्खेव-तिक्खबाणेहिं सीलसन्नाहो । जेसिं गओ न भेयं, नमो नमो ताण सुहडाणं निवधूया निय्रूवा-व्ह्त्थियासेस्सुण्द्रीव्ग्गा। . घणसोहग्गनिरुवम-पिम्मा लायण्णरुइरम्मा जरजज्जरथेरी इव, परिहरिया जेण नेमिनाहेण । . बंभव्वयधारीणं, पढमोदाहरणमेस जए सिरिमल्लिनेमिपमुहा, साहीणसिवावि ब्ण्भ्व्य्लीन्ना। जै ता किमण्णजीवा, सिढिला संसारवसगा वि सो जयौ थूलभद्दो अच्छेर्य्कारिच्रिय्प्रिय्रिओ। जस्सज्ज वि बंभवए जयम्मि वज्जेइ जयढक्का तं नमह वयरसार्मि, सयंवरा र्य्न्न्कोद्दिसुस्मिद्धा। अवगणिया जेण तिणं व, सिट्ठिधूया पवररूवा पालंती नियसीलं, ठवंती सुद्धधम्ममग्गम्मि । रहनेमि मुणि पि जए, पुज्जा राईमई अज्जा ते धन्ना गिहिणो वि हु, महरिसिमज्झम्मि जे उदाहरणं । निरुवमसीलवियारे, पावंति पसिद्धमाहप्पा ॥ 39 ॥ ॥ 40 // // 41 // // 42 // // 43 // // 44 // ' 213 Page #223 -------------------------------------------------------------------------- ________________ सीलपभावपभाविय-सुदंसणं तं सुदंसणं sddddhN। कविलानिवदेवीहिं, अखोहियं नमह निच्चं पि . ॥ 45 ॥ जो अन्नायरओ वि हु, निवभज्जापत्थिओ वि न विखुद्धो। ... सीलनियमाणुकूलो, स वंकचूलो गिही जयौ ॥ 46 ॥ अक्खलियसीलविमला, महिला धवलेइ तिन्नि वि कुलाइण्। इह परलोएसु तहा, जसमसमसुहं च पावेइ __ ॥ 47 ॥ जा नियकंतं मुत्तुं सुवणे वि न ईहए नरं अन्नं । आबालबंभयारी य, सा रिसीणं पि थवणिज्जा ॥ 48 ॥ परपुरिससेवणीओ, कुलरमणीओ हवंति जै लोए । ता वेसादासीणं, पढमा रेहा कुलवहूसु ॥ 49 ॥ तुच्छा वि रमणिजाई, पसंसणिज्जा सुरासुरनराणं । विहिया महासईहिं, काहिं वि ऐविमलसीलाहिं ॥ 50 ॥ नियसीलमहामंतेण, पबलजलणं जलं कुणंतीए । सीलग्घोसणपडहो, अज्ज वि झणहणइ सीयाए ॥ 51 ॥ चालणिधरियजलाए, संघमुहुग्घाडणं कुन्न्ण्तीए। . चंपादारुग्घाडण-मिसेण नंदौ सुभद्दा सा । ॥ 52 ॥ नियसीलरक्खणत्थं तणं, व रज्जं च प्रिह्र्ण्तीए। सयलसईणं मज्झे इह रेहा मयणरेहाए ॥ 53 ॥ नंदौ सीलानंदिय-जणविंदा सुंदरी महाभागा । अंजणसुंदरिनम्मया-सुंदरिरइसुंदरीओ य ॥ 54 ॥ रिसिदत्ता दवदंती, कमला य कलावई विमलसीला । नामग्गहणजलेण वि, कलिमलपक्खालणं कुणह ॥ 55 ॥ siilvinNdyNtii-mnnormaarohinniipmuhaao| रिसिणो वि सया कालं, महासईणं थुणंति गुणे * ॥ 56 ॥ 214 Page #224 -------------------------------------------------------------------------- ________________ // 57 // // 58 // // 59 // // 60 // // 61 // // 62 // सीलकलिएहिं सद्धि, संगो वि हु बहुगुणावहो होइ। कप्पूरसइज्झत्तं पि, कुणै वत्थूण सुरहित्तं सयलो वि गुणग्गामों, सीलेण विणा न सोहमावहै । नयणविहूणं व मुहं, लवणविहूणा रसवै व्व विसविसहरकरिकेसरि-चोरारिपिसायसाइणीपमुहा । सव्वे वि असुहभावा, पहवंति न सीलवंताणं सीलब्भट्ठाणं पुण, नामग्गहणंपि पावतरुबीयं । पुण तेसि पि गई तं, जाणइ हु केवली भयवं बंधणछेयणताडण-मारणपमुहाई विविहदुक्खाई । इह लोयम्मि तहा थिर-मजसं पावंति गयसीला दालिद्दखुद्दवाही, अप्पाउकुरूवयाइं असुहाई। . नरयंताई वसगाई, विगलियसीलाण परलोए निरुवमतवगुणरंजिय-सुरो वि सो कूलवालओ साहू । मागहियासंगाओ, गलियवओ पाविओ कुगई समणी वि हु विसयरसा, पुव्वभवे दोवई क्य्नियान्ना। सिवदायगं वि हु तवं, मुहाइ हारिंसु हा मोहो . अमरनरासुरविसरिस-पोरसचरिओ वि प्र्र्म्न्नीर्सिओ। विसमदसं संपत्तो, लंकाहिबई वि रंकु व्व नेउरपंडियदत्त-दुहियापमुहाण अज्ज वि z2अयम्मि । असइ त्ति घोसघंट-टंकारो विरमै न तारो . एवं सीलाराहण-विराहणाणं च सुक्ख्दुक्खाई। इय जाणिय भो भव्वा !, मा सिढिला होह सीलम्मि बंभव्वयधारीणं, नारीसंगो अणत्थपत्थारी । मूसाण व मंजारी, इअ निसिद्धं च सुत्ते वि ॥ 63 ॥ ॥ 64 // // 65 // // 66 // // 67 // // 68 // 215 Page #225 -------------------------------------------------------------------------- ________________ // 69 // // 70 // // 71 // // 72 // // 73 // // 74 // विभूसा इत्थीसंसग्गो, पणीयं रसभोयणं । . नरस्सत्तगवेसिस्स, विसं तालौडं जहा. जहा कुक्कुडपोयस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थी विग्गहओ भयं चित्तभित्तिं न निज्झाए, नारिं वा सुअल्ण्कि। भक्खरं पिव दट्टणं, दिट्टि पडिसमाहरे हत्थपायपडिच्छिन्नं, knnnaasvigppiyN| avi वाससयं नारिं, बंभयारी विवज्जए. विसमा विसयपिवासा, अणाइभवभावणाइ जीवाणं । ऐदुज्जेआणि a, इंदियाणि तह चंचलं चित्तं थोवमसारं सत्तं, मोहणवल्लीओ महिलिआओ वि। ई कह वि चलिअचित्तो, ठावए एवमप्पाणं रे जीव ! समैकप्पिय-निमेससुहलालसो कहं मूढ ! / सासयसुहमसमतम, हारयसि संसिसोयरं च जसं .. कलिमलारइअभुक्खा-वाहीदाहाई विविहसुहाई। मरणं पि हु विरहाइसु, संपज्जइ कामतविआणं विसईण दुक्खलक्खा, विसयविरत्ताणमसमसमसुक्खं । जै निउणं परिचिंतसि, ता तुज्झ वि अणुभवो एसो जासिं च संगवसओ, जसधम्मकुलाइं हारसे मूढ ! / तासि पि किं पि चित्ते, चिंतसु नारीण दुच्चरियं चवलाओ कुडिलाओ, वंचणनिरयाओ दुत्तुधित्त्त्थाओ। तह नीअगामिणीओ, जाओ तासि पि को मोहो? गुणसायरं पि पुरिसं, चंचलचित्ता विवज्जिउं पावा। वच्चै निरक्खरे वि हु, नीअत्तमहो महेलाए 216 ॥ 75 ॥ ॥ 76 // // 77 // // 78 // . // 79 // // 8 // // 80 // Page #226 -------------------------------------------------------------------------- ________________ // 84 // रूवोवहसियमयर-द्धयं पि पुहवीसरं पि परिहरिउं । इयरनरे वि पसज्जइ, ही ही ! महिलाण अहमत्तं ॥ 81 ॥ धीरा व कायरा वा, नारी मुद्धा व बुद्धिमंता वा। रत्ता व विरत्ता वा, सरला कुडिला व नो जाणे ॥ 82 ॥ निअमैमाहप्पेणं, जे सयलं तिहुअणं परिकलयंति । नारीचरियवियारे, ते वि हु मूढ व्व मूअ व्व ॥ 83 ॥ अन्नं रमै निरक्खइ, अन्नं चितेइ भासए अन्नं । अन्नस्स देइ दोसं, कवडकुडी कामिणी विउला जत्थाणुरत्तचित्ता, सइ धणदेसाइअं पि छंडेइ । तं पि हु खिवेइ दुक्खे, महिला मिंठस्स निवभज्जा ॥ 5 ॥ कुडिलं महिलं ललिअं, परिकलिउं विमलबुद्धिणो धीरा । धन्ना विरत्तचित्ता, हवंति जह अगडदत्ताइ ॥ 86 ॥ मुहमहुरासु निग्घिण-मणासु नारीसु मुद्ध ! वीसासं । जै तं लहसि अवस्सं, पएसिराउ व्व विसमदसं अणुकूलसपिम्माण वि, रमणीणं मा करिज्ज वीसासं । जह रामलक्खमणेहिं, सुप्पणहाए महारण्णे ॥ 88 ॥ परमणिपत्थणाओ, दखिन्नाओ वि मुज्झ मा मूढ ! / पडसि अणत्थे किं किल, दक्खिन्नं रक्खसीहिं समं ॥ 89 ॥ पररमणीरंगाउ, सोहग्गं मा गणेसु nibbhgg!| jai सिद्धिवहूरंगं, कारै ता मुणसु सोहग्गं ॥ 90 ॥ बहुमहिलासु पसत्तं, सिवलच्छी कह तुमं समीहेइ ? / . इअरा वि पोढमहिला, अन्नासत्तं न ईहेइ ॥ 91 ॥ सासयसुहसिरिरम्मं, अविहडपिम्मं स्मिद्धिसिद्धिव्हुण्। जै ईहसि ता परिहर, इअराओ तुच्छमहिलाओ ॥ 92 ॥ 210 ॥ 87 // Page #227 -------------------------------------------------------------------------- ________________ रम्माओ रमणीओ, दळु विविहाओ काम्त्विअस्स्। कत्थ सुहं तुह होही ?, भणिअमिणं आगमे वि जओ ॥ 93 ॥ जै तं काहिसि भावं, जा जा दिच्छसि नारीओ। वायावि यहडोव, अट्ठिअप्पा भविस्ससि ॥ 94 ॥ रमणीणं रमणीयं, देहावयवाण जं सिरिं स्र्सि। जुव्वणविरामवेरग्ग-दाइणि तं चिय सरेसु ॥ 95 ॥ सीलपवित्तस्स सया, किंकरभावं करंति देवा वि। सीलब्भट्ठो नट्ठो, परमिट्ठी वि हु जओ भणियं ॥ 96 ॥ जै ठाणी जै मोणी, जै मुंडी वक्कली तवस्सी वा। .... पत्थितो अबंभं, बंभा वि न रोअए मज्झ ॥ 97 ॥ इय भावंतो भावं, सजोगजुत्तो जींदिओ धीरो। रक्खइ मुणी गिही वि हु, निम्मलनिअसीलमाणिक्कं ॥ 98 ॥ एगते मंताइ, पासत्थाइकुसंगम वि सययं । परिवज्जंतो नवबंभगुत्तिगुत्तो चरे साहू ॥ 99 ॥ वेसादासीइत्तर-पमुहाणमसेसदुट्ठनारीणं । सीलवयरक्खणटुं, गिही वि संगं विवज्जिज्जा ॥ 100 ॥ वेसादासीइत्तर-परंगणालिंगिणीण सेवाओ। वज्जिज्ज उत्तरोत्तरं, एएसिं दोसा विसेसेणं ॥ 101 ॥ जूआरपारदारिअ-नडविडपमुहेहिं सह कुमित्तेहिं । संगं वज्जिज्ज सया, संगाओ गुणा वि दोसा वि ॥ 102 ॥ मिउभासिणी सुलज्जा, कुलदेसवयाणुरूववेसधरा । अभमणसीला चत्ता-सइसंगा हुज्ज नारी वि ॥ 103 ॥ देवगुरुपियरससुराइएसु भत्ता थिरा व्र्विवेआ। कंताणुरत्तचित्ता, विरला महिला सुदढचित्ता . ॥ 104 ॥ 218 Page #228 -------------------------------------------------------------------------- ________________ निम्मलमहासईणं, सीलवयं खंडिउं न सक्को वि। सक्केइ जेण ताणं, जीवाओ सीलमब्भहिअं ॥ 105 ॥ सच्चिअ सइ त्तिं भण्णइ, जा विहुरे वि हु न खंडइ सील्ण्। तं किल कणयं कणयं, जं जलणाओ वि विमलतरं ॥ 106 ॥ निअसत्तवज्जिआओ, पावाओ नराण दूसणं दिति । किं काहीमो अम्हे, निरग्गला जेणिमे पुरिसा ॥ 107 ॥ तिहुयणपहुणा वि हु रावणेण जीसे न रोममित्तं पि । संचालिअं न तीए, चरिअं चित्तंति सीआए। ॥ 108 ॥ जा सीलभंगसामग्गि-संभवे निच्चला सई एसा। इयरा महासईओ, घरे घरे संति पौराओ ॥ 109 ॥ तह वि हु एगंताइ-संगो निच्चं पि प्रिह्रेअव्वो॥ जेण य विसमो इंदिय-गामो तुच्छाई सत्ताइं . ॥ 110 ॥ जै वि हु नो वयभंगो, तह वि हु संगाओ होइ अव्वाओ। दोसनिहालणनिउणो, सव्वो पायं जणो जेण ॥ 111 ॥ तो सव्वहा वि सीलम्मि, उज्जमं तह करेह भो भ्व्वा!| बह पावेह लहु च्चिय, संसारं तरिय सिवसुखं ॥ 112 ॥ इय सीलभावणाए, भावंतो निच्चमेव अप्पान्न्ण्। धन्नो धरिज बंभं, धम्ममहाभवणथिरथंभं ॥ 113 ॥ इह जयसिंहमुणीसर-विणेयजयकित्तिण कयं एयं । सीलोवएसमालं, आराहिय लहह बोहिसुहं ॥ 114 ॥ Page #229 -------------------------------------------------------------------------- ________________ // 4 // pU.A.zrIjayasiMhasUriviracitA // धर्मोपदेशमाला ॥ सिज्झौ मज्झ वि सुयदेवि ! तुज्झ भ(स)रणाउ सुंदरा झत्ति । धम्मोवएसमाला विमल-गुणा जय-पडाय व्व ॥ 1 ॥ जिण-सिद्ध-सूरि-उज्झाय-साहु-सुयदेवि-संघ-नाणाणि । . धम्मोवएसमालं थोऊण भणमि सुय-विहिणा ॥ 2 ॥ कालोवयोगि संतं पत्ते पत्तंम्मि ध्म्म्-स्द्धाए। सव्वोवाहि-विसुद्धं धणो व्व देज्जाहि मुणि-दाणं ॥ 3 ॥ लहुइय-सेसाहरणं तियसाण वि दोल्लहं महाइसयं । राईमै व्व निच्चं सीलाहरणं खु रक्खेज्जा मयण-परायत्ता वि हु मुणिणो न मुअंति नियय-मज्जायं । रहनेमि व्व महप्पा रायमई-दंसणाहितो ' णत्थि असझं किंचि वि तवस्स चिन्नस्स माणुसे लोए । तं कुणसु जहा-सत्तिं दढप्पहारि व्व मुणि-सीहो .. ॥ 6 ॥ भावमइएण पावै केवलि(ल)नाणं इलाइ-तणउव्व । भरहाहि व्व भरहो मरुदेवी-सामिणी अहवा . ॥ 7 ॥ मरणभयम्मि वि मुणिणो जिण-वयणं णण्णहा परूवंति । दिअ-दत्त-पुच्छिओ कालौ व्व जण्णाण फलमसुहं ॥ 8 ॥ रागानल-संतत्तो कज्जमकज्जं ण पिच्छए पुरिसो । राय-महिलाय(i) रत्तो महुराए वणिय-तणौ व्व धम्मोवएसयाणं गुरूण विणयं करेज्ज भ्त्तीए। . संपत्त-केवलाए [वि य] जहा कओ पुप्फचूलाए ॥ 10 ॥ चेट्ठो(बद्धो)त्तर-माया-कूड-कवड-दोसाण मंदिरं महिला । जह नेउरपंडि[i]या णिदेट्ठा पुव्वसूरीहिं ॥ 11 ॥ 220 Page #230 -------------------------------------------------------------------------- ________________ रज्जाविति ण रज्जंति लिंति हिययाइ~ ण उण अप्पेंति । juvaio miTha-चोरा एवं कया राय-पत्तीए ॥ 12 ॥ सद्दाइसु रत्तेण वि दमियव्वो साहुणा णिओ देहो । सज्झगिरि-सिद्धएण वि(व) संबोहिय-रायलोएणं ॥ 13 ॥ भाव-सरिच्छं खु फलं इक्काइ वि होइ जंतु-किरियाए । जह संब-पालयाणं वंदण-किरियाए नेमिस्स ॥ 14 ॥ पावयणिय-उड्डाहं गोवेउं पवयणुनई कुज्जा । जह चंपा-नयरीए कया सुभद्दाए सयराहं ॥ 15 ॥ पावेण किलेसेण य समज्जिओ तह वि आवया-हेऊ । अत्थो संताव-करो निदरिसणं भाउणो दुन्नि ॥ 16 ॥ संतं पि घरे दव्वं पावस्स ण ठाइ, पुन-र(स)हियस्स । ठाइ किलेसेण विणा निदरिसणं माहुरा वणिणो ॥ 17 ॥ अपसत्थ-निमित्ताओ उज्झिय-मग्गा वि ठंति सुह-मग्गे । रायसुय-खुल्लगा विव अक्सर-पढियं सुणेऊणं ॥ 18 ॥ सप्पु(सुपु)रिस-संगाउ णरो इह परलोए य लहै कल्लाणं । जह साहु-णिसेवाए पत्तं सत्तवैय-नरेण ॥ 19 ॥ उझिय-निय-कायव्वों सोक्खत्थी तं सुहं न पावेइ । पासाय-रक्खियाए निदरिसणं वणिय-जायाए ॥ 20 ॥ अकुणंता य कुणंता गुरुणो वयणाणि दुक्खिया सुहिया । जायंति नरा लोए निदरिसणं राय-पुरिसेहिं ॥ 21 ॥ गाहिज्जंता नाणं. जे गुरुणो परिहवंति दढ-मूढा । ते इंद-सुय-सरिच्छा हसणेज्जा हुंति लोगाणं ॥ 22 ॥ मारिजंता वि दढं कोवं न कुणंति मुणिय-जिणवयणा । मेयज्जो य महरिसी अहवा दमदंत-साहु व्व ॥ 23 ॥ 2221 Page #231 -------------------------------------------------------------------------- ________________ अणुकंपा-किरियाए जइणो वच्चंति देवलोगेसु । जह विज्जाईण सुया वेयरणी वानरो जह य ॥ 24 ॥ भाविय-जिण-वयणा वि य दूसमकालम्मि जंति मेच्छत्तं । / जह ajja''sADhasUrI विबोहिओ चेल्ल-सुरेण ॥ 25 ॥ सिज्जंस-चंदणज्जा-कयौन्नय-सालिभद्द-नामाणो । . महरिसि-दाणाहरणा निदिट्ठा पुव्व-सूरीहि ॥ 26 ॥ इह लोगम्मि वि सिज्झइ मणोरहो साहु-भत्ति-दाणेणं । करि-देवदत्त-रज्जं जह पत्तं मूलदेवेणं - ॥ 27 ॥ रागाइ-विरहिएहिं गुणवंतो गुरु-पयम्मि काय्व्वो। ... जह अज्जरक्खिएहिं एवं चिय सेस-सूरीहिं ॥ 28 ॥ भत्ति-विणयाइएहिं देवा वि वसम्मि होंति किं चोज्जं ? / जह जक्खो तोसविओ चित्तगर-सुएण साकेए ॥ 29 ॥ पर-रिद्धि-दसणाओ तुच्छं निय-संपयं निएऊण । बुज्झंति केइ पुरिसा. दसण्णभद्दों व्व कय-पुण्णा . ॥ 30 ॥ इंगिय-चिट्ठाईहि य गुरुणो चित्तं हरंति मुणियत्था । वेसा-भट्टिणि-सचिवा दिटुंता दिट्ठ-माहप्पा ॥ 31 ॥ धम्मट्ठिया सुदूरं पुरिसत्थीओ थुवंति देवा वि । / जह नंदिसेणसाहू सुलसा जह नाग-भज्जा य ॥ 32 ॥ जंमंतर-कय-पुण्णा निमित्त-मत्तेण के वि बुझंति । करकंडुमाइणो जह संबुद्धा वसहमाईहिं ॥ 33 ॥ दीहर-संसार-फलो सनियाण-तवो जहा य बारसमे । . चक्किम्मि तहा पढमे नवमम्मि य वासुदेवम्मि ॥ 34 ॥ कम्म-वसेणं मुणिणो जै कह वि मुयंति निययं-मज्जायं । पुणरवि धरैति ते च्चिय निदरिसणं नंदिसेणेण ॥ 35 ॥ 222 Page #232 -------------------------------------------------------------------------- ________________ दुइय-पयं सेविज्जसु दव्वाइ-चउक्कयं समासज्ज । जह संघ-साहु-सावय-वयणाओ अज्ज-वयरेण ॥ 36 ॥ जाणतो वि तमत्थं भत्तीए सुणेज्ज गुरु-समीवम्मि । गणहारि-गोयमो विव समत्थ-सुयनाण-जलरासी ॥ 37 ॥ सुपुरिस-चेलू दटुं बुझते नूण कूर-कम्मा वि। मुणि-जंबु-दसणाओ चिलाय-पभवा जहा बुद्धा ॥ 38 ॥ भोगे अभुंजिऊणं नरगं वच्चंति मूढ किवणु व्व्॥ भोत्तूण जंति सिद्धिं धुय-कम्मा के वि भरहो व्व ॥ 39 ॥ हियय-गयं सब्भावं गिहिज्जा तयणुरूव-चिट्ठाहिं । जह गिण्हइ चाणक्को वणियाणं नच्चमाणाणं ॥ 40 ॥ कोहानल-पज्जलिया गुरुणो वयणं असद्दहंता y(u)| हिंडंति भवे माहिल-जमालिणो रोहगुत्तो य ॥ 41 ॥ विण्णाणस्स लवेण वि अवमण्णइ सुरगुरुं पि हय-मुक्खो । परिवाय-पोट्टसालो दिटुंतो दिट्ठ-माहप्पो .. . ॥ 42 ॥ नाणीण चरण-हेउं अण्णाणि-विचिट्ठियं किमच्छेरं ? / जह नाइलस्स जायं मित्तस्स वियंभियं पावं ॥ 43 ॥ तित्थयर-वंदणत्थं चलिओ भावेण पावए सग्गं । जह ददुरदेवेणं पत्तं वेमाणिय-सुरत्तं देहाणुरूव-वीरियं खेत्ताइसु भावओ निसेवेज्जा । जंघाबल-परिहीणा निदरिसणं संगमायरिया ॥ 45 ॥ छल-संगहियं दव्वं न ठाइ गेहम्मि थेव-कालं पि । आहीरि-वंचएणं दिटुंतो एत्थ वणिएणं ॥ 46 ॥ जायै विसं पि अमयं सत्तुसु वि पुण्णभायण-नरस्स । जह खीरीहूयाओ दाढाओ सुभूम-चक्किस्स 223 ॥ 44 ॥ ॥ 47 // Page #233 -------------------------------------------------------------------------- ________________ सुपसत्थ-नाण-दंसण-चरणाहरणाण सावगाणं पि । निच्चं वटुंति सुरा कज्जे जह चेडयनिवस्स ॥ 48 ॥ संपत्त-महामहिमो गव्वं न करेज्ज नाउमप्पाणं । / जह सा चित्तयर-सुया नरिंद-महिलत्तणं पत्ता ॥ 49 ॥ भावं विणा करेंतो मुणि-चिट्ठ नेय पावए मोक्खं । . अंगारमद्दओ विव अहवा वि.सुबंधु-सचिवो व्व ॥ 50 ॥ अच्चंत-पाव-भीरू रज्जं न लयंति दीयमाणं पि । अभय-महासाला इव जिणसासण-भाविय-मईया ॥ 51 ॥ कालाणुरूव-किरियं सुयाणुसारेण कुरु जहा-जोगं । .. जह केसिगणहरेणं गोयम-गणहारिणो विहिया ॥ 52 ॥ सुह-बिंदु इच्छंतो जलनिहि-विउलाणि सहै दुक्खाणि । संते वि मोक्ख-सुक्खे महुबिंदू कूवयनरो' व्व ॥ 53 ॥ संदेहं संपत्तो मुणिणो पुच्छिज्ज मुणिय-जिण-वयणा । जह सेणिएण पुट्ठो z2आया-चरियं महावीरो ॥ 54 ॥ जीय(वं) अथिरं पि थिरं धम्मम्मि कुणंति मुणिय-जिण वयणा । गिहिणो अभय-सरिच्छा रयणाणं तिकोडि-नाएण ॥ 55 ॥ खंतीए वट्टमाणा पुरिसा पावंति केवलं नाणं । जह चंडरुद्द-सीसो खंदय-सीसा य दिटुंता ॥ 56 ॥ रमणीयण-वेलविया वियड्ड-पुरिसा वि होंति हसणिज्जा । जह दियवरस्स तणओ सिक्खंतो जुवै-चरियाइं ॥ 57 / / सीहगिरी विव सीसे इच्छाए संठिए णिसेविज्जा । आणाए अवटुंते कालकसूरि व्व मुच्चेज्जा ॥ 58 ॥ दव्वाई लहमाणो साहूणं दिज्ज निज्जरहाए । घय-वत्थ-पूसमित्ता निदरिसणं बाहुसाहू य ॥ 59 ॥ 224 Page #234 -------------------------------------------------------------------------- ________________ अव्वोच्छित्ति-निमित्तं नाण-गणाणं करेज्ज वर-सीसे । जह सिज्जभवभट्टो पभवायरिएण संगहिओ ॥ 60 ॥ दव्वाडवी य भावाडवी य दव्वाडवीए दिटुंतो । धणनाम-सत्थवाहो इयरीए होइ तित्थयरो ॥ 61 ॥ एक्कण वि मुणि-वयणेण केई बुझंति इंदनागो व्व । अन्ने पुण बहुएहिं वि न बंभदत्तो व्व नरनाहो ॥ 62 ॥ जावय-मत्तं भणिओ तावय-मत्तं च कुणै जो पुरिसो । अणवेक्खिऊण सेसं गामेय-समो न सो जुग्गो ॥ 63 ॥ कय-पावो वि मणूसो मरणे संपत्त-जिण-नमोक्कारो । खविऊण पावकम्मं होइ सुरो मिठपुरिसो व्व ॥ 64 ॥ अनिरूविऊण सम्म जो कायव्वेसु वट्टए पुरिसो। सो उदयणो व्व बज्झइ कारिम-हत्थि-ट्ठिय-नरेहिं ॥ 65 ॥ पर-तित्थिय-मज्झ-गओ साहू नाऊण अप्पणो निदं । पर-लिंगं चिय गिण्हइ बोडिय-मज्झ ट्ठिय-मुणि व्व ॥ 66 ॥ इह लोगम्मि वि बंधं लहंति परदारिणो न संदेहो । जह पज्जोओ बद्धो इत्थी-लोभाउ अभएण ॥ 67 ॥ निय-सत्ति पयडिज्जसु सुंदरमियरं व संघ-गुरु-कज्जे । विण्हुकुमारो व्व मुणी न दोस-वत्तव्वयमुवेइ ॥ 68 ॥ निच्छंति कह वि किरियं मुणिणो रोगाउरां वि थिर-चि(स)त्ता । नाणाविह-वाहिल्लो सणंकुमारु व्व मुणि-सीहो ॥ 69 ॥ गुण-दोस-विसेसण्णू असरिस-गुण-दंसणाओ बुझंति । जह य दियंबरसड्ढो बुद्धो दट्टण मुणि-चढें ॥ 70 ॥ अच्छौ ता परलोगो जीविय-रित्थावहो नमोक्कारो । . इह लोगम्मि वि दिवो दिटुंतो सावयसुएण ॥ 71 ॥ 225 Page #235 -------------------------------------------------------------------------- ________________ कुलवहु-ढयराहरणं सोऊणं निच्चमेव वट्टेज्जा । संजम-जोगेसु दढं इच्छंतो सासयं सोक्खं ॥ 72 ॥ तव-नियम-संजमाइसु ठाणे ठाणम्मि जो विसीएज्जा । खंतय-खुड्डय-सरिसो मोत्तव्वो सो सुसाहूहि ॥ 73 ॥ नत्थि तवसो असझं तत्तो खंती तहा वि सुपसत्था । मोत्तूण महाखमए वंदै सुरसुंदरी खुढें ॥ 74 ॥ जाव न दुक्खं पत्तो न ताव धम्मं करेइ सुहि-पुरिसो । गंधव्वनागदत्तो दिटुंतो एत्थ नायव्वो . ॥ 75 ॥ साहेइ जो हयासो गुज्झं जुवईण चल-सहावाण । कोक्कासेण समेओ लहै दुहं कागजंघो व्व ॥ 76 ॥ एताउ इमं लटुं इमाउ एयं ति जो विसेसण्णू । सो पावै सामण्णं सुंदरिनंदेण एत्थुवमा' ॥ 77 ॥ दो नर-पसुणो वंचइ जुवई एक्केण चेव रुण्णेण । आगमणेणं पइणो गमणेण तहा अणाडस्स . ॥ 78 ॥ पर-कज्ज-करण-निरया महाणुभावा चयंति निय-कज्जं । असिवोवसम्मि भेरि पत्थंतो वासुदेवो व्व ॥ 79 ॥ रागानल-पज्जलिओ कज्जाकजं न पेच्छए पुरिसो । सागरचंदो व्व जए कमलामेलाए संबंधे ॥ 80 ॥ नीसेस-गुणाहारं नरनाहं निज-पई पि मोत्तून्न्। गेण्हइ पंगुं सुकुमालिय व्व मयणाउरा नारी ॥ 81 ॥ सोइंदिय-घाणेंदिय-जिभिंदिय-परवसा खयं जंति । . जह भद्दा रायसुओ सोदासो जह य नरनाहो ॥ 82 ॥ उप्पत्तियाइ-चउव्विह-बुद्धि-समेया हवंति सुय-जोग्गा । भरहाभयाइणो विव (इह) दिटुंता आगम-पसिद्धा ॥ 83 ॥ 226 Page #236 -------------------------------------------------------------------------- ________________ अण्णासत्ता महिला घर-सारं पुत्तयं च भत्तारं । नासेइ कट्ठ-जाया वज्ज व्व निरंकुसा पावा ॥ 84 ॥ विणय-रहिओ न ठाणं पावै जह निंबओ पुणो लहै । विणयाहितो पुरिसो दिटुंतो निबओ चेव ॥ 85 ॥ अमुणिय-जिणिंद-वयणा संजम-कलिया वि नेय(व) उवइटुं । पडिवज्जते सम्मं जह सीसा पूसमित्त(भूइ)स्स ॥ 86 ॥ दीसानल-पज्जलिओ इह परलोए य पावए दुक्खं । गंगा-नावियनंदो व्व धम्मरुइणो सगासाओ ॥ 87 ॥ तव-सोसिया वि मुणिणो कोव-परा मारिऊण जंतु-गणे । सावेण महानरए वच्चंती(ते) करड-कुरुड्ड(ड) व्व ॥ 88 ॥ सम्ममणालोएंतो मच्छियमल्लो व वच्चै विणासं । आलोए(य)तो सम्मं फलहीमल्लोवमो होइ ॥ 89 ॥ जुवईए राग-रत्तो राय-विरुद्धं करावए पुरिसो । मित्तं पि आवयाए पक्खिवै जहा य धणमित्तो ॥ 90 ॥ इच्छंतस्स वि पूया न होइ जह धम्मघोससाहुस्स । / पुण्ण-रहियस्स जायै धम्मजसस्सेव पुण्णेहिं ॥ 91 / / सुद्ध-सहावम्मि जणे जो दोसं देइ पडै तस्सेव । रुदस्स व गुंडिज्जइ जो धूलि खिवै चंदस्स ॥ 92 ॥ जो न वि वट्टै रागे न य दोसे दोण्ह मझयारम्मि । सो भण्णइ मज्झत्थो सुव्वयसाहु: व्व कय-पुण्णो ॥ 93 ॥ आलोयणाइ-पुव्वं आराहेंताण जायए सिद्धी । पंडव-रुक्ख-लयाणं धी-मईणं व नरलोए ॥ 94 ॥ अविहीए सामण्णं कयं पि अप्पफलं समक्खायं । गोवालि-सिस्सिणीए पउमसिरीए व्व लोगम्मि ॥ 95 ॥ 20. Page #237 -------------------------------------------------------------------------- ________________ जो मरणम्मि वि पत्ते वयं न सिढिलेइ नियय-सत्ताओ । सो जिणदेव-सरिच्छो वच्चै अयरामरं ठाणं ॥ 96 ॥ जाई-कुल-परिहीणा गहियं पि वयं पुणो वि मुंचंति । जह संगमओ दासो अणुमैया जह य दासि त्ति ॥ 97 ॥ संपत्त-महावसणो धम्म सेविज्ज तेयलि-सुय व्व । अपमायं मा मुंचसु दिटुंतो मगहगणियाए . ॥ 98 ॥ . महावीर-गणधर-संस्तवः उसभाइ-जिणिदाणं सव्वेसिं गणहरे य थेरे य । . पढमाणुओग-भणिया अह भणिमो वीरनाहस्स ॥ 99 ॥ नमिऊण महावीरं सह सुयदेवीए गणहरे थुन्निमो। देसाओ(U)जणय-जणणी-कम-नाम-त्थएण सुय्-विहिन्ना॥100॥ पुहई-वसुभूई-सुओ गणहारी जयै इंदभूइ त्ति । बाणउई-वासाऊ गोव्वरगामुब्भवो पढमो . ॥ 101 ॥ पुहवी-वसुभूइ-सुओ गणहारी जयै अग्गिभूइ त्ति । चौहत्तरिवासाऊ गोव्वरगामुब्भवो बीओ ॥ 102 ॥ पुहई-वसुभूइ-सुओ गणहारी जयै वाउभूइ त्ति । इह सत्तरिवासाऊ गोव्वरगामुब्भवो तइओ ॥ 103 ॥ कोल्लाग-सन्निवेसे उप्पण्णो जयै गणहर-चउत्थो । धारिणि-धणमित्त-सुओ असीइ-वरिसाउओ वुत्तो ॥ 104 ॥ भद्दिल-धम्मिल-तणओ गणहारी जयै पंचम-सुहम्मो । .. कोल्लाग-सन्निवेसे उप्पण्णो वरिस-सय-जीओ ॥ 105 ॥ धणदेव-विजयदेवाइ नंदणो जयै मंडिओ cha8o । तेसीईवरिसाऊ मोरियदेसुब्भवो भयवं ॥ 106 ॥ 228 Page #238 -------------------------------------------------------------------------- ________________ मोरीए विजयदेवाए नंदणो पंचनऊय-वरिसाऊ । मोरियनिवेस-जाओ मोरियपुत्तो त्ति सत्तमओ ॥ 107 ॥ देव-जयंतीण सुओ अकंपिओ नाम अट्ठमो जयै । अट्ठत्तरिवरिसाऊ मिहिलाए समुन्भवो भगवं ॥ 108 ॥ नंदा-वसूण तणओ गणहारी जयै अयलग(भा)य त्ति । बावत्तरिवरिसाऊ कोसलदेसुब्भवो नवमो ॥ 109 ॥ तुंगिणिदेसुप्पण्णो मेयज्जो जयै गणहरो दसमो । वारुणदेवीए सुओ दत्तस्स विसट्ठिवरिसाऊ ॥ 110 ॥ ऐभद्दाए बलस्स य पुत्तो चालीसवरिसओ जाओ । रायगिहे उप्पण्णो एक्कारसमो पभासु त्ति ॥ 111 ॥ इय दिय-वंसुप्पण्णा समत्थ(त्त)-सत्थत्थ-पारगा सव्वे । चरम-सरीरा मोक्खं विमल-गुण-गणहरा दितु ॥ 112 ॥ ॥ 113 // // 114 // स्थविरावली नमिऊण महावीरं सह सुयदेवीए तस्स तित्थम्मि । वंदामो सुय-थेरे आगमविहिणा-'णुपुव्वीए जंबुं पभवं सेञ्जभवं च तत्तो नमामि जसभदं । संभूय-थूलभद्दे महागिरि-बलिस्सए नमिमो अह अज्जनागहत्थिं रेवय-सीहे य खंदिलायरियं । अभिमंतं नागज्जुणसूरिं पणमामि विणएण तत्तो य भूयदिन्नं लोहच्चंता उ दूसगणिसूरिं । अह देववायगं पि य चौवीसैमं सया नमिमो इय एवमाइ बहवे वोलीणे तह य वट्टमाणे य । आगामिणो य थेरे दुप्पसहं जाव पणमामि ॥ 115 ॥ ॥ 116 // // 117 // 229 Page #239 -------------------------------------------------------------------------- ________________ इय सुयरयण-महोयहि-थेराणुकित्तणं दुह-विणासं । विमलगुणं पढमाणो लहै नरो सासयं ठाणं .. ॥ 118 / / ग्रन्थकार-गुरुपरम्परा-प्रशस्तिः एसा थेरावलिया जा पुव्व-मुणीहिं वीरजिण-भणिया । सेसावलियं इण्डिं अहयं भणामि तं सुणह ॥ 119 ॥ .. अह देववायगाओ समैक्तेसु न्नेग्सूरीसु। मिच्छत्त-तिमिर-सूरो वडसरो आसि खमासमणो ॥ 120 ॥ तस्स जय-पायड-जसो पंचविहायार-सुट्टिओ सीसो । . जिण-पवयण-गयण-ससी तत्तायरिउ त्ति सुपसिद्धो ॥ 121 ॥ तस्स वि पहाण-सीसो नामेणं जक्खमयहरो आसि। ... खट्ठउयम्मि निविटुं जिणभवणं जेण सुप्रसिद्धं ॥ 121 ॥ तस्स तव-तेय-रासी दुसमा-नरनाह-सीस क्य्-सूलो। ' भव्वारविंद-भाणू कण्हमुणी आसि से सीसो ॥ 122 ॥ अवयरण-जम्म-निक्खमण-नाण-निव्वाण-जिणवर-धराओ । संघ-सहिएण जेणं नमियाओ भारहे बहुहा ॥ 123 ॥ इगमासिय-दोमासिय-तेमासिय-चउमासियाणि खमणाणि । काय-किलेसेण विणा कयाणि जिणकप्पिएणं व ॥ 124 ॥ सुर-मणुय-तिरिय-गह-भूय-रोग-उवसग्ग-मारि-रिउ-जणियं । चोराहि-य(म)त्त-पत्थिव-दुस्सुमिणासौण-विहियं च ॥ 125 ॥ भत्तीय(i) नाम-गहणेण जस्स पुरिसाण झत्ति खयं नेइ । . तरणि-कर-नियर-भिण्णं तम-तिमिरं कत्थ संवाओ ? ॥ 126 ॥ दिव्वाइ-बहुविहेहि य मसाणभूमीसु सव्वराईए । उवसग्गेहि महप्पा न चालिओ जो सुमेरु व्व ॥ 127 ॥ / 230 Page #240 -------------------------------------------------------------------------- ________________ जेण भरहम्मि वासे अन्नाण-तमंधयार-पडियाण । जिणवयण-पईवेणं पायडिओ सिद्धपुर-मग्गो ॥ 129 ॥ पव्वाविया बहुविहा नारिंद-दिय-सिट्ठिणो महासत्ता । अण्णे अभय-सरिच्छा ठाणे ठाणे कया सद्धा(DDA) ॥ 130 ॥ कारावियाणि जिणमंदिराणि नेगाणि जेण गच्छाण । देसेसु बहुविहेसुं चउविह-सिरिसंघ-जत्ताणि ॥ 131 ॥ नयने(रे)सु सयं(य सं)वुच्छो भुत्तुं वा जाव गुज्जरत्ताए । नागौराइसु जिणमंदिराणि जायाणि णेगाणि ॥ 132 ॥ aamoshi-kheloshi-vipposhi-jllmaai-cittaaii| वाहीओ नासेंतो परमोसहि-विब्भमो एसो ॥ 133 ॥ इय तस्स महामुणिणो गुणाण []तो न तीरए गंतुं । को वा मुणौ पमाणं गयणाभोगम्मि दव्वाण ? ॥ 134 ॥ तस्स सुर-मणुय-संथुय-चलण-ट्ठिय-पंसुरेण असमेण । सीसावयवेण कयं जयसिंहायरियनामेणं . ॥ 135 ॥ धम्मोवएसमाला-विवरणमहियागमाणुसारेण । सुयदेवि-पसाएणं विमल-गुणं कुसुम-दामं व ॥ 136 ॥ अण्णाण-राग-दोसाइएहिं जं किंचि विरैंयमजुत्तं । तं सुयदेवी-गुणिणो खलि(मि)ऊण करितु सुसिलिटुं ॥ 137 ॥ आगम-विहिणा भणियं सव्वमिणं नत्थि कंप्पणा-नूणं । ता जिण-वयण-सयण्हा आगम-भत्तीए गेण्हंतु ॥ 138 / जो सुयदेवि-सण्णेज्झ-विरइयं चिंतिऊण वाएइ । परिसाए सो जाणइ तीए संबंध-मोक्खाई ॥ 139 ॥ बंधाइ परिहरंतो मोक्खत्थम्मि हुज्जओ स-सत्तीए । परिसत्थेहिं न मुंचइ सेसेहिं वि कण-पलालं व ॥ 140 ॥ (231 Page #241 -------------------------------------------------------------------------- ________________ जम्हा जिण-गणहर-चक्कवट्टि-बलदेव-वासुदेवाण । केवलि-मणोहि-पत्तेयबुद्ध-जिणकप्पियाईणं ॥ 141 ॥ चरियं एत्थ कहिज्जइ, तमणिट्ठ-विघाइ चिंतिय-सुहं च । चिंतामणि व्व इहैं परलोए मोक्ख-सुह-जणणं ॥ 142 ॥ तम्हा दुरिय-विघाइं इह परलोगे य जं च कल्लाणं । इच्छंतो सुण इमं वाएसु य स(भ)व्व-सत्ताणं ॥ 143 ॥ वाएंतो निसुणेतो भणियाणुट्ठाणगम्मि वढ्तो । सिज्झइ तैयम्मि भवे अहवा सत्त-द्रुमाईसु ॥ 144 ॥ जाव i(य) दीव-समुद्दा कुलगिरिणो चंद-सूर दिवि देवा । ता पसरौ अक्खलियं मणोहरं नेमि-चरियं व ॥ 145 ॥ संवच्छराण नवहि सएहिं pnnnnrs-vaas-अहिएहिण्। भद्दवय-सुद्धपंचमि-बुहवारे साइ-रिक्खम्मि ॥ 146 ॥ सिरिभोजदेव-रज्जे पवट्टमाणम्मि जण-मणाणंदे । नागौर-जिणायतणे समाणियं विवरणं एयं ॥ 147 ॥ विवरण-करणा कुसलं जं किंचि समज्जियं मए तेण । भव्वा लहंतु मोक्खं कय(i)NA सह सासयं सोक्खं ॥ 148 ॥ इय जय-पयड-कण्हमुणि-सीस-जयसिंहसूरिणा रइयं । धम्मोवएसमाला-विवरणमिह विमल-गुण-कलियं ॥ 149 ॥ 26 Page #242 -------------------------------------------------------------------------- ________________ // 4 // pU.A.zrIdevendrasUriviracitA // दानोपदेशमाला ॥ सयलसमीहियकरणं, रिसहजिणं पणमिऊण णाणधणं । दाणोवएसमालं भणामि मंगलमणीसालं णिरुवमसुहाण ठाणं दुरियाण पणासणं गुणनियाणं । तिहुयणसिद्धिनिहाणं आयरह सया जणा दाणं ॥ 2 ॥ चउगइणिवारयाणं, धम्माणं चउविहाण मज्झम्मि । पढमं दाणं पवरं, परूवियं वीयराएहिं ॥ 3 ॥ तं पुण पंचपगारं सुपत्तदाणं तहा उचियदाणं । अणुकंपाभयदाणं पण्णत्तं णाणदाणं च तेसि मज्झे पढमं सुपत्तदाणं मुणीहिं परिकहियं । संसारजलहिणिवडिरणराणमुत्तरणे तरणिसमं सिरिरिसहसामिणा धणभवम्मि दिणं मुणीण घयदाणं । तस्सेव पभावाओ समज्जियं बोहिवरबीयं . ॥ 6 ॥ मघवावि घरे तेसिं पूरेइ सिरिं च कुणै गुणगहणं । वावंति णियं सुद्धं जे वित्तं सत्तखित्तेसु ॥ 7 ॥ उत्तुंगचंगतोरणविरायमाणं सहस्सथंभमयं । णाणामंडवरयणापगुणं भवणं जिणिदाणं उल्लसिरकिरणमाला, णिणासियदुविहतिमिरमब्भारे । तिहुयणगुरुण बिंबे पवालमणिरययकणयमये जिणआगमाण अंगोवंगाणं पुत्थयाणि विविहाणि । सिरिसमणसमणिसावयसावियजणपूयणं चेव ॥ 10 ॥ णाओवज्जियविहवेण करेइ जो कारवेइ भावेणं । सो भरहणरवरो इव भुंजिय रज्जं सिवं लहै ॥ 11 ॥ 233 ॥ 8 // // 9 // Page #243 -------------------------------------------------------------------------- ________________ इहलोए दाणाओ लहंति भव्वा सुहं च सोहग्गं । जसपसरं ससिसरिसं रज्जं चौरंगबलकलियं . ॥ 12 ॥ परलोए. सुररमणीसंभोगसुहाणि अणुहवेऊण । दाणपरा परिपालिय चरणं साहिति सिद्धिपहं ॥ 13 ॥ जे माणदुद्धरमणा कस्स वि सीसं णियं ण णामति । . . ते वि हु दाणपराणं चाडुयवयणाणि भासंति ॥ 14 ॥ . माणंसिणो वि धणसालिणो वि मणुया मणे सकरुणावि । अवि गुणरयणनिहाणा, दाणेण विणा तिणसमाणाः ॥ 15 ॥ जह रयणाणं चिंतारयणं. कप्पद्रुमो जह .दुमाणं । तह दाणाणं पौरं सुपत्तदाणं जिणा बिंति ॥ 16 ॥ के के कुपत्तजणदाणदाइणो इह न संति पाणिगणा । ... ते पुण विरला पत्ते जे णियविहवं फौंजंति ॥ 17 ॥ अरजिणवरस्स जीवं जिणदासेणं पराइ भत्तीए । परमन्नेणं पाराविऊण पत्ताई सुक्खाइं ॥ 18 ॥ तं चित्तवित्तपत्ताण, भेयओ जायए महासहलं । एयं तिवेणिसंगमतित्थं समए पवित्तयरं ॥ 19 ॥ ते धन्ना सकयत्था तेसिं सहलं च माणुसं जम्मं । ' संपिच्छिऊण मुणिणो जेसिं चित्तं समुल्लसइ ॥ 20 ॥ जं उत्तमसंगेणं समज्जियं वज्जियं च कवडेणं । तं पत्तदाणजुग्गं वित्तं संजायै पवित्तं ॥ 21 ॥ पंचमहव्वयकलियं अक्खलियं णाणदंसणचरित्ते । . अट्ठमयविप्पमुक्कं जियदुसहपरीसहसमूहं ॥ 22 ॥ जियकोहं जियमाणं जियमायं तहय चेव जियलोहं । .. जियकामं जियमोहं जियणिद्दापंचयं णिच्चं . ॥ 23 ॥ 234 Page #244 -------------------------------------------------------------------------- ________________ // 27 // सोमाकारं सव्वंगसुंदरं जणियजणमणाणंदं । कल्लाणवल्लिपल्लवपल्लवणघणाघणारंभं . ॥ 24 ॥ मंदरगिरिमिव धीरं ससहरमिव सोमलेसया सहियं । सायरमिव गंभीरं दिणयरमिव दित्ततेइल्लं विहियमई तवचरणे बहिरंतरभयबारसविहम्मि । उवएसदाणपगुणं सरणं भवभीयजंतूणं ॥ 26 ॥ एरिसगुणोववेयं सुपसिद्धं सिद्धिरमणिकयबुद्धिं । सिरिवैरसामिसरिसं पत्तं साहति जिणवसहा अभिगमणमंसणेणं वंदणसक्कारपूयणेणं च । जे अणुवयंति मुणिणो ते सिवसुक्खाइं पावंति ॥ 28 ॥ ई तिविहभेयजुत्तं, दाणं चिंतामणि व्व ऐदुल्लहं । तह आराहह सम्मं, भविया जह मूलदेवेणं ॥ 29 ॥ णीरोगा गयसोगा पामियभोगा पण?रिउवग्गा । रूवपराजियमयणा, हवन्ति भुवणम्मि कयदाणा ॥ 30 ॥ गयमाणा दीणमणा, परिहीणधप्पा सया प्राहीन्ना। गुणगणरहिया दुहिया, अदिणदाणजणा हुंति ॥ 31 ॥ विसमभुयंगम-हरि-कंरि-मारि-जरा-समर-वेरि-दरणियरा । णासंति दूरओ खलु सुपत्तदाणाणुभावाओ ॥ 32 ॥ जलणिहितरंगतरलं, णलिणीदलगयजलं व्व ऐचवलं । विहवं जाणिय दिज्जह दाणं. भावेण भो भव्वा ! सव्वे वि दाणसूरा विहवे संते हवंति भुवणम्मि । वित्तरहियावि दाणं जे दिति त एव दाणपरा ॥ 34 ॥ धण्णा चंदणबाला सा जयौ जिणस्स वद्धमाणस्स । पूरियमभिग्गहमिणं जीए कुम्मासदाणेण ॥ 35 ॥ 235 Page #245 -------------------------------------------------------------------------- ________________ रोमंचंचियगत्तो असणं पाणं च आसणं वसणं । वसही तह संथारं सुस्सूसा वंदणं तुट्ठी ॥ 36 ॥ ई णवविहदाणाओ पुण्णं अज्जेइ जो महासत्तो । कमला चवलावि सया तस्स घरे सासय वसइ ॥ 37 ॥ उग्गमउप्पायणएसणाई सगयालदोसपरिसुद्धं । सिद्धंतभणियविहिणा उभयहियं तं भवे असणं ॥ 38 ॥ एवंविहं सुपत्ते णिवेसए जो स दाणवंतेसु । पढमरेहं लहए लोए धणसेणसिट्ठि व्व - ॥ 39 ॥ जिणवरआगमभणियं बहिरन्तरमलविसोहिसंजणयं । सत्तविहपाणएसणदूसणरहियं सिया पाणं ॥ 40 ॥ मग्गपरिस्संताणं तण्हातरलाण देइ समणाणं । जो पाणं सो पावै पुलिंदमिहुणु व्व सुहमसमं ॥ 41 ॥ सट्ठाणिम्मियममलं जीवुवघायाइदूसणविमुक्कं । अज्झुसिरमकंपमाणं वियरिज्जा आसणं जइणो ॥ 42 ॥ सिरिथूलभद्दमुणिवरसमागमे आसणस्स दान्नाओ। आबालकाललालियसुरुद्ददारिदमुद्दावि ॥ 43 ॥ धणवंताणं मज्झे सण्णाइपिया सिरोमणी जाया । जं महियलम्मि तं खलु अहो अहो दाणमाहप्पं ॥ 44 ॥ साहणिमित्तं कीयं पामिच्चं अभिहडं तहा वुणियं । अण्णेसिं परिगहियं एरिसदोसेहिं परिचत्तं ॥ 45 ॥ सिसिरकरकिरणधवलं णियपरिभोगेण amliymkhNddN। . माणसजलसुद्धमणो वत्थं पत्तेसु वियरिज्ज ॥ 46 ॥ स जयौ जए मयंको चउविहसंघस्स व्च्छ्दान्नाओ। .. जसजयढक्का अज्जवि अणवज्जा वज्जए जस्स . ॥ 47 ॥ 236 Page #246 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // इत्थिजणसंगरहियं पसुपंडयविप्पमुक्कमैविउलं । दिज्जाणवज्जसिज्जं समणाणं विहियमप्पकए पंचसमियाण गुत्तौजुयाण जो देइ वसहिवरदाणं । तेणण्णाई सयलं दिण्णं वुत्तं जओ सुत्ते जो देइ उवस्सयं मुणिवराण तवणियमबंभजुत्ताणं । तेण दिण्णा वत्थण्णपाणसयणासणवियप्पा तवसंजमसज्झाओ णाणब्भासो जणोवयारो य । सो साहूणमवग्गहकारी सज्झायरो तस्स . पावै णरसुररिद्धी सुकुलुप्पत्ती वि भोगसामग्गी । णित्थरै भवं सगारी सिज्जादाणेण साहूणं सिरिअज्जसुहत्थीणं वीण्णसिज्झापयाणौ लद्धे । णलिणीगुम्मविमाणं अवंतिसुकुमालवरवणिणा संथारपायपुंछणसयणासणपीढफलगपमुहाई । . सकए कयाई जइणो विहिणा वियरिज्ज पुण्णट्ठा चंदणवणिणा मुणिणो एरिसवत्थूण दाणमाहप्पा । अणुहविय णरसुरसिरिं विभूसयं सासयं ठाणं वरचरणकरणधारणणिरयाणं रागरोसरहियाणं । सुस्सूसणाइकरणं निवारणं सयलदुरियाणं सिरिबलिभद्दमुणीसरसंसेवणदाणओ मिगेणावि । जं बंभलोयपयवी पत्ता तं किं ण चुज्जकरं दोसापहारयं दिणयर व्व रयणायरं सुमेरु व्व । वंछियपयत्थसत्थाण साहणं कप्परुक्खु व्व सुगुरुचरणकमले वंदणदाणं विणिम्मियं संतं । वियरेइ णरसुरसिरि जह दुग्गयणामणिगमस्स ॥ 54 ॥ ॥ 55 // // 56 // // 57 // 58 // // 59 // 330 Page #247 -------------------------------------------------------------------------- ________________ जेसिं चित्तं मुणिजणमवलोइय सहरिसं हवै णिच्चं । तेसिं सिद्धिमयच्छी करगहणेणं अणुग्गहणं ॥ 60 ॥ : दाउं सुविहियदाणं, विसायहरिसे कुणंति जे मणुया । णिहिदेव-भोगदेवु व्व, ते दुहसुहभायणं हुंति ॥ 61 ॥ पच्छागड तह णिण्हव, कुलगणसंघाण पच्चणीया य । तवणियमणाण-दसणमुक्कधुरा, चरणपरिहीणा ॥ 62 / / सावज्जजोगणिरया, कषायविसयाइदोससमुवया । सासणउवघायकरा, पण्णत्ता एरिस कुपत्ता ॥ 63 ॥ . तेसिं वीण्णं दाणं, अणत्थहेउं हवेइ णियमेण । दुद्धं व्व सप्पदिण्णं, विसमविसत्ते परिणमै ॥ 64 ॥ इहपरभवभयहेऊ, जाएइ सया कुपत्त उवयारो । हरिणयणुग्घाडण, विज्जपुत्तचरिउ व्व दुहंजणओ ॥ 65 ॥ जं परौवघायकरं पडिकुटुं अत्तणो अकित्तिकरं । सुविशुद्धं पि न देयं. असणचउक्कं जईणं तं ॥ 66 ॥ . विससरिसं कडुतुम्बं दाऊणं खवयसाहुपारणए । पिच्छह णागसिरीए अणुहविया दुक्खरिंछोली पुवकयकम्मवसओ पत्तेवि णिरग्गले विहवजाए । जेसिं ण दाणबुद्धी तण्हाए तरलियमणाण ॥ 68 ॥ तेसिं सुपत्तपत्ती मणुयभवं जीवियं तह धणं च । घणियं सयलं विहलं मम्मणसिट्ठि व्व पडिहाइ ॥ 69 ॥ उद्दामकाममयगलकुम्भत्थलदलणसबलसिहाणं । पडिजागरणं कुज्जा ओसहदाणा महरिसीणं उद्धरिय विसल्लाए सल्लं संरोहिऊण वणघायं । संरोहिणीइ साहू सज्जो सज्जीकओ जेण ॥ 71 ॥ ॥ 67 // // 70 // 238 Page #248 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 / / // 76 // तदुवज्जियसुकएणं वाणरजूहाहिवेण संपत्तो । सहसारकप्पवासो जं तेणं तं किमच्छरियं । संकडसंपडियाण वि जेसिं उपज्जई मई दाणे । ससहरसरिसजसाणं ताण णमो दाणवंताणं जे परघरपेसत्तं गया सया धणकणेण रहियावि । भुंजंति संविभत्तं ताण णमो दाणवीराणं विष्फुरै जसं तेसिं गिहंगणे उल्लसंति रिद्धीओ । जायै सिवसुक्खं चिय जे पत्ते विहियवरदाणा सिरिअमरसेणवरसेणयाण अच्छरियकारिचरियाण । सुविहियदाणा लडहो झणहणइ जए विजयपडहो अह समुचियदाणमिणं जसवल्लीकंदकंदलणकंदं । भुवणच्छेरयकरणं भणिज्जमाणं सुणिज्ज बुहा वेसेसिय-णेयाइय-मीमंसय-संख-भिक्खुपमुहेसु । तियसट्ठिसहियतियसयकिरियाकिरियाइवाईसु. अतिहीसुं माहणेसुं, मागहगंधव्वनडभडेसुं च । सहियसुयासणिणंदणजमूसवपमुहकज्जेसु कित्तिणिमित्तं दाया, जं दव्वं वावरेइ एएसु । णाणधणा मुणिवइणो तमुचियदाणं समाहिंसु सारयससहरसोयरजसभरघणसारवासियदियंतों । इह उचियदाणदाया सिरिकण्णणरेसरु व्व हवे इत्तो तं अणुकंपादाणं वुच्छं अतुच्छवच्छलयं । तं पिच्छिऊण सच्छा सययं हियए चमकंति दीणाणमणाहाणं विहीणचरणाण णयणरहियाणं । बंदिपडियाण बंधणबद्धाणमजंगमाणं च ॥ 77 ॥ ' ॥ 78 // // 79 // // 80 // // 81 // // 82 // // 83 // 239 Page #249 -------------------------------------------------------------------------- ________________ विगलियवयाण सरणागयाण पत्थणपराण पंगूणं । काउरिसाण दुहीणं रोगेहिं गहियदेहाणं । ॥ 84 ॥ एएसि जं दाणं सकणहियऊ पयच्छए दाया । तं अणुकंपादाणं परूवियं पुव्वसूरीहिं ॥ 85 ॥ जयौ जए मेहरहो इन्देण वि वणणीयचरिउ सो । जस्सणुकंपादाणे रणरणए दुन्दुहीरावो ॥ 86 ॥ तत्तो भणिमो सिरिअभयदाणमैसयसयाणं तं । सयलाण वि दाणाणं चक्कित्तं जस्स जयपयडं ॥ 87 ॥ पुढविजलागणिमारुरुयवणस्सइतसपमुहजीवसमवाए । ... अप्पाणं पि व रक्खह जै इच्छह सिवसिरीसंगं ॥ 88 ॥ जं दीहतरं आउं कंदप्पमडप्पखंडणं रूवं । भुवणजणणयणमाणसविम्हयसयकारिया रिद्धी ॥ 89 ॥ घणसारसारसारयससहरकरणियरसुन्दरं च जसं । संपज्जइ पाणीणं तं जाणह अभयदाणफलं ॥ 90 ॥ देवेसु सुरवरिन्दो करीसु एरावणो उडूसु ससी । जह लोएसु य राया तह दाणेसुं अभयदाणं ॥ 91 ॥ इक्कंपि हु जो जीवं णिहणवि पाणी समज्जए पावं । तो सो बहुदाणेण वि ण छुट्टए जं सुए भणियं ॥ 92 ॥ मेरुगिरिकणयदाणं धणाणं देइ कोडिरासीओ । इक्कं वहेइ जीवं, ण छुट्टए तेण दाणेण ॥ 93 ॥ तवौ तवं पढौ सुयं, जवौ जवं चेव चरणमायरौ । . जै जीवेसु न करुणा सयले वि हु अहलयं तस्स ॥ 94 ॥ पाणिवहपाणिपालणपराण चरियाणि असुहसुहयाणि । सिरिमाणभंग-सिरिअभयसिंहरायाण णिसुणेह . ॥ 95 ॥ 240 Page #250 -------------------------------------------------------------------------- ________________ अह कमपत्तं सिरिणाणदाणमाहप्पयं णिसामेह । जह गरुयकम्मणियरं हणिय लहुं सिवसिरि लहह ॥ 96 ॥ जं सीसाणं सुकुलुब्भवाण विणयाइगुणसमिद्धाण । कारै सुयाज्झयणं साहिज्जइ णाणदाणं तं ॥ 97 ॥ अपमाइ गुरु सयासे सीसो वि हु णिच्चमुज्झमेण जुओ । पढिय सुयं भवजलहिं तरेइ समए जओ कहियं ॥ 98 ॥ णिच्वं गुरु पमाई सीसा य गुरु ण सीसगा तहय । अपमाइ गुरु सीसा पमाइणो दोवि अपमाई ॥ 99 ॥ अप्पढ्या य गोणी णेव य दोढा समुज्जओ दोढुं । खीरस्स कओ पसवो जै वि हु बहुखीर आसाय ॥ 100 ॥ बीए वि णत्थि खीरं थोपि हविज्जए य तइए वि । अत्थि चउत्थे खीरं, एसुवमा आयरियसीसो ॥ 101 ॥ NANI मुणेइ णाणं गाणं गुणेइ णाणेण कुणै. किच्चाई । भवसंसारसमुदं, NANI णाणेण उत्तरै . ॥ 102 ॥ णाणज्झयणपराणं, साहूणं अस्न्न्पान्न्व्स्न्नाई। .. जो वियरै जिणसासण-अव्वुछित्ती कया तेण ॥ 103 ॥ सिद्धंतपुत्थयाणं लेहिय पढणाय देइ समणाणं । जो तेण सयलभवणे, धम्मपवा वाहिया णूणं ॥ 104 ॥ जह केसिणा वीण्णं, परसिरायस्स णाणदाणमिणं । तह जाणियजिणवयणा, सुयदाणपरा सया होह ॥ 105 ॥ एवं पंचविगप्पं दाणं भावेण जो पयच्छेइ । सो पाउणेइ णरसुरसुहाई अणुहविय सिद्धिपयं ॥ 106 ॥ ई संघतिलयगणहरसीसेण दिवायरेण रइएयं । दाणोवएसमाला, कण्ठगया कं ण भूसेइ ॥ 107 ॥ 241 Page #251 -------------------------------------------------------------------------- ________________ // 4 // ___ pU.A.zrIdhanezvarasUriviracitA ||चारित्र्म्नोर्थ्माला ॥ केसिंचि सौन्नाणं, संवेगरसायणं पवण्णाणं । उत्तमगुणाणुराया, सत्ताणं फुरै इय चित्ते ॥ 1 ॥ कैया संविग्गाणं, गीयत्थाणं गुरूण प्य्मूले। सयणाइसंगरहिओ, पव्वज्जं संपवज्जिस्सं ? ॥ 2 ॥ सावज्जजोगवज्जण-पौणो अणवज्जसंजमुज्जुत्तो । गामागराइएसुं, अप्पडिबद्धो य विहरिस्सं ? " ॥ 3 ॥ अणवरयमविस्सामं, कैया नियभावणासुपरिसुद्धं । दुद्धरपंचमहव्वय-पव्वयभारं धरिस्सामि ? कैया आमरणंतं, धण्णमुणिनिसेवियं च सेविस्सं । निस्सेसदोसनासं, गुरुकुलवासं गुणावासं ? कैया सारणवारण-चोयणपडिचोयणाई सम्ममहं । कम्मि वि पमायखलिए, साहूहि~ कयं सहिस्सामि ? ॥ 6 ॥ अतुरियमचवलमसंभम-वक्खेवविवज्जिओ कया म्ग्गे। जुगमित्तनिहियदिट्ठी, पुरओ ईरियं विसोहिस्सं ? मियमहुरं अणवज्जं, कैया कज्जे वयं वैस्सामि ? / सोहिस्सामि य कैया, बायालीसेसणादोसे ? ॥ 8 ॥ पडिलेहिय सुपमज्जिय, उवगरणायाणमोयणे कैया । सुनिरिक्खिय सुपमज्जिय, थंडिलखेलाइपरिटुवणं ? ॥ 9 ॥ मणवयकायाण कया, कुसलाण पवत्तणेण इय्रान्न्। . सम्मं नियत्तणेणं, तिगुत्तिगुत्तो भविस्सामि ? ॥ 10 ॥ विच्छिन्नविसयवंछो, देहविभूसाइवन्जिओ किआ। परिजुण्णमय(i)लवत्थो, सामण्णगुणे धरिस्सामि ? - ॥ 11 ॥ 242 // 7 // Page #252 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // कैया कालविहाणं, काउं आयंबिलाइतवोकम्मं । कयजोगो जुग्गसुयं, अंगोवंगं पढिस्सामि ? कैया पकप्प-पणकप्प-कप्पववहारजीयकप्पाई । छेयसुयं सुयसारं, विसुद्धसद्धो पढिस्सामि ? सीलंगसंगसुभगो, अणंगभंगम्मि विहियसंसग्गो । चंगसंवेगरंगो, कया रमिस्सामि निस्संगो ? परदूसणपरिमुक्को, अत्तुक्करिसम्मि विमुहपरिणामो । दसविहसामायारी-पालणनिरओ कया होहं ? सहमाणो य परिसह-सिन्नं नीउच्चमज्झिमकुलेसुं । लद्धावलद्धवित्ती, अण्णायउंछं गवेसिस्सं रागद्दोसविउत्तो, संजोयणविरहिओ कया कज्जे । पन्नगबिलोवमाए, भुंजिस्सं सम्ममुवउत्तो ? सुत्तत्थपोरिसिपरो, जुत्तो य समत्तजीयकप्पेहिं । मासकप्पेण कया, विहरिस्सं उज्जुयविहारो ? परपरिवायविरत्तो, समचित्तो सत्तुमित्तसत्तेसु । कैया विगहारहिओ, सज्झायपरो भविस्सामि ? विलसंताज्जुणगुणे, सुकुसुमबाणासणे फुरियकरुणे । विहरिस्सं धम्मवणे, बहुमयंदमणे अहं कैया ? कैया विमलासोए, परागसुमणसवसेण कयमोए । धम्मारामे रम्मे, पयडियसम्मे रमिस्सामि ? भयभेरवणिक्कंपो, सुसाणमाईसु विहियउस्सग्गो । तवतणुअंगो कैया, उत्तमचरियं चरिस्सामि ? तवसुत्तसत्तपभी - भावणजुत्तो कया प्द्धिय्पुव्वो। पडिमापडिवत्तिधरो, परमत्थपयं पसाहिस्सं ? 243 ॥ 18 ॥ // 19 // // 20 // // 21 // // 22 // // 23 // Page #253 -------------------------------------------------------------------------- ________________ चौहा दिव्वाइकयं, हासपओसाइभेयपडिभिण्णं । उग्गउवसग्गवग्गं, अभग्गचित्तो सहिस्सामि ? . ॥ 24 ॥ पाणपहाणपरम्मि वि, परम्मि परिभाविऊण परमत्थं । वावारिस्सं कैया, करुणाभरमंथरं दिदि ? ॥ 25 ॥ परिचियकप्पाकप्पो, कैया हं थेरकप्पनिम्माओ । . जिणकप्पपडिमकप्पे, अवियप्पमणो पव्वज्जिस्सं? ॥ 26 ॥ . वाउ व्व अप्पडिबद्धो, कुम्मो व्व गुत्तइंदिओ कैया । चंदु व्व सोमलेसो, सूरो इव दित्ततवतेओ . ॥ 27 ॥ गयणं व निरुवलेवो, होहं उयहि व्व कैय गंभीरो । वासीचंदणकप्पो, भारंडो इव गयप्पमाओ? ॥ 28 ॥ फुरिअसंवेगरंगा, अणुवममुणिगणगुणाणुराएण । चरणमणोरहमालं, भविया भावेह सयकालं ॥ 29 ॥ इय भावणासमेया, भव्वा संपाविऊण अचिरेण । चरणधणेसरमुणिबै-भावं पावंति परमपयं ॥ 30 ॥ ॥ यतिशिक्षापञ्चाशिका ॥ . जयै जिणसासणमिणं, अप्पडिहयथिरपयावदिप्पंतं । दूसमकाले वि सया, सया विसुद्धं तिहुअणे वि पढमं नमंसियव्वो, जिणागमो जस्स इह पभावाओ । . सुहुमाण बायराणं, भावाणं णज्जइ सरूवं ॥ 2 ॥ इह जीवो भमै भवे, किल(लि)टु गुरुकम्मबंधणाहितो । तन्निज्जरा वि (य) जहा, जाइ सिवं संवरगुणड्डो । ॥ 3 ॥ 244 Page #254 -------------------------------------------------------------------------- ________________ इच्चाइ जओ णज्जइ, सवित्थरं तं सरेह सिद्धतं । सविसेसं सरह गुरुं, जस्स पसाया भवे सो वि ॥ 4 ॥ गुरुसेवा चेव फुडं, आयारंगस्स पढमसुत्तम्मि । इय नाउं निअगुरुसे-वणम्मि कह सीअसि सकण्ण ? ॥ 5 ॥ ता सोम ! इमं जाणिअ, गुरुणो आराहणं ऐगटुइं । इहपरलोअसिरीणं, कारणमिणमो विआण तुमं ॥ 6 ॥ रुट्ठस्स तिहुअणस्स वि, दुग्गइगमणं न होइ ते जीव ! / तुढे वि तिहुअणे लहसि, नेव कइआ वि सुगैपहं ॥ 7 ॥ जै ते रुट्ठो अप्पा, तो तं दुग्गइपहं धुवं नेइ । अह तुट्ठो सो कहमवि, परमपयं पि हु सुहं नेइ ॥ 8 ॥ जै तुह गुणरागाओ, saM1णइ नमंसई इहं लोओ । न य तुझणुरागाओ, कह तम्मि तुमं वहसि रागं ? ॥ 9 ॥ जै वि न कीरै रोसो, कह रागो तत्थ कीरए जीव ? / जो लेइ तुह गुणे पर-गुणिक्कबद्धायरो धिट्ठो .. ॥ 10 ॥ जो गिण्हइ तुह दोसे, दुहजणए दोसगहणतल्लिच्छो । जह कुणसि नेव रागं, कह रोसो जुज्जए तत्थ ? ॥ 11 ॥ पिक्खसि नगे बलंतं, न पिच्छसे पायहिटुओ मूढ ! / जं सिक्खवसि परे, नेव कह वि कइआ वि अप्पाणं ॥ 12 ॥ का नरगणणा तेर्सि ?, वियक्खणा जे उं अन्नसिक्खाए । जे निअसिक्खादक्खा, नरगणणा तेसि पुरिसाणं ॥ 13 ॥ जै परगुणगहणेण वि, गुणवंतो होसि इत्तिएणावि । ता किं न करेसि तुमं, परगुणगहणं पि रे पाव ! ? ॥ 14 ॥ जिणवयणांजणेणं, मच्छरतिमिराई. किं न अवणेसि ? / अज्ज वि जम्मि वि तम्मि वि, मच्छरतिमिरंधलो भमिसि ? 15 . 245 Page #255 -------------------------------------------------------------------------- ________________ जेहि~ दोसेहि~ अन्ने, दूससि गुणगविओ तुमं मूढ ! / ते वि हु दोसट्ठाणे, किं न चयसि ? पाव ! धिट्ठो सि॥ 16 ॥ उवसमसुहारसेणं, सुसीअलो किं न चिट्ठसि सया वि ? / : किं जीव ! कसायग्गी-पलितदेहो सुहं लहसि ? ॥ 17 ॥ झाणे झीणकसाए, आरद्धे किं न जीव ! सिज्झिज्जा ? / आकेवलनाणं इह, ता झाणं कुणसु सण्णाणं ॥ 18 ॥ जह जह कसायविगमो, तह तह सज्झाणपगरिसं जाण । जह जह झाणविसोही, तह तह कम्मक्खओ होइ ॥ 19 ॥ सज्झाणपसायाओ, सारीरं माणसं सुहं विउलं । " अणुहविअ कहं छड्डसि, जं सुहगिध्धो सि रे जीव ! ॥ 20 ॥ किं केवलो न चिट्ठसि, विहुणिअ चिरकालबंधसंबंधं । कम्मपरमाणुरेणूं, सज्झायपयंडपवणेणं ? ॥ 21 ॥ बुज्झसु रे जीव ! तुमं, मा मुज्झसु जिणमयं पि नाऊणं । जम्हा पुणरवि एसा, सामग्गी दुल्लहा जीव ! ॥ 22 ॥ जै कहमवि जीव ! तुमं, जिणधम्मं हारिऊण पडिवडिओ । पच्छाणंतेणावि हु, कालेण वि जीव ! जिणधम्मं ॥ 23 ॥ पाविहिसि वा न वा ? तं, को जाणइ ? जेण सो ऐदुलंभो । इअ नाउं सिवपय-साहणेण रे ! होसु कयकिच्चो ॥ 24 ॥ जै अज्ज वि जीव ! तुमं, न होसि निअकज्जसाहगो मूढ ! / किं जिणधम्माओ वि हु, अब्भहिआ का वि सामग्गी ? ॥ 25 ॥ . जा लद्धी इह बोही, तं हारिसि हा ! पमायमयमत्तो । . पाविहिसि पाव ! पुरओ, पुणो वि तं केण मूल्लेण ? ॥ 26 ॥ अन्नं च किं पडिक्खसि ?, का UNA तुज्झ इत्थ सामग्गी ? / जं इहभवाउ पुरओ, भाविभवेसुं समुज्जमसि ? . ॥ 27 ॥ 246 Page #256 -------------------------------------------------------------------------- ________________ // 32 // इह पत्तो वि सुधम्मो, तं कूडालंबणेण हारिहिसि । भाविभवेसुं धम्मे, संदेहो तं समीहेसि । ॥ 28 ॥ ता धिद्धी मैनाणे, ता वज्जं पडौ पोरिसे तुज्झ । डज्झौ विवेगसारो, गुणभंडारो महासारो ॥ 29 ॥ जं निअकज्जे वि तुमं, गयलीलं कुणसि आलविसारेसि । अन्न न कज्जसज्जो-सि पाव ! सुकुमारदेहो सि ॥ 30 ॥ अन्नं च सुणसु रे जिअ ! कलिकालालंबणं न घित्तव्वं । जं कलिकाला नटुं, कटुं न हु चेव जिणधम्मो ॥ 31 ॥ समसत्तुमित्तचित्तो, निच्चं अवगणियमाणावमाणो । मज्झत्थभावजुत्तो, सिद्धंतपवित्तचित्तंतो सज्झाणझाणनिरओ, निच्चं सुसमाहिसंठिओ जीव ! / जै चिट्ठसि ता इहयं, पि निव्वुई किं च परलोए ? ॥ 33 ॥ इअ सुहिओ वि हु तं कुणसु जीव ! सुहकारणं वरचरित्तं । मा कलिकालालंबण-विमोहिओ चयसि सच्चरणं ॥ 34 ॥ केवलकद्वेण धुवं, न सिज्झई वरचरित्तपब्भट्ठो । कट्टरहिओ वि सज्झाण-दुक्खसहिओ वि जाइ सिवं ॥ 35 ॥ अज्ज वि जिणधम्माओ, भवम्मि बीयम्मि सिज्झई जीवो । अविराहिअसामन्नो, जहन्नओ अट्ठमभवम्मि . ॥ 36 ॥ ता. जीव ! कट्ठसज्झं, जैधम्मं तरसि नेव मा कुणसु । किं न कुणसि सुहसझं, उवसमरससीअलं चरणं ? ॥ 37 ॥ न हि कट्ठाओ सिद्धा, विसिट्ठकाले वि किं तु सच्चरणा । ता तं करेसु सम्मं, कमेण पाविहिसि सिवसम्मं ॥ 38 ॥ तं पुव्विं पि हु जीवा, कमेण पत्ता सिवं चरित्ताओ । आइजिणेसरपमुहा, ता तं पि कमेण सिज्झिहिसि ॥ 39 ॥ 24. Page #257 -------------------------------------------------------------------------- ________________ जो महरिसिअणुचिन्नो, संपइ सो दुक्करो जैपहो ता । अणुमोअसु गुणनिवहं, तेसिं चिअ भत्तिगयचित्तो ॥ 40 ॥ वसइ. गिरिनिकुंजे भीसणे वा मसाणे, वणविडवितले वा सुण्णगारे व रत्ने । हरिकरिपभिईणं भेरवाणं अभीओ, सुरगिरिथिरचित्तो झाणसंताणलीणो ॥ .41 ॥ जत्थेव सूरो समुवेइ अत्थं, तत्थेव झाणं धरई पसत्थं । वोसट्टकाओ भयसंगमुक्को, रौद्दखुद्देहि अखोहणिज्जो ॥ 42 ॥ एसइ उज्झिअधम्मं, अंतं पंतं च सीअलं लुक्खं । . अक्कोसिओ हओ वा, अदीणविद्दवणमुहकमलो ॥ 43 ॥ इअ सोसंतो देहं, कम्मसमूहं च dhiiblshaao। .. जो मुणिपवरो एसो, तस्स अहं निच्चदासु म्हि ॥ 44 ॥ धन्ना ते सप्पुरिसा, जे नवरमणुत्तरं गया मुक्खं । जम्हा ते जीवाणं, न कारणं. कम्मबंधस्स ॥ 45 ॥ अम्हे न तहा धण्णा, धण्णा पुण इत्तिएण जं तेसिं । बहु मण्णामो चरिअं, सुहासुहं धीरपुरिसाणं ॥ 46 ॥ धण्णा हु बालमुणिणो, कुमारभावम्मि जे उ पव्वइंआ । निन्जिणिऊण अणंगं, दुहावहं सव्वलोआणं . ॥ 47 ॥ एवं जिणागमेणं, सम्मं संबोहिओ सि रे जीव ! / संबुज्झसु मा मुज्झसु, उज्जमसु सया हिअट्ठम्मि ॥ 48 ॥ जं उज्जमेण सिज्झइ, कज्जं न मणोरहेहिं किआवि। . न हि सुत्तनरमुहे तरु-सिहराओ सयं फलं पडै ॥ 49 ॥ ता परिभाविअ एअं, सव्वबलेणं च उज्जमं काउण्। . सामण्णे होसु थिरो, जह पुहईचंदगुणचंदे . ॥ 50 ॥ 248 Page #258 -------------------------------------------------------------------------- ________________ // 3 // // 4 // उपाध्यायश्रीसकलचन्द्रगणिविरचितः ॥ श्रुतास्वादः ॥ सिद्धत्थसुयं सिद्धं बुद्धं नमिऊण वीरमरहंतं । देमि नियाप्पसिक्खं विविहसुयस्सायसुहजणयं अप्पसरूवपरिण्णा सुयधरगुरुसेवणा य सुयसवणं । सम्मत्तसुद्धिकरणं मिच्छतावत्तपरिहरणं ॥ 2 ॥ पुव्वकयपुण्णसरणं गुणधरणं सव्वजंतुसुहकरणं । परमप्पझाणजणणं जगजंतुविचित्तयासरणं दुल्लहपयाणुसरणं सुयपढणं सत्तुमित्तसमगणणं । विणयविवेगायरणं वेयावच्चस्स करणं च धम्मोवग्गहदाणं पभावणं धम्मपेरणं चेव । संवेयणनिव्वेयण - बंभव्वयधरणमणुदियह मग्गणठाणविचिंतण तित्थयरत्तस्स ठाणचिंतणयं । कोहकुडंबविडंबण परिग्गहारंभवज्जणयं . ॥ 6 ॥ पढमं अणिच्चचिंतण - मसरणयं एगया य संसरणं । अन्नत्तं असुइत्तं आसवदाराण संवरणं निज्जरण जगसरूवं दुलहा बोही य धम्म साम्ग्गी। सुहभावणा उ अन्ना न भाविया जेहि तेऽधन्ना ॥ 8 ॥ जिणनमणं जिणभत्ती जिणगुणथुणणं च, तित्थवंदणयं । जिणंहरचेइयठवणं सुसत्तखित्तेसु धणववणं चरणं तवोवहाणं परोवगरणं च विसयविसवमणं । अरिहासायणवज्जण झाणसरूवं च सुहभावो ॥ 10 ॥ सिवगिहमिह सोवाणं भव्वमुणीणं च जंतुगोवाणं । जो आरुहै कमेणं लहै पयं सो तिसो(विमो)हाणं ॥ 11 ॥ 249 ॥ 7 // // 9 // Page #259 -------------------------------------------------------------------------- ________________ अप्पाणमप्पसुकयं मुणिउं विसनो, जो इत्थमप्पपडिबोहणसंनिसन्नो । आया स होइ सुहगोप्पसरूवसनो, नायं च धम्मरुइतारयचंदसनो 12 आया न विप्पो न यमेत्थ सुद्दो, मायंगकीडो न सुरो न वेसो । एगो सया दव्वगुणेण सुद्धो, कओ कुमित्तेण विचित्तवेसो ॥ 13 ॥ तुमं सया चिंतसु सुद्धतत्तं, सव्वेसु भूएसु तहा समत्तं । ' नाणोवओगेसु धरेसु चित्तं, संजोगरूवेसु अ निम्ममत्तं ॥ 14 ॥ मुत्तुं समटुं नियपूयण, दंसेसि मायाकिरियाण कहू~ / लग्गो तुमं जं जणरंजणत्थं, नायं तओ ते मुणि ! पंडियत्तं 15 कोहं को सयणट्ठो, जेणाहं नो समट्ठमुपविठ्ठो । .. वच्चसि किं गुणभट्ठो पुणो पुणो जीव ! भवघट्ठो ॥ 16 ॥ किं तुज्झ मई नट्ठा जेण तुमं कुणसि अबुहजणचिट्ठा । .. किंच तए न हु दिट्ठा जे जे जगा पत्तहरिकंठा (?) ॥ 17 ॥ दूसमसमया दुट्ठा मम सुहजोगा य तत्थ न पविट्ठा । जै तुह सुगई इट्ठा नियचिंता तत्थ सुबलिट्ठा ॥ 18 ॥ अप्पसरूवपविट्ठा जे सिट्टा ते मुणीण सुगरिहा । तेसि गई मैलट्ठा जेणेया सव्वदुहरुट्ठा - ॥ 19 ॥ पुण्णेहिं ते तु पुट्ठा ताणुवरि सिववहू अ संतुट्ठा । . नट्ठा ताण किलिट्ठा जे नियसुहकम्ममइजुट्ठा ॥ 20 ॥ न भाविओ जेहिं सुसाहुसंगो कहं भवे ताण कुणाणभंगो । अण्णाणभंगो मुणियातुरंगो तओ भवे सिद्धवहूहिं संगो ॥ 21 ॥ कज्जलं चक्खुसंगेण, मालासंगेण सुत्तयं । तहा सज्जणसंगेण, सव्ववत्थूण गोरवं ॥ 22 ॥ गीयत्थसाहुजणपायमुवासमाणो, सिद्धंततत्तवरसत्थसुहंबुपाणो । आया सुही भवई ताणि य सद्दहाणो, नायं पएसि-णिवई सुरलोयठाणो 250 Page #260 -------------------------------------------------------------------------- ________________ सम्मत्तसुद्धिसुरवल्लिसुलद्धिधन्नो, आया सुही जह य विक्कम-वज्जकण्णो । मिच्छत्तमोहपिसुघायपवड्डमाणो, आया दुही जह तिविक्कमगाभिहाणो दाणं तवोवहाणं धम्माणुट्ठाण नाण झाणं च । पोसह-पडिमाठाणं विणु सम्मत्तं तमण्णाणं ॥ 25 ॥ मूलं सव्वसुहाणं सव्वगुणाणं निहाण सिवजाणं । पावियसग्गविमाणं, सम्मत्तं धरसु अनियाणं ॥ 26 ॥ कारणरहियं कज्जं न होइ इय जाणिऊण रे जीव । धम्मो सव्वसुहाणं बीयमबीए कहं रमसि ? ॥ 27 ॥ जो पुव्वजम्मकयरम्मसुधम्मकम्मो, आया भवे धणसमिद्धकुमारसम्मो संगामसूरनिवबोहणवुत्तधम्मो, सो होइ सुत्तसुरलोयसुहाण मम्मो ॥ 28 गुणओ समसुहभुत्ती सव्वपयत्थाण होइ प्द्दिव्त्ती॥ गुण[o] लोए कित्ती, कायव्वा तेण गुणसित्ती ॥ 29 ॥ जह उवसमरस खंती गुणसेणणिवस्स सव्वगुणमित्ती । मणवयणकायगुत्ती, कायव्वा तेण गुणवित्ती. ॥ 30 ॥ आया सुही अयलजंतुसुहप्पयाणो, सीहो जहा अमरगुत्तचरित्तनाणो । आया सुही भवै वा परमप्पझाणो, दिटुंतओ अमरगुत्तमुर्णिदझाणो जोगी जए सकहमित्थ न जो सजोगं, संजोइऊण जगजंतुविचित्तरूवं चित्ते वियारयै सुत्तवियारपुण्णो, सोऊण जो सिहिकुमारसमं न भिन्नो दव्वेण खित्तेण य कालएणं, भावेण एगिदियपंचयाणं । तहा सरूवं विगलिंदियाणं कारुण्णओ पस्स विडंबणं च ॥ 33 ॥ तिरिक्खपंचिंदियमाणुसाणं, तहा सरूवं च विचित्त्याओ। देवाण वा पस्स विचित्तरूवं, सज्झायकारुण्णगओ सुजीव ! 34 के वि कामत्थमुव्विग्गा के वि धम्मत्थमुज्जया । / आगंतूण गुरुं के वि वंदंति य थुणंति य ॥ 35 ॥ . 251 Page #261 -------------------------------------------------------------------------- ________________ सणंकुमारिंदसमा य के वि, सुरा य संघस्स सुहाइकम्मा । अभव्वया के वि य संगमुव्व, बहुं जिणिदस्स व दिति पीडं36 पडिणीओ नायपुत्तस्स गोसालोसुत्त्भासो। तस्सावि भत्तया देवा कुंडकोलियवारगा ॥ 37 ॥ सोहम्म-चमरिंदा वि के वि लोगाण दुक्खया । . अहो ! देवाण किं नूण-महो ! देवविचित्तया ॥ 38 ॥ आसाढायरियगुरू पुब्बिं जीवाइधम्मफलसंको । पडिबोहिओ सुरेणं पच्छा नियसीसरूवेणं ॥ 39 ॥ . सुणिय सत्तविचित्तसरूवयं, विजयसिंहमुणिंदसुभासि । सिहिकुमारमुणि व्व सुमाणसं वहै जो स मुणी मुणिपुंगवो 40 जं जं जीवाण दुल्लंभं, नायपुत्तेण भासियं । भाविऊण मणे तं तं कुणसुप्पं पुण्णवासियं ॥ 41 ॥ जहा मत्तो न याणाइ बहुसिटुं अणुसासियं । तहा मूढो न याणाइ अप्पाणं हिरिपासियं ॥ 42 ॥ मणुयत्त-सुखित्त-पवित्तगुत्त, गुरुतत्तजिणुत्त सुसुत्त गत्त । अपमत्त सुघत्त सुचित्त वित्त, वर सत्त जोग दुलहो सुसत्त 43 जह अमरगुत्तसाहू गुरुप्पओसेण दुल्लहं बोहिण्। पत्तो करेइ तं तह धरणकुमारस्स तं मुणह ॥ 44 ॥ सज्झायझाणसुयनाणमहिज्झमाणो, आया सुही अ जवरायरिसि व्व मान्नो। आया सुही य समयारससुद्धपाणो, मेयज्जओ धणमुणी य जहा समाणो ॥ 45 विणओ जिणओ बि(वि?)णओ, गुणओ विणओ य svvsuhj'nno। विणओ जणओ धणओ, विणओ जीवाण मूलणओ ॥ 46 ॥ सिरिवीरवयणपालो, जह जाओ सयलजीवगोवाली । विणएण पुप्फसालो तह जीवो होइ गुणसालो . ॥ 47 / / 2pa0 Page #262 -------------------------------------------------------------------------- ________________ विरायए सव्वपए विवेगो, चित्ते ठिओ जस्स स एगछेगो । जहिं णरे सो ण य होइ एगो, गणिज्जए सो विबुहेहिं भेगो ॥ 48 ॥ कलाकोडिनाणं गुहागब्भझाणं, सुपत्ताइदाणं सुतित्थाइजाणं । सुधम्माण लोगाण कम्माण ठाणं, विवेगं विणा सव्वमेवापहाणं ॥ 49 सभाठाण-वक्खाण-विन्नाणगाणं, samaTThANa'NuTThANayANaM विहाणं । जणाणं निवाणं च सेवाणुजाणं, विवेगं विणा सव्वमेवापहाणं ॥ 50 धम्मकम्माइकज्जेसु विवेगी जो विसेसओ । सो जीवो जयराय व्व लहे सग्गसुहाणि य ॥ 51 ॥ जस्सायरो सव्वसुहेत्थि निच्चं अहो अहो ! निज्जरणाइ किच्चं । सो पुप्फचूलेव तिलोयभिच्चं क(कु)ज्जा हु वेयावडियं ससच्चं 52 धम्मोवग्गहदाणं सुपत्तदाणं पवड्डसमनाणं । संचियतवोवहाणं सुरनरसुहसिद्धिसुनियाणं ॥ 53 ॥ जो सालिभद्द-धणसत्थवहोवमाणो, जो च्ण्द्न्ना-स्ब्र्राय्क्यान्नुजान्नो। एगंतनिज्जरपयं व पसेवमाणो, आया सुही जिणमुणिंदसुपत्तदाणो 54 आया सुही पवयणस्स पभावणाओ, णायं जहा व्य्र्सामिप्भाव्न्नाओ। आया न बुज्झइ विणा परपेरणाओ, गंधव्वदत्तकुमरो य मए स नाओ अटुंगजोगनिवईणमभंगदुग्गं, वेरग्गमेव भय जीव मणे समग्गं । उग्गोवसग्गगयविग्गहतिक्खखग्गं, जं नाभिवंसनिवकुत्थभचित्तलग्गं वेरगं मुणिवग्गं कुणै महग्धं च धम्मरुइजुग्गं । वेरगं जिणमग्गं वेरग्गं चेवमिह सग्गं ॥ 57 ॥ वेरग्गे दोहग्गं सोहग्गं वा करेइ किमुविग्गं । अहवा वि अणारुग्गे सणंकुमारस्स किं भग्गं ? ॥ 58 ॥ वेग्गेणुस्सग्गं गयसुकुमालो चिलाइपुत्तो य । तह य सुकोसलसुमुणी कुणै सुसाणे वि उस्सग्गं ॥ 59 ॥ 253 Page #263 -------------------------------------------------------------------------- ________________ सुरवइसुहसंसग्गं वेरग्गा सालिभद्दसोहगं । . वेरग्गमदोहग्गं तम्हा भय जीव ! वेरग्गं. . ॥ 60 ॥ संवेयभावजणणीहिं कहाहि भिन्नो, जो होइ वा मरणजम्मदुहेहिं खिन्नो मोहोसुजातपमुहु व्वयतेणछिनो, किंसोग्गसेणकुमर व्वभवनतिन्नो? निव्वेयसायरतरंगसएहिं पुन्नो माणावमाणरिउमित्तसमाणसन्नो । जोवा भवेसुदमयंतमुणिव्वधन्नो, अप्पाहुकिंसिवपएनयतेणदिनो 62 अहो ! णायपुत्तेणिमं बंभचेरं सया वण्णियं वा वयाणं च थेरं । जओ नोवसग्गा न रोगा न वेरं, बहूणं सुरेहिं कयं पाडिहरं 63 बंभव्वयकयसोहो पावै कित्तिं जसं च जिय्लोए। ... देवाण वि नमणिज्जो सुहगइभागी च परलोए ॥ 64 ॥ गिहत्था वि सुसीला जे हुति ते स्व्व्सिद्धिगा। सणंकुमारभूवु व्व पालगोवालया जहा ' ॥ 65 ॥ धन्नो सुसीलगुणदंसणदीहदंसी, सिट्ठी सुदंसण सुदंसरयावयंसी । बंभव्वयामयसरोवररायहंसी, जा नम्मया व रमणी कमलावयंसी 66 पण थावर सुहुमियरा विगलिंदिय नारया य जलथलया । उरपरि भुयपरिसप्पा खयरा य समुच्छिमा एए ॥ 67 / / गब्भय जल थल खयरा मणुआ संमुच्छिमा य गब्भभवा । देवा इय पणवीसं चिंतसु दारेसु देहाइ ॥ 68 ॥ सरीरोगाहणसंघयण-संठाण कसाय तहय सन्नाओ । लेसिदिय समुघाया सन्नी वेए य पज्जत्ती ॥ 69 ॥ दिट्ठी दंसणनाणे जोगुवओगे तहा किमाहारे । उववाय ठिई समुग्घाय-चयणं गइ आगई चेव ॥ 70 ॥ आया सुही य इय मग्गणठाणनाणो, आया सुही य जिन्न्द्व्व्म्भुण्ज्मान्नो। आयासुहीभवैफासियवीसठाणो, अक्खाणयंजहयसागरगाभिहाणो 71 254 Page #264 -------------------------------------------------------------------------- ________________ आया दुही भवै कोहणमाणमाओ, आया दुही य बहुलोहसमुद्दपाओ । सच्छंदया गुरुकुलाइमसेवमाणो दिटुंतओ जह कसायकुडंबठाणो 72 परिग्गहो कि न य धम्ममग्गहो, निग्गंथधम्मस्स परिग्गह दुप्पहो । परिग्गहो अस्थि जणाण निग्गहो, अणाइओ विग्गहलग्गकुग्गहो 73 पाणाण भूयाइ य पाणसंगहो, परिग्गहो कोणिय-चेड-विग्गहो । अहो ! दुहोहो य सया परिग्गहो, असंगहो तेण समग्गविग्गहो 74 मुत्तारंभपरिग्गहसंगो जीवो विसुद्धवेरग्गं । अंगोवंगसुरंगो लहै मुणी सव्वसुहजुग्गं ॥ 75 ॥ निस्संगयासुरनईसुतरंगरंगो, जोगी विहंगपवरु व्व सुही सुलिंगो । इंदत्थुओ व्व namirAyarisivva'saMgo, आमंतिओ वि हरिणा विविहं अभंगो ॥ 76 ॥ सुभाविया बारस भावणत्था, जेहिं सया ते उ नरा कयत्था । जोगा सगा तेहिं कया पसत्था, नट्ठा गया तेसि अ अप्पसत्था 77 अणिच्चं नरत्तं अणिच्चं सुरतं, अणिच्चं पहुत्तं अणिच्चं सुहित्तं । अणिच्चं धणं जुव्वणं वा कुडंबं, अणिच्चं च कामाण सेवाविडंबं 78 असासया किं न सुया हु भोगा? किं नो खया कस्स धणाइजोगा? / दिट्ठा न कि कस्स तणुम्मि रोगा ? जं निब्भया चिट्ठह मुद्धलोगा ! असासया कम्मजुया पयत्था, किं ते कया ताण कए अणत्था । दाऊण सोयं तुह ते पणट्ठा, तणुम्मि कम्माण भरा पविट्ठा ॥ 8 ॥ भुत्ता न कि कत्थ वि कामभोगा धणाइजोगा न हु किं ससोगा । दिट्ठा न कि कस्स गिहे विओगा जं निब्भया चिट्ठह मुद्धलोया 81 रूंवं बलं जुव्वणरिद्धिरज्ज, आरुग्ण सोहग्ग पहुत्तणं चं । - जं जं मणुन्नं तमणिच्चयं च, णच्चा बली सुद्धवयं च कुज्जा 82 255 Page #265 -------------------------------------------------------------------------- ________________ हयगयरहलक्खेहि वि रयणनिहाणेहिं भवौ सह धरणं । बल-केसव-चक्कीणं तह वि न जमहरणओ सरणं ॥ 83 ॥ जो तिहुयणसंहरणं कुणै हरी tassa'ho पुणो मरणं । इय नाऊण असरणं वसुदत्तो गिण्हए चरणं ॥ 84 ॥ लोहाइधम्मधरणं भवौ तहा विविहदेवतासरणं । बहुविहमोसहकरणं तह वि हु मरणे न को सरणं ॥ 85 ॥ गिण्हइ जमो नियरणं कुणै कुडंब गिहाउ नीहरणं । सुरासुरहरिनराणं जया तया नत्थि को सरणं ॥ 86 ॥ आया सया वच्चै जीव एगो जाओ मओ जत्थ वि तत्थ एगो । सयंकडं भुंजइ एस एगो चिच्चा य सव्वं दुहमेइ एगो ॥ 87 ॥ जीव ! तुमं जै एगो कुणसि ममत्तं तु तुज्झ अविवेगो । जो होइ इह च्छेगो एगत्ते तस्स सुविवेगो ॥ 88 ॥ नो रज्जं नो राया नो माता नो पिया य तुज्झ धणं । नो मित्ता नो पुत्ता न कलत्तं नैव भवणं च ॥ 89 ॥ न कुलं न बलं न दलं न य लोगो परियणो य पुढवितलं । जह महुराया एगो सव्वं मुत्तुं गओ नरयं ॥ 90 ॥ चउगइचवलावत्ते दुहवडवानलपवंचसंतत्ते । निच्चवराया जीवा भमंति भवसायरे भीमे ॥ 91 ॥ खिणु दिज्जइ भवतंडवविओगु, जहिं दीसइ बहु नच्चणपओगु । इगगेहे विलवै रुयै लोगु, किह दीसइ वीरवीवाहजोगु ॥ 92 ॥ अणचिंतिय कत्थ वि पडै सोगु इग हसिय हसिय भुंजइ सुभोगु । कस्सइ तणु गिण्हइ विविहरोगु, इग विलवै मम हा पिउविओगु 93 अणुहवै दुहं तिरिनिरयलोगु, मणुओ एग पहु इंग आभिओगु । देवाण वि हरिणो तह निओगु, इग छुल्लै नत्थिं hu avaralogu 94 256 Page #266 -------------------------------------------------------------------------- ________________ सचेयणाचेयणया पसत्था समागया जे तणुभोगभावं । सव्वे वि ते अप्पसरूवओ वा, विलक्खणा तेहिं तुमं पि अन्नो 95 अन्नं सभज्जरज्जं सया माया पिया व अन्नो य । कुलबलभूतलमन्नं धम्म मुत्तूण सममन्नं जीवो पयत्थनाणी सुद्धो निच्चो जडाइधणवत्थू । सव्वं हिच्चा वच्चै इय अन्नत्तं धणो मुणै ॥ 97 ॥ निसग्गेण [गायं?]सया पूइगंधं सिराचम्महड्तजालेण बद्धं । अणेगासुइच्चायदुव्वायपुण्णं सरीरं किमीकीडकोडिप्पकिण्णं ॥ 98 जेहिं पमुत्तूण य इंदियत्थे दिन्नं सरीरं सिवसाहणत्थे । इमस्स देहस्स बुहेहिं तेहिं कयंबविप्पु व्व फलं गहीयं । / 99 ॥ मिच्छत्त-पमाय-कसाय-जोगु अविरैपण-आसवगहिय लोगु । सबिलं जह सचइय जाणवत्तु असुहासवओ तह कम्मपत्तु ॥ 100 पण विसयवग्घगत्थं रागद्दोसग्गिणा उ संतत्तं । चित्तं कसायखग्गं कम्मं असुहासवं जणइ ॥ 101 ॥ समसंवेयनिव्वेय - तत्तचिंतावलंबियं । सव्वजीवसुहारूढं मणं देइ सुहासवं ॥ 102 ॥ भूओवघायजणयं वयणं सच्चं पि सत्तदुहजणयं । उम्मग्गपावसुयगं पावासवहेउयं भणियं ॥ 103 ॥ सयारंभाइजोगेहिं पाववावारओ वि य । . अंगाणि पावकम्माणि जोययंति य दैहिणं ॥ 104 ॥ धम्माणुट्ठाणजुत्तेणं गुत्तकाएण संजओ । संचिणेइ सुहं कम्मं खवेइ असुहं तहा ॥ 105 ॥ . आसवाण निरोहो जो संवरो सो पकित्तिओ । दव्वभावविभेएणं संवरो दुविहो भवे ॥ 106 ॥ 250 Page #267 -------------------------------------------------------------------------- ________________ कम्माण पुग्गलाण य छेयणं सुतवस्सिणं । सो सत्तवनभेएणं जिणेहिं परिकित्तिओ ॥ 107 ॥ "समिई गुत्ति परीसह जैधम्मो भावणा चरित्ताणि । पण ति दुवीस दस बार पंचभेएण सगवन्ना ॥ 108 ॥ " जीए जीवाण कम्माणं बीयं डज्झइ सव्वहा । निज्जरा सा सकामा य अकामा य भवे दुहा ॥ 109 ॥ सकामा साहु संघस्स अकामा सेसपाणिणं । / बज्झन्भंतरभेएणं तवसा बारसा य सा * ॥ 110 ॥ . उड्डे चौदस रज्जू दीहो पुण वित्थरेणिमो लोगो। ..... रज्जू कत्थ य दुन्निय कत्थ य जा सत्तरज्जूओ ॥ 111 ॥ नरयासुरवासेहिं असंखदीवोदहीहिं संजुत्तो । छदव्वसमाहारो भाविज्जइ एस जियलोओ ॥ 112 ॥ अह अन्नहा सरूवं इमस्स लोयस्स पिच्छइ(e) विबुहो । भगिणी भवेइ भज्जा जणणी वि य होइ तह भज्जा ॥ 113 ॥ मरिऊण पिया पुत्तो पौत्तपुत्तो य होइ तह जणओ । पुत्ती तह य दुहित्ती होइ य भज्जा सवक्की य ॥ 114 ॥ ' चुलणी पुत्तं मारै खायै वग्घी सुकोसलं पुत्तं । अणवत्था संसारे अहो अहो ! कम्मजीवाणं ॥ 115 ॥ दुलहो माणुसजम्मो दसदिटुंतेहिं भाविओ ल्द्धो। तत्थ वि य धम्मजुग्गं दुलहं खित्तं च जिणधम्मो ॥ 116 ॥ . दुलहं सावयगुत्तं दुलहं आरुग्गमाउयं बुद्धी । दुलहं सुधम्मसवणं गुरुसद्धा धम्मसामग्गी ॥ 117 ॥ सम्म सम्मैंसण-नाणचरितं च भावणाओ य । / वेरग्गभावणा वि य परमा तित्थयरभत्ती य । ॥ 118 ॥ 258 Page #268 -------------------------------------------------------------------------- ________________ एसो जिणेहिं भणिओ अणंतनाणीहिं भावणामइओ । धम्मो उ भीमंभववण-सुजलियदावानलब्भूओ ॥ 119 ॥ निच्चं मणे समगुणेहिं पवड्डमाणो, जो भाविऊण य जिणाण गुणोवहाणो । आया सुही समजिणाण नमसमाणो दिटुंतओ य रणसीहसुयप्पहाणो ॥ 120 ॥ जिणभत्ती सिवगंती जिणभत्ती दुरियदुग्गवहदंती । तित्थयरत्तपवित्ती जेहिं कया ताण सुहपंती ॥ 121 ॥ निरत्थया ताण नरप्पसूती जिणाण जेहिं न कया सुभत्ती । धन्ना य सा दुव्वयरायपुत्ती जीए जिणच्चाण कया सुजुत्ती॥ 122 ॥ हवै जिणाणं भत्ती परित्तसंसारबीयसुधरित्ती । . जह सूरियाभसुरवर-दसण्णभदस्स सुहपंती ॥ 123 ॥ तित्थंकराण वरणंतगुणाण झाणो, आया सुही थयथुइं च पकुव्वमाणो अट्ठावयाइवरतित्थपवड्डमाणो, सो गोयमु व्व सुहभावविसुज्झमाणो ॥ 124 ठविया समजिणमुत्ती सव्वजिणाणं समाणसुविभत्ती । वविया य सत्तखित्ती तेसि भरहु व्व सुहदित्ती ॥ 125 ॥ नरजम्मसमुप्पत्ती चौदसरयणाइरज्जसंपत्ती । सहला य ताण कित्ती भर्मै जए अज्ज अणिवित्ती ॥ 126 ॥ सर दुविहं वरचरणं देसे सव्वे य पावपरिहरणं । पंचमहव्वयधरणं विहिणा जुग्गस्स सुवितरणं ॥ 127 ॥ नवकप्पेण विहरणं गुरुकुलवसणं पमायपरिहरणं । हीणायारावरणं जिणोवएसेण संचरणं ॥ 128 ॥ जसव्वनाणी पभणेइ किच्चं समक्खियं तं न करेइ सच्चं । बं लोगजत्तासु रओसि निच्चं पुण्णं तओ ते उदरं अणिच्चं 129 259 Page #269 -------------------------------------------------------------------------- ________________ असब्भवत्तासु अ मा रमेसु, मोणोवओगेसु धरेसु चित्तं । / अकज्जभासी य मुणी बडुल्लो, तिगुत्तिगुणो य स मेरुतुल्लो 130 भग्गमणोथिरकरणं तवोवहाणं सुयाणमणुवहणं । नवगुत्तिबंभधरणं पवयणजणणीण बहुसरणं ॥ 131 ॥ तह चरणकरणसत्तरि-जयणाकरणं च करणसंवरणं । विसयकसायावरणं धणववणं सव्वसहणं च ॥ 132 ॥ अप्पोवहिमुवगरणं निच्छय-ववहारसुत्तमाहरणं । उस्सग्गं अववायं जाणंतो जीव ! भय चरणं ॥ 133 ॥ आया सुही चरणसित्तरिमादयाणो, सो वा दुतीसपयजोग्गमणुग्गहाणो आया दुही भवै निग्गुणसंनिहाणो, आया दुही य बहुकूडसुयाभिहाणो ' ॥ 134 ॥ आया सुही हवै साहुपहाणुजाणो आराहणाउ गुणचंदमुणीवमाणो । . वेरग्गओ य नमिरायरिसि व्व धम्म छड्डेइ जो न हरिचोइय इत्थ सम्म ॥ 135 ॥ रिसहो महातवस्सी महातवस्सी य वीरजिणनाहो । चक्की सणंकुमारो बाहुबली तह य हरिकेसी ॥ 136 ॥ गोयम महातवस्सी महातवस्सी य ढंढणकुमारो । अज्जुणमालागारो विसल्लिया सुंदरी चेव ॥ 137 ॥ जंघा-विज्जाचारण-विण्हुकुमारो महातवस्सी य । . सिवओ धणोणगारो महाबलो तह य बलदेवो ॥ 138 ॥ इच्चाइतवस्सीणं नमो तिहुयणे जसस्सीणं । . . सरिऊण तवं तेसिं कुणसु तवं जीव ! समसुहयं । ॥ 139 ॥ 260 Page #270 -------------------------------------------------------------------------- ________________ आया सुही [प]वरचित्ततवोवहाणो, नायं च नंदणभवे जिणवद्धमाणो । आया दुहीं मुणिजणाइ दुगंछमाणो, अक्खाणयं सुभमई-धणपुत्तियाणं । ॥ 140 ॥ दुविहो परोवयारो दव्वे भावेण होइ ज्य्सारो॥ पढमो स णाइ (सुयणाणाइ?) जं उवयरणं धम्मिजीवाणं ॥ 141 ॥ नाणेण दंसणेणं चरणेण य भावओ य धम्मेणं । धम्मोवगरणएणं उवयरणं धम्मिजीवाणं ॥ 142 ॥ रिसहो दुहा वि लोए झायव्वो तिहुयणस्स उवयारी । सव्वकला सिप्पसयं दाउं लोआण उवयरियं ॥ 143 ॥ धणकंचणकोडीओ दाऊण जहिच्छियं च लोगाणं । भावेण य सिवमग्गं उवयरियं जेण जगगुरुणा ॥ 144 ॥ उवयारो तणुसारो उवयारो होइ धम्मआहारो । . उवयारो हियकारो उवयारो तित्थउद्धारो . ॥ 145 ॥ तेणुवयारो सारो उवयारो उत्तमाण आयारो । आहरण धरणकुमरो पत्तो जह कित्तिवित्थारं ॥ 146 ॥ कहं तुम कामगुणेहिं सुसंगो (संगो), धुत्तेहिं वा mittshaavsNro। जेहिं तुमं जीव अणेगसो मओ, हा ! सासओ मूढ ! असासओ कओ सद्दाइया कामगुणा खणिक्का दाऊण ते .तुज्झ ममत्तभावं । गएहि किं कंदसि रे वराय ! हा हा ! सुधुत्तेहिं व धुत्तिओसि ॥ 148 कामंधिओ किं पभमेसि भुल्लो सदोसपिंडेण पफुल्लगल्लो । मायाइसल्लेण सया ससल्लो अन्नाणदोसेण बैल्लतल्लो ॥ 149 ॥ आया सुही विसयसल्लविसल्लचित्तो, सईमईइ रहनेमिमुणि व्व गुत्तो । आया दुही विसयपावगडज्झमाणो दिटुंतओ अरहदत्तकलत्तठाणो 150 261 Page #271 -------------------------------------------------------------------------- ________________ अरिहंतचेइयाणं सिद्धायरियाइ सव्वसाहूणं । . आसायणं अवन्नं धहयसु तहा पुज्जदव्वाणं ॥ 151 ॥ चमरिंदो जिणसरणो जिणदाढासायणं च छड्डेइ । जिणपडिमासायणओ पुव्वभवे अंजणा दुहिया ॥ 152 ॥ आया सुही भवै झाणसरूवनाणो सो राजसो(से)हरनिवुच्च(व्व)य अट्टझाणो । दो चक्किणु व्व नरए पुण रुद्दझाणो आया सुही भवै धम्मसरूवझाणो , ॥ 153 ॥ जह विणु रसेण सस्सं विणा रसिंदेण धातुसिद्धी य । ..... दाणाइधम्मकिच्चं अहलं तं तह विणा भावं ॥ 154 ॥ सुरनरपहूण सेवा विज्जामंताइ लोयकिच्चाई । सिझंति भावओ खलु ताणं न फलं च भाव विणा ॥ 155 ॥ भावा भवे केवलनाणलद्धी, भावेण वा सव्वपयत्थसिद्धी । सुहावहा तेण उ भावसुद्धी सव्वाण भावा किरियाण सुद्धी 156 जं सुहलेसं किच्चं अज्झवसाएण होइ जं सुद्धं । जं च सुहभावहेऊ सो धम्मो एस परमत्थो ॥ 157 ॥ कविलमुणी सुहभावो केवलनाणी इलाइपुत्तो य । खंदगसीसा य तहा केवलिणो ते वि सुहभावा ॥ 158 ॥ मासतुसो सुहभावो केवलनाणी य कूर्ग्द्द्द्दो। राया पसन्नचंदो सीसो taha cNddruddss| सुहभावा मरुदेवी समराइच्चो य केवलं नाणं । पत्ता चंदणबाला मिगावई ताण तिविह नमो ॥ 160 ॥ सन्नाणदंसणचरित्ततवोवहाणो एयाई काममणु सिद्धिपयाइं निच्चं । 22 Page #272 -------------------------------------------------------------------------- ________________ // 161 // चित्ते निहाणमिव जे सययं धरति ते पाणिणो विजयदाणपयं लहंति निस्सापयाई मुणिणो इय पंच काया, गच्छो सरीरममलं सुगिही सुराया वडंति जेहिं जिणधम्मसुरडुपाया, तेहिं सया सयलचंद सुहाय जाया समजियसुरसुक्खं अप्पणो बोहिदक्खं दुहदुरियविपक्खं धम्मचिंतासुभिक्खं । सहजकुसलसिक्खं जो सहाणं समक्खं सुणिय धरै दिक्खं सो सुहं जाइ मुक्खं ॥ 162 ॥ ॥ 163 // Page #273 -------------------------------------------------------------------------- ________________ // 4 // // 5 // ||suminnsittrii // एवं विसिट्ठकालाभावम्मि वि मग्गगामिणो जह u। पाविति इच्छियपुरं तह सिद्धि संपयं जीवा मउईए वि किरियाए कालेणारोगयं जह उविति। तह चेव उ निव्वाणं जीवा सिद्धंतकिरियाए दुप्पसहंतं चरणं भणियं जं भगवया इहं खित्ते । आणाजुत्ताणमिणं न होइ अहुण त्ति वामोहो आणाबज्झाणं पुण जिणसमयम्मि वि न जाउ एयंति । तम्हा imIeN एत्थं जत्तेण पयट्टियव्वं ति णेगंतेणं चिय लोगनायसारेण इत्थ होयव्वं । बहुमुंडाइवयणओ ANA इत्तो इह पमाणं' आचरणा वि हु आणाऽविरुद्धगा चेव होइ नायं तु । इहरा तित्थयरासायण त्ति तल्लक्खणं चेवं असढेण समाइन्नं जं कत्थइ केणई असावज्जं । न निवारियमन्नेहि वि बहुमणुमयमेयमायरियं किंच उदाहरणाई बहुजणमहिगिच्च पुव्व्सूरीहिण्। इत्थं निदंसियाई एयाइं इमम्मि कालम्मि केणै रन्ना दिट्ठा सुमिणा किल अट्ठ दुसमसुसमंते । भीई चरमोसरणे तेसि फलं भगवया सिटुं गय वानर तरु धंखे सीहे तह पउम बीय कलसे y॥ पाएण दुस्समाए सुमिणाऽणिटुप्फला धम्मे . चलपासाएसु गा चिटुंति पडएसु वि न निति । निति वि तह केइ जहा तप्पडणाओ विणस्संति ॥ 7 ॥ ॥ 8 ॥ // 9 // // 10 // // 11 // 24 Page #274 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // विरलतरा तह केई जह तप्पडणे वि नो विणस्संति । एसो सुमिणो दिट्ठो फलमित्थं सावगा नेया बहुवानरमज्झगया ते वसंहा असुइणा विलिपंति । अप्पाणं अन्ने वि य तहा वि हे लोगहसणं च विरलाणमलिंपणया तदण्णखिसा न एयमसुइ त्ति । सुमिणोऽयं एयस्स उ विवागमो नवरमायरिया खीरतरुसुहच्छाया तेसिमहो सीहपोयगा बहुगा । चिटुंति संतरूवा लोगपसंसा तहाऽहिगमो तेसिं घडाओ पायं सुणगा तरु बुब्बुल त्ति प्द्दिहासो। एसो सुमिणो दिट्ठो फलमित्थं धम्मगच्छंति धंखा वावीइ तडे विरला ते उण तिसाए~ अभिभूया। पुरओ मायासरदसणेण तह saMpayada'ti । / केणै कहणनिसेहो सद्दहणा घाय सोगमविणासो । सुमिणोऽयं एयस्स उ विवागमो मूढधम्मरया . सीहो वणमज्झम्मी अणेगसावयगणाउले विस्मे। पंचत्त गओ चिट्ठइ न य तं कोई विणासेई तत्तो कीडगभक्खणपायं उप्पाय दिट्ठमन्ने वि । सुमिणु त्ति imassa'ttho पवयणनिद्धंधसाईया परमागरा अ पउमा गद्दभगजुया य च्त्त्निय्रूवा। अरुंडियाए पउमा ते वि य विरला तद्दारूवा ते वि य जणपरिभूया सकज्जनिष्फायगा न पाएणं । सुमिणसरूवं वीणणमिमस्स धम्मम्मि पच्चंता बीएसु करिसगो कोइ दुब्वियड्दु त्ति जत्तओ किणइ । बीए त्ति अबीए च्चिय पैरै य तहा अखित्तेसु . 295 ॥ 18 ॥ // 19 // // 20 // // 21 // // 22 // // 23 // Page #275 -------------------------------------------------------------------------- ________________ अवणेइ य तंमज्झे विरलं बीयं समागयं पायं । सुमिणु त्ति imassa'ttho विनेओ दाणपत्ताई - ॥ 24 ॥ कलसा य दुहा एगे पासाओवरिमुहा अल्ण्किरिया। अन्ने उण भूमीए बोडा ओगालिसयकलिया ॥ 25 ॥ कालेण टलणपायं समभंगुप्पायदिट्ठमप्पाणं । सुमिणसरूवं राया अबंभ साहू य एसत्थो ॥ 26 ॥ बहुजणपवित्तिमित्तं इच्छंतेहिं इहलोइओ चेव्। / धम्मो न उज्झियव्वो जेण तर्हि बहुजणपवित्ती ॥ 27 ॥ . ता आणाणुगयं जं तं चेव बुहेण सेवियव्वं तुः। किमिह बहुणा जणेणं ? हंदि न सेअत्थिणो बहुया ॥ 28 ॥ रयणत्थिणु त्ति थोवा तद्दायारो वि जह उ लोय्म्मि। इय सुयधम्मरयणत्थिदायगा दढयरं नेया' ॥ 29 ॥ बहुगुणविहवेण जओ एए लब्भंति ता कहमिमेसु । एयदरिद्दाणं तह सुविणे वि पयट्टई चिंता ? ॥ 30 ॥ न य दुक्करं पि अहिगारिणो इहं अहिगयं अणुट्ठाणं । भवदुक्खभया नाणी सुक्खत्थी किंच न करेइ ? ॥ 31 ॥ भवदुक्खं जमणंतं मुक्खसुहं चेव भाविए तत्ते । गरुयं पि अप्पमायं सेवै न हु अन्नहा नियमा ॥ 32 ॥ साहुपओसी खुड्डो चेइयदव्वोवओगि संकासो । सीयलविहारि देवो एमाई इत्थुदाहरणा ॥ 33 ॥ निट्ठीवणादकरणं असक्कहा अणुचियासणाई य । आययणम्मि अभोगो इत्थं देवा उदाहरणा ॥ 34 ॥ देवहरयम्मि देवा विसयविसविमोहिया वि न कया वि। . अच्छरसाहिं पि समं हासखिड्डाइ वि करिति ॥ 35 ॥ 26 Page #276 -------------------------------------------------------------------------- ________________ // 37 // // 38 // // 39 // // 40 // // 41 // तवसुत्तविणयपूया न संकिलिट्ठस्स हुंति ताणाय । खवगागमि विणयरया कुंतलदेवी उदाहरणं मूढा अणाइमोहा तहा इत्थ संपयटुंता । तं चेव य मन्त्रंता अवमन्नंता न याणंति सुत्तेण चोइओ जो अण्णं उद्दिसिय तं न पडिवज्जे । सो तंतवायबज्झो न होइ धम्मम्मि अहिगारी सुयबल्झाचरणरया पमाणयंता तहाविहं लोगं । भुवणगुरुणो वराया पमाणयं नावगच्छंति तह कह वि संफ्यट्टो कालवसा जणवओ अमग्गम्मि । जह रायपहपयट्टाण आणए हंदि वयणिज्जं अवियाणियपरमत्था nikkaarnnrutttthdutttthjnnvynnN| . तत्तंति मुणिय मूढा लुणंति जीहाइ ही डब्भं दसमच्छेरयवसओ मिच्छत्तच्छाइए भुज्ञ्न्म्मि। .. उल्लसिरमासरासिग्गहविधुरे जिणवरमयम्मि . गुरुदेवुग्गहभूमीए जत्तओ चेव होइ प्रिभोगो। इट्ठफलसाहगो सइ अणिट्ठफलसाहगो इहरा दुब्भिगंधमलस्सा वि tnnurppes'nnhaanniyaa| उमओ वाउवहो चेव तेण टुंति न चेइए जै वि न आहाकम्मं भत्तिकयं तह वि वज्जयंतेहिं । मत्ती खलु होइ कया इहरा आसायणा परमा आसायण मिच्छत्तं आसायणवज्जणा य सम्मत्तं । आसायणानिमित्तं कुव्वै दीहं च संसारं . इच्चाइ सुत्तमवमनिऊण अवगण्णिऊण परलोयं । कूसभिग्गहियमहामिच्छादिट्ठीहिं पावेहि 20. ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // Page #277 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // अहमाहमेहिं नामाय्रियुव्ज्झाय्साहुलिण्गेहि। . जिणघरमढआवासो पकप्पिओ सायसीलेहिं . तो सुत्तविमुहगड्डरिपवाहमित्ताणुसारिचरिएहिं । हिंगुसिवोदाहरणेण इय परं खाइमुवणीओ अण्णाणियमच्छरदूसिएहि परजीविएहि पावेहिं । गिहिसंजयवेसविडंबगेहि मुद्धोवजीवीहिं जा जस्स ठिई जा जस्स संतई पुव्वपुरिसकयमेरा । सो तं ऐक्कमंतो अणंतसंसारिओ होइ । एमाइ पदंसेउं मुद्धजणं पाडिऊण अप्पवसे । / उवजीविज्जइ जेहिं एगभवं बहुगुणं काउं तेसि न जुत्तं चरणं न य सम्मत्तं न देसचारितं । समणगुणमुक्कजोगी संसारपवड्ढगा भणिया दोसेण जस्स अयसो आयासो पवयणे य अग्गहणं । विप्परिणामो अप्पच्चओ य कुच्छा य उप्पज्जे . पवयणमणपेहंतस्स तस्स निद्धंधसस्स लुद्धस्स । बहुमोहस्स भगवया संसारोऽणंतओ भणियो परिवारपूयहेउं उसन्नाईण वाऽन्नुव्त्तीए। चरणकरणं निगृहै तं दुल्लहबोहियं जाण ओसण्णो वि विहारे कम्मं सिढिलेइ सुलभबोही य । चरणकरणं विसुद्धं उववूहंतो परूवितो सुहसीलतेणगहिए भवपल्लिं तेणजगडियमणाहे । जो कुणै कुंढियत्तं सो वण्णं कुणई संघस्स सीयलविहारओ खलु अरहंतासायणा निओगेणं । तत्तो भवो अणंतो किलेसबहुलो जओ भणियं 268 ॥ 54 ॥ ॥ 55 // // 56 // // 57 // . // 58 // Page #278 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // जत्थ साहम्मिया बहवे, भिन्नचित्ता अन्नारिया। मूलगुणप्पडिसेवी, अणाययणं तं वियाणेहि खणमवि न खमं काउं अणाययणसेवणं सुविहियाणं । जग्गं, होइ वणं तग्गंधो मारुओ वाइ ऊणगसयमागेणं बिंबाइं परिणमन्ति तब्भावं । लवणागराइसु जहा वज्जेह कुसीलसंसर्गि dusamahuMDa'vasappiNibhasamaggahapIDiyaM इमं तित्थं । तेण कसाया जाया कूरा इह संजयाणं पि ओहट्टै संमत्तं मिच्छत्तबलेण पिल्लियं संतं । परिवड्ढति कसाया अवसप्पिणिकालदोसेणं एक्के तवगारविया अन्ने सिढिला सधम्मकिरियासु । मच्छरवसेण दुन्नि वि होहिंति अपुट्ठधम्माणो फिट्टै गुरुकुलवासा मंदा य मई य होइ ध्म्म्म्मि। एयं तं संपत्तं जं भणियं लोगनाहेणं उवगरणवत्थपत्ताइयाण वसहीण सड्ढगाणं च । जुझिस्संति कएणं जह नरवइणो कुडुंबीणं कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा y। होर्हिति इत्थ समणा दससु वि खित्तेसु सयराहं ववहारमंततंताइयम्मि निच्चुज्जुयाण य.मुणीणं । विगलिति आगमत्था अणत्थलुद्धाण तद्दिवहं होर्हिति साहुणो वि य सपक्खपरक्ख निद्दया धणियं । एयं तं संपत्तं बहुमुंडे अप्पसमणे य जं सक्कै तं कीरै जं च न सक्कै तहेव स्द्ध्न्ना। केवलिजिणेहिं भणियं सद्दहमाणस्स सम्मत्तं ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // 29 Page #279 -------------------------------------------------------------------------- ________________ श्रीक्षेमराजमुनिकृता. ॥ उपदेशसप्ततिका ॥ तित्थंकराणं चरणारविंदं, नमित्तु नीसेससुहाण kNdN। मूढो वि भासेमि हिउवएसं, सुणेह भव्वा सुकयप्पवेसं ॥ 1 ॥ सेविज्ज सव्वन्नुमयं विसालं, पालिज्ज सीलं पुण सव्वकालं । न दिज्जए कस्स वि कूडआलं, छिदिज्ज एवं भवदुक्खजालं ॥ 2 ॥ . पयासियव्वं न परस्स छिदं, कम्मं करिज्जा न कया वि रुदं । मित्तेण तुलं व गणिज्ज खुदं, जेणं भविज्जा तुह जीव भदं ॥ 3 ॥ रोगेहि सोगेहि न जाव देहं, पीडिज्जए वाहिसहस्स गेह्ण्। तावुज्जया धम्मपहे रमेह, बुहा मुहा मा दियहे गमेह ॥ 4 ॥ जया उदिणो नणु को वि वाही, तया पणट्ठा मणसो स्माही। तीए विणा धम्ममई वसिज्जा, चित्ते कहं दुक्खभरं तरिज्जा ॥ 5 ॥ विरत्तचित्तस्स सया वि सुक्खं रागाणुरत्तस्स अईव दुक्खं । एवं मुणित्ता परमं हि तत्तं, विरागमग्गम्मि धरेह चित्तं परिग्गहारंभभरं करंति, अदत्तमन्नस्स धणं हरति । धम्मं जिणुत्तं न समायरंति, भवन्नवं ते कहमुत्तरंति आणं जिणाणं सिरसा वहंति, घोरोवसग्गाइ तहा सहति । धम्मस्स मग्गं पयडं कहंति, संसारपारं नणु ते लहंति ॥ 8 ॥ भासिज्जए नेव असच्चभासा, न किज्जए भोगसुहे पिवासा । खंडिज्जए नेव परस्स आसा, धम्मो य कित्ती इय सप्पयासा ॥ 9 ॥ दुरंतमिच्छत्तमहंधयारे, परिप्फुरतम्मि सुदुन्निवारे। . न सुद्धमग्गा उ चलंति जे य, सलाहणिज्जा तिजयम्मि ते य ॥ 10 ॥ असार संसार सुहाण कज्जे, जो रज्जई पापमई अवज्जे । अप्पाणमेसो खिवई किलेसे, सग्गापवग्गाण कहं सुहं से ॥ 11 ॥ ॥ 6 ॥ // 7 // 270 Page #280 -------------------------------------------------------------------------- ________________ नरिंददेवेसरपूइयाणं, पूयं कुणंतो जिणचेइयाणं । दव्वेण भावेणं सुहं चिणेइ, मिच्छत्तमोहं तह निज्जिणेइ ॥ 12 ॥ दुक्खं सुतिक्खं नरएं सहित्ता, पंचिंदियत्तं पुण जो लहित्ता । पमायसेवाई गमिज्ज कालं, सो लंघिही नो गुरु मोहजालं ॥ 13 ॥ तवोवहाणाइ करित्तु पुव्वं कया गुरूणं च पणामपुव्वं । सुत्तं च अत्थं महुरस्सरेण, अहं पढिस्सं महयायरेणं ॥ 14 ॥ कम्मट्ठवाहिहरणोसहाणि, सामाइयावस्सयपोसहाणि । सिद्धांतपन्नत्तविहाणपुव्वं, अहं करिस्सं विणयाइ सव्वं ॥ 15 ॥ आणं गुरूणं सिरसा वहिस्सं, सुत्तत्थसिक्खं विउलं लहिस्सं । कोहं विरोहं सयलं चैस्सं, कया अहं मद्दवमायरिस्सं ॥ 16 ॥ सम्मत्तमूलाणि अणुव्वयाणि, अहं धरिस्सामि सुहावहाणि । तौ पुणो पंचमहव्वयाणं, भरं वहिस्सामि सुदुव्वहाणं ॥ 17 ॥ एवं कुणंताण मणोरहाणि, धम्मस्स निव्वाणपहे रहाणि । पुन्नज्जणं होइ सुसावयाणं साहूण वा तत्तविसारयाणं ॥ 18 ॥ हवंति जे सुत्तविरुद्धभासगा, न ते वरं सुठु वि क्त्त्त्थ्कार्गा। सच्छंदचारी समए परूविया, तहंसणिच्छा वि अईव पाविया ॥ 19 ॥ ऐक्कमित्ता जिणरायआणं, तवंति तिव्वं तवमप्पमाणं । पढंति नाणं तह दिति दाणं, सव्वं पि तेर्सि कयमप्पमाणं ॥ 20 ॥ जिणाण जे आणरया सया वि, न लग्गई पांवमई कया वि। तेसिं तवेणं पि विणा विसुद्धी, कम्मक्खएणं च हविज्ज सिद्धी 21 बहुस्सुयाणं सरणं गुरूणं, आगम्म निच्चं गुणसागराणं । पुच्छिज्ज अत्थं तह मुक्खमग्गं, धम्मं वियाणित्तु चरिन्ज जुग्गं ॥ 22 ॥ तुमं अगीयत्थनिसेवणेणं, मा जीव भदं मुण निच्छएणं । संसारमाहिंडसि घोरदुक्खं, कया वि पावेसि न मोक्खसुक्खं ॥ 23 ॥ . 201 Page #281 -------------------------------------------------------------------------- ________________ कुमग्गसंसग्गविलग्गबुद्धी, जो बुज्झई मुद्धमई न धिद्धीं। तस्सेव एसो परमो अलाहो अंगीकऊ जेण जणप्पवाहो ॥ 24 ॥ छज्जीवकाए परिरक्खिऊणं, सम्मं च मिच्छं सुप्रिक्खिऊन्न्ण्। सिद्धंतात्थं पुण सिक्खिऊणं, सुही जई होइ जयम्मि नूणं ॥ 25 ॥ इमे चइज्जति जया कसाया, तया तया चित्तगया विसाया। पसंतभावं खु लहिज्ज चित्तं, तत्तो भवे धम्मपहे थिरत्तं . ॥ 26 ॥ धणं च धन्नं च बहुप्पयारं कुटुं(9)बमेयं पि धुवं असार्ण्। जाणित्तु धम्मं कुरु सव्ववारं जऊ लहिज्जा लहु दुक्खपारं ॥ 27 ॥ असासएसुं विसएसु सज्जो, जो मुज्झई मिच्छपहे अन्न्ज्जो|.. सो चंदणं रक्खकए दहिज्जा, चिंतामणि कायकए गमिज्जा ॥ 28 ॥ पूया जिणाणं सुगुरूण सेवणं, धम्मक्खराणं सवणं वियार्न्न्ण्। . तवोविहाणं तह दानदापणं, सुसावयाणं बहुपुन्नभायणं ॥ 29 ॥ कोहाइया सोलस जे कसाया, पच्चक्खरूवा नणु ते पिसाया। छलंति ते लोयमिमं समग्गं, दुक्खं समप्पंति तहा उदग्गं ॥ 30 ॥ परोपहासं न कहिं पि कुज्जा, लहुत्तणं जेण जणो ल्हिज्जा। परस्स दोसेसु मणं न दिज्जा, धीमं नरो धम्मधुरं धरिज्जा ॥ 31 ॥ जिणिंदसिद्धारियचेइयाणं, संघस्स धम्मस्स तहा गुरुणं । सुयस्सुवज्झायसुदंसणेसु, दसण्हमेसि विणयं करेसु ॥ 32 ॥ मणे मणागं पि हु तिव्वरोसो, न धारियव्वो कयपावपोसो । जऊ भवे पुन्नजलस्स सोसो, संपज्जए कस्स वि नेव तोसो ॥ 33 ॥ महारिसीणं अरिणा समाणो, न आणियव्वो हिययम्मि मान्नो। . धम्मं अहम्मं च वियाणमाणो, हुज्जा जणो जेण जडोवमाणो ॥ 34 ॥ सुसाहुवग्गस्स मणे अमाया, निसेहियव्वा सययं पि माया। समग्गलोयाण वि जा विमाया-समा समुप्पाइय सुप्पमाया ॥ 35 ॥ 272 Page #282 -------------------------------------------------------------------------- ________________ जेणं भवे बंधुजणे विरोहो, विवड्डेए रज्जधणम्मि मोहो। जो जंपिऊ पावंतरुप्परोहो, न सेवियव्वो विसमो स लोहो ॥ 36 ॥ जणो सुणित्ता नणु जाइ दुक्खं, तं जंपियव्वं वयणं न तिक्खं । इहं परत्था वि य जं विरुद्धं, न किज्जए तं पि कया निसिद्धं ॥ 37 / / दव्वाणुरूवं विरइज्ज वेस्सं, कुज्जा न अन्नस्स घरे पवेसं । sAhUNa'sAhUNa तहा विसेसं, जाणिज्ज जंपिज्ज न दोसलेसं ॥ 38 ॥ भत्तिं गुरूणं हियए धरित्ता, सिक्खिज्ज नाणं विणयं करित्ता । अत्थं वियारिज्ज मईइ सम्मं, मुणी मुणिज्जा दसभेयधम्मं ॥ 39 ॥ हासाइछक्कं परिवज्जियव्वं, छक्कं वयाणं तह सज्जियव्वं । पंचप्पमाया न हु सेवियव्वा, पंचंतराया वि निवारियव्वा ॥ 40 ॥ साहम्मियाणं बहुमाणदाणं, भत्तीइ अप्पिज्ज taha'nnapANaM । वज्जिज्ज रिद्धीइ तहा नियाणं, एयं चरित्तं सुकयस्स ठाणं ॥ 41 ॥ अहिंसणं सव्वजियाण धम्मो तेसिं विणासो परमो अहम्मो । मुणित्तु एवं बहुपाणिघाउ विवज्जियव्वो कयपच्चवाउ ॥ 42 ॥ कोहेण लोहेण तहा भएणं, हासेण रागेण य मच्छरेणं । भासं मुसं नेव उदाहरिज्जा, जा पच्चयं लोयगयं हरिज्जा ॥ 43 / / असाहुलोएण य जं पवनं, बुहो न गिहिज्ज धणं अदिन्नं । अंगीकए जम्मि इहेव दुक्खं, लहै लहु~ नेव कयाइ सुक्खं ॥ 44 ॥ समायरं वा अवरस्स जायं, मन्निज्ज छिदिज्ज जणाववायं । जे अन्नकंतासु नरा पसत्ता, ते झत्ति दुक्खाइ इहेव पत्ता ॥ 45 ॥ जे पावकारीणि परिग्गहाणि, मेलति अच्वंतदुहावहाणि । तेसि कहं हुंति जए सुहाणि, सया भविस्संति महादुहाणि ॥ 46 / / सई सुणित्ता महुरं अणिटुं, करिज चित्तं न हु तुत्त्त्थ्रुत्तुण्। रसम्मि गीयस्स सया सरंगो, अकालमच्चुं लहई कुरंगो ॥ 47 ॥ 273 Page #283 -------------------------------------------------------------------------- ________________ पासित्तु रूवं रमणीण रम्मं, मणम्मि कुज्जा न कया वि पिम्मं । पईवमझे पडई पयंगो, रूवाणुरत्तो हवई अणंगो ॥ 48 ॥ जलम्मि मीणो रसणारसेणं, विमोहिउ न गहिउ भएणं । पावाउ पावेइ स तालुवेहं, रसाणुराउ इय दुक्खगेहं ॥ 49 ॥ गइंदकुंभत्थलगंधलुद्धो, इंदिदिरो घाणरसेण गिद्धो। हहा मुहा मच्चुमुहं उवेई, को गंधगिद्धिं हियए वहेई ॥ 50 ॥ : फासिदियं जो न हु निग्गहेई, सो बंधणं मुद्धमई लहेई । दप्पुद्धरंगो जह सो करिंदो, खिवेइ अप्पं वसणम्मि मंदो ॥ 51 ॥ इक्को वि इक्को विसौ उदिनो, दुक्खं असंखं दलई पवन्नो । जे सव्वहा पंचसु तेसु लुद्धा, मुद्धाण तेसि सुगई निसिद्धा ॥ 52 ॥ अईव दुट्ठा विसया विसाउ पच्छा भवे जेहि म्हाविसाउ। जे हि पया हुंति परव्वसाउ, न सेवणिज्जा खलु ते रसाउ ॥ 53 ॥ ' तित्थंकराणं निउणा पमाणं कुणंति जे उज्झिय चित्तमाणं । सव्वं पि तेसिं किरियाविहाणं, संजायई दुक्खसहस्सताणं ॥ 54 ॥ अच्चंतपावोदयसंभवाउ, जे भीरुणो भव्वगणा भ्वाउ। तेसिं सुहाणं सुलहो उवाउ, नो संभविज्जा भवसन्निवाउ ॥ 55 ॥ धणं च धनं रयणं सुवन्नं, तारुण्णरूवाइ जमित्थ अन्नं । विज्जु व्व सव्वं चवलं खु एयं, धरेह भव्वा हियए विवेयं ॥ 56 ॥ पुत्ता कलत्ताणि य बंधुमित्ता, कुटुंबिणो चेव इहेगचित्ता । आउक्खए पाववसा समेए, न रक्खणत्थं पभवंति एए ॥ 57 ॥ जेसि मणे पावमई निविट्ठा, निव्वाहवित्ती पुण स्ण्किलित्त्त्था। . कया वि ते हुंति न हिट्ठतुट्ठा, सव्वत्थ पावंति दुहाइ दुट्ठा ॥ 58 ॥ वन्नं वयंता जिणचेइयाणं, संघस्स ध्म्माय्रियाइयान्न्ण्। . कुणंति भव्वा सुलहं सुबोहिं अवनवाएण पुणो अबोहिं ॥ 59 ॥ 204 Page #284 -------------------------------------------------------------------------- ________________ अन्नाणया दोसवसाणुभावा मुणंति तत्तं न हु किं पि पावा। भवंति ते दुक्खदरिददीणा परम्मि लोए सुहविप्पहीणा ॥ 60 ॥ पुण्णोदएणं नणु कोई जीवो, भिसं स्मुज्जोइय्नान्न्दीवो। मोहंधयारप्पसरं दलित्ता पिच्छेइ निव्वाणपहं पैत्ता ॥ 61 ॥ तत्यंतराया बहवे पसिद्धा, कोहाइणो वेरिगणा विरुद्धा (स्मिद्धा)| हरंति ते धम्मधणं छलेणं, को निज्जिणेई नणु ते बलेणं ॥ 62 ॥ पावाइं पावा परिसेवमाणा, धम्मं जिन्नुद्दित्त्त्त्म्यान्न्मान्ना। अन्नाणक?हिं कयाभिमाणा खिवंति अप्पं नरए अयाणा ॥ 63 ॥ न जाइगव्वं हिययम्मि कुज्जा, कुलाभिमाणं पुण नो वहिज्जा । रूवं नवं इस्सरियं औव्वं लधु सुबुद्धी न धरिज्ज गव्वं ॥ 64 ॥ अहं खु लोए बलवं तवस्सी, सुयाहिउ वा अहयं ज्स्ण्सी। लाभे वि संते मुइउ न हुज्जा, तहप्पणो उक्करिसं न कुज्जा ॥ 65 / / वालग्गमित्तो वि न सो पएसो, जहणोवइन्नो भुवणम्मि एसो। जीवो समावज्जियपावलेसो; न पाविउ कत्थ य सुक्खलेसो ॥ 66 ॥ सुदुल्लहं पाविय माणुसत्तं, कुलं पवित्तं तह अज्ज खित्तं । तत्तं सुणित्ता सुगुरूहि वुत्तं, तुझं पमायायरणं न जुत्तं ॥ 67 ॥ बालत्तणं खिड्डपरो गमेइ, तारुणए भोगसुहे र्मेई। थेरत्तणे कायबलं वमेई मूढो मुहा कालमैक्कमेइ ॥ 68 ॥ लहुत्तणाउ वि न जेण पुन्नं, समज्जियं सत्वगुणोहपुन्नं । थेरतणे तस्स य नावयासो, धम्मस्स जत्थथि जरापयासो ॥ 69 ॥ - पुध्विं कयं जं सुकयं उदारं, पत्तं नरत्तं नणु तेण सार्ण्। करेसि नो इत्थ जया सुकम्मं, कहं सुहं जीव लहेसि रम्मं ॥ 70 ॥ तवेण पक्खालियकम्मलेवो, अन्नो जिणिदाउ न कोइ देवो । गुरू सुसाहू जिणरायवुत्तं, तत्तं खु सम्मत्तमिमं निरुत्तं ॥ 71 ॥ 205. Page #285 -------------------------------------------------------------------------- ________________ // 72 // पसत्थलेसं पकरंति चित्तं, जे सत्तखित्तेसु ववंति वित्तं । छिदंति निम्मोहमणा ममत्तं, कुणंति ते जम्ममिमं पवित्तं पठित्तु एवं उवएससत्तरं मुणंति चित्ते परमत्थवित्थरं । तरित्तु ते दुक्खभरं सुदुत्तरं, खेमेण पावंति सुहं अणुत्तरं ॥ 73 ॥ ॥ 4 ॥ ||updeshrtnkoshH|| उवएसरयणकोसं, नासिअनीसेसलोगदोगच्चं । उवएसरयणमाणं, वुच्छं नमिऊण वीरजिणं . जीवदयाइं रमिज्जइ, इंदियवग्गो दमिज्जइ सया वि। सच्चं चेव चविज्जइ, धम्मस्स रहस्समिणमेव ॥ 2 ॥ सीलं न हु खंडिज्जइ, न संवसिज्जइ समं कुसीलेहिं । गुरुवयणं न खलिज्जइ, जैनज्जैधम्मपरमच्छो ॥ 3 ॥ चवलं न चंकमिज्जइ, viraijjai neva upbhaDo veso| वंकं न पलोइज्जइ, रुट्ठा वि भणंति किं पिसुणा . ॥ 4 ॥ निअमिज्जइ नीअजीह, अविआरिअ नेव किज्जए कज्जं । न कुलक्कमो अ लुप्पइ, कुविओ किं कुणई कलिकालो ॥ 5 ॥ मम्म नौ ल्लविज्जइ, कस्स वि आलं न दिज्जइ क्या। को वि न उक्कोसिज्जइ, सज्जणमग्गो इमो दुग्गो सव्वस्स उवयरिज्जइ न पम्हसिज्जइ परस्स उव्यारो। विहलं अवलंबिज्जइ, उवएसो एस विउसाणं को वि न अद्भच्छिज्जइ, किज्जइ कस्स वि न प्त्थ्न्नाभ्ण्गो|. दीणं न य जंपिज्जइ, जीविज्जइ जाव जिअलोए ॥ 8 ॥ अप्पा न पसंसिज्जइ, निदिज्जइ दुज्जणो वि न कया वि। बहु बहुसो न हसिज्जइ, लब्भइ गुरुअत्तणं तेण - ॥ 9 ॥ ॥ 6 // // 7 // . 206 Page #286 -------------------------------------------------------------------------- ________________ // 10 // // 15 // रिउणो न वीससिज्जइ, कया वि वंचिज्जए न वीसच्छो । न कयग्घेहिं हविज्जइ, एसो नायस्स नीसंदो रञ्चिज्जइ सुगुणेसु बज्झेइ राउ न नेहबज्झेसु । किज्जइ पत्तपरिक्खा, दक्खाण इमोअ कसवट्टो ॥ 11 ॥ नाकज्जमायरिज्जइ, अप्पा पाडिज्जए न वयणिज्जे । न य साहसं चइज्जइ, उब्भिज्जइ तेण जगहत्थो ॥ 12 ॥ वसणे वि न मुज्झिज्जइ, मुच्चै माणो न नाम मरणे वि। विहवक्खए वि दिज्जइ, वयमसिधारं खु धीराणं ॥ 13 ॥ अह नेहो न वहिज्जइ, रूसिज्जइ न य पिए वि प्य्दिह्ण्॥ बद्धारिज्जइ न कली, जलंजली दिज्जइ दुहाणं ॥ 14 ॥ न कुसंगेण वसिज्जइ, बालस्स वि घिप्पए हिअं वयणं । अनयाओ निवट्टिज्जइ, न होइ वयणिज्जया एवं विहवे वि न मच्चिज्जइ, न विसीइज्जइ असंपयाए वि। वट्टिज्जइ समभावे, न होइ रणरणइ संतावो . ॥ 16 ॥ वन्निज्जइ मिच्चगुणो, न परुक्ख न य सुअस्स पच्चक्खं । महिलाउ नोभया वि हु, न नस्सए जेण माहप्पं ॥ 17 / / जंपिज्जइ पिअवयण्णं, किज्जइ विणओ अ दिज्जए दाणं । परगुणगहणं किज्जइ, अमूलमंतं वसीकरणं . ॥ 18 ॥ पत्थावे जंपिज्जइ, सम्माणिज्जइ खलो वि बहुमज्झे । नज्जई सपरविसेसो, सयलच्छा तस्स सिज्झंति ॥ 19 ॥ मंतंताण न पासे, गम्मै नै परग्गहे अबीएहिं । पडिवन्नं पालिज्जइ, सुकुलीणत्तं हवह एवं ॥ 20 ॥ मुंजइ भुंजाविज्जइ, पुच्छिज्ज मणोगयं कहिज्ज सयं । दिज्जइ लिज्जइ उचिअं, इच्छिज्जइ जै थिरं पिम्म ॥ 21 ॥ 277 Page #287 -------------------------------------------------------------------------- ________________ को वि न अवमन्निज्जइ, न य गविज्जइ गुणेहिं निअएहि । न य विम्हओ वहिज्जइ, बहुरयणा जेणिमा पुहवी ॥ 22 ॥ आरंभिज्जइ लहुअं, किज्जइ कज्ज महंतमवि प्च्छा। न य उक्करिसो किज्जइ, लब्भइ गुरुअत्तणं जेण ॥ 23 ॥ झाइज्जइ परमप्पा, अप्पसमाणो गणिज्जइ परो । किज्जइ न रागदोसो, छिन्निज्जर्3a तेण संसारो ॥ 24 ॥ उवएसरयणमालं, जो एवं ठवै सुट्ट निअक्ण्त्थे। सो नर सिवसुहलच्छी, वच्छयले रमै सच्छाई ॥ 25 ॥ सिद्धान्तशिरोमणि pU.A.zrInemicandrasUriviracitaH .. // आख्यानकमणिकोशः ॥ . नमिऊण जिणं वीरं सुरमहियं केवलि पवरवाणि । अक्खाणयमणिकोसं भव्वजणविबोहयं वोच्छं ॥ 1 ॥ लक्ष्णं नरत्ताइं सामग्गी मोक्खसाहणे ध्म्मे। . दाणाइए पवित्ती कायव्वा बुद्धिमंतेहिं ॥ 2 ॥ उप्पत्तिय वेणइया कम्मय परिणामिया चौह बुद्धी । भरह-निमित्तिय-करिसग-अभयाईनायओ नेया ॥ 3 ॥ आरंभपवत्ताणं गिहीण बहुविहपरिग्गहजुयाणं । धम्मस्स पहाणंगं दाणं ता तत्थ जइयव्वं सुर-नर-सिवसोक्खाणं मुणिदाणं कारणं जओ जाय्ण्। . धण-धन्नय-कयौन्नय-दोणाई-सालिभद्दाणं दिन्नं सुपत्तदाणं इहेव कल्लाणकारगं होइ। .. चक्कयर-चंदणज्जा समूलदेवा उदाहरणं ॥ 4 ॥ 208 Page #288 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // // 11 // // 12 // जो अमणुन्नं असणाइ देइ साहूण दुट्ठपरिणामो । सो किर नागसिरी विव दुहपौरे भमै संसारे सीलं सुगैनिहाणं नमंति देवा वि सीलमंताणं । दवदंति-सीय-रोहिणि-मणोरमसुभद्दनाएणं जहसत्ति तवं कुज्जा सुहजणणं सयलकम्मनिद्दलणं । वीर-विसल्ला-सौरी-वीरमई रुप्पिणि-महु व्व सुह परिणामो निच्चं कायव्वो जेण बंध-मोक्खाणं । सो परमंगं नाया दमगो भरहो इलापुत्तो भवचारयवासहरं तह सम्मैंसणं सुगैमूलं । ता सेमिय-सुलसा इव सम्मत्तेः निच्चला होह जिणबिंबदंसणाओ लहुकम्मा केइ इत्थ बुझंति । जह सेज्जंभवभट्टो अद्दयकुमारो य संबुद्धा जे जिणवराण पूर्य कुणंति ते हुंति सयलसुहभागी । दीवयसिह नवफुल्लय-पउमुत्तर-दुग्गनारि व्व तित्थयरवंदणेणं पाविज्जइ संपया सुराईणं । जह पत्ता बौलेणं तह सेदुय-नंदजीवेहि जो वंदणयं सम्मं साहूणं देइ सीलकलियाणं । सो लहै सग्ग-मोक्खे हरि व्व दुक्खक्खयं कुणै अव्वत्तस्स वि सामाइयस्स नर-सुरसमिद्धिमाईयं । फलंमौलं निद्दिटुं जह संपइणो नरिंदस्स आगमवयणं निसुयं थेवं पि महोवयारयं होइ । / नायं चिलाइपुत्तो तह रोहिणओ य नायव्वो नवकारपभावेणं जीवा पावंति परमकल्लाणं । गो-पड्डय-फणि-मिठा सोमपह-सुदंसणा नायं ॥ 13 ॥ ॥ 14 // // 15 // // 16 // // 17 // // 18 // - 209 Page #289 -------------------------------------------------------------------------- ________________ वेरग्गकरो सन्नाणकारओ पाव्क्म्म्ख्य्कारी। इहलोगे वि गुणकरो जवसाहुस्सेव सज्झाओ . ॥ 19 ॥ थेवो वि कओ नियमो महाफलो होइ निच्छियमणाण । : दामन-बंभणी-चंडचूड-गिरि-रायहंस व्व ॥ 20 ॥ खमगा य चंडरुद्दो मिगावई तह पसन्नचंदो य । सम्म मिच्छाउक्कडदाणफले हुंति आहरणा ॥ 21 ॥ . विणएण कज्जसिद्धी सिझंति सुरा वि विणयकरणेण । जह चित्तपिओ जक्खो जहेव वणवासिणो जक्खा ॥ 22 ॥ मोक्खसुहबीयभूयं सत्तीए पवयणुनई कुज्जा । विण्हुमुणि-वैर-सिरिसिद्ध-मल्ल-समिय-'ज्जखौड व्व ॥ 23 ॥ सयणे धणे असारे मोहं मोत्तूणं कुणै जिणधर्म । जं परभवाणुगामी सो च्चिय जोहारमित्तो व्व ॥ 24 ॥ लधु केइ नरत्तं सग्गसुहं नरसुहं व अजिंति । हारिंति केइ तं पि हु इह नायं वणियपुत्तेहिं . ॥ 25 ॥ . उत्तमजणसंसग्गी परमगुणाणं निबंधणं होइ । एत्थ पहाकर-वरसुय-कंबलसबला उदाहरणं ॥ 26 ॥ वीससियव्वं न य इंदिएसु तव-नियमसुट्ठिएहि पि । जह उवकोसगिहगओ महातवस्सी वि संखुहिओ ॥ 27 ॥ जो होइ इंदियवसो सुहमप्पं तस्स दुक्खमैबहुयं । भद्दा-माहुर-निवसुय-नराय-सुकुमालियाणं व ॥ 28 ॥ जुवईसु न वीसासो कायव्वो पयैकुडिलहिययासु । . नेउरवंडिय-दत्तयदुहिया-भावट्टियासुं व ॥ 29 ॥ संसारखुड्डिजणगा राग-द्दोसा तहा कसाया y। . तवसंजमहाणिकरा इह चेव इमे अणत्थफला . ॥ 30 ॥ 280. Page #290 -------------------------------------------------------------------------- ________________ रागम्मि वणियपत्ती दोसे नायं ति नाविओ न्ण्दो। कोहम्मि य चंडहडो मयकरणे चित्तसंभूया ॥ 31 ॥ मायाए आइच्चो लोभे उण लोभ्न्ण्दि-नुल्व्न्नी। इय नाउं जेयव्वा रागाइरिऊ पयत्तेण ॥ 32 ॥ स-परोभयगुणहेऊ खंती ता तं कुणेज्ज इह नाया । खुड्डमुणि-नंदिसेणा तह सीसो चंडरुद्दस्स ॥ 33 ॥ जह एयाणं खंती सपरोभयगुणपसाहिया जाया । अन्नस्स वि तह जायै ता तीए जयह जहसत्ती ॥ 34 ॥ दीहाउयाइहेऊ जीवदया इह परे य सुहहेऊ । सड्डसुओ गुणमैया मेहो दामनगो नायं ॥ 35 ॥ पियधम्मा दढधम्मा गिहिणो वि य मोक्खसाहगा होति । जह कामदेव-सागरचन्दा चंडावडिसो य धम्मट्ठनिउणबुद्धी गिही वि बोहिंति बहुजणं धम्मे । पायावलंब-रयणत्तिकोडि-मंसकयनाएहिं . ॥ 37 ॥ जो सम्मं नालोयै नियसलं सो हु पावै अणत्थं । जह माइ-सुया मरुओ रिसिदत्ता मच्छमल्लो य ॥ 38 ॥ moheNa'dRvasaTTo जो कालं कुणै जाइ सो कुगई । तावस-सागरदत्त व्व नंद-ललियंगजणणि व्व . ॥ 39 ॥ साहीणसव्वभोगा वए वि पढमम्मि केइ. लहुकम्मा । / साहति तवच्चरणं ढंढणकुमरो व्व जंबु व्व ॥ 40 ॥ न कुलेण पहाणत्तं हवै नराणं सुरा वि जं मुइया । हरिकेसि-मंदिसेणे वंदंति नमंति सेवंति ॥ 41 ॥ एगागिणो विहारो पडिकुट्ठो साहुणो जमेगस्स । इत्थीमाई दोसा अरहन्नय-कूलवाल व्व ॥ 42 ॥ Page #291 -------------------------------------------------------------------------- ________________ साहूण दंसणं पि हु गुणावहं सोम-सन्तरूवाणं । जह तक्करस्स तह भिगु-[u]वरोहियपुत्तजुयलस्स. ॥ 43 ॥ जं जस्स पुव्वविहियं सो तं पावेइ एत्थुदाह्र्न्ना। ... करकंडु-नमी तह चारुदत्त-वणिबंधुदत्ता य ॥ 44 वसणम्मि समावडिया मुयंति धीरत्तणं न सप्पुरिसा । .. विहवे वि विगयगव्वा नायं नरविक्कमकुमारो ॥ 45 पुरिसक्कारपरेहिं वि विहिपरिणामो खलिज्जए नेय । दियसुय-कुक्कुड-जायव-मित्ताणंदा य दिटुंता ॥ 46 ॥ . रुण्णेण सोइएण य कालग्घत्थो न एइ इह बंधू । .. भरहो सगरो रामो पउमो एत्थं उदाहरणा ॥ 47 ॥ बंधू वि इह अरित्तं कुणै सकज्जेण तेसु को मोहो ? / रविकंत-चुलणि-कोणिय-संख-भरहकणगकेउ व्व ॥ 48 ॥ सव्वमणिच्चं नाउं सोयटाणे वि पंडियजणेहिं । / न हु सोगो कायव्वो धम्मे च्चिय होइ जइयव्वं ॥ 49 ॥ असुहफलो जमवस्सं रोयणमाईओ लोइओ सोओ । सावित्ति-मंति-समणी-राम-कुलाणंदनाएणं ॥ 50 ॥ जिणवयणभावियमई संसारासारयं वियाणंता । न करंति मए सोयं भवियकुडुंब व सुपिए पि ॥ 51 ॥ सम्मं सहति धीरा कम्मवसेणं समागयं दुक्खं । पासजिण-वीर-गयमुणि-मेयज्ज-सणंकुमार व्व ॥ 52 ॥ अक्खाणयमणिकोसं, एयं जो पढइ कुणै जहजोगं । . देविंद-साहुमहियं, ऐरा सो लहै अपवग्गं ॥ 53 ॥ 282 Page #292 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // pU.A.zrIprabhasUriviracitaH ||ध्र्म्विधिः ॥ नमिऊण वद्धमाणं तियसिंदनरिंदविहियबहुमाणं । वुच्छं सपरहियत्थं, धम्मविहिमहं समासेण कप्पियसमत्थवत्थुप्पयाणदुल्ललियकप्पतरुकप्पो । सत्ताण सया धम्मो, तस्स विही भन्नए एसो इह धम्मस्स परिक्खा लाभो गुण दोस दायगा जुग्गा। कइभेया फलसिद्धी इय अट्ठ भणामि दाराई जह कणगम्मि परिक्खा, कस-छेयण-तावताडणेहिं स्या। सुयसीलतवदयाहिं, तहेव धम्मम्मि कायव्वा पुव्वावराविरुद्धं, सुत्तं सीलं च गुत्तिसंजुत्तं । जत्थ निरीहं च तवो, दया विसुद्धा य सो धम्मो जह केसिगुरुसमीवे, पएसिस्ना परिक्खिओ धम्मो । जाओ कल्लाणकरो, धम्मत्थींणं तहन्नेसि धम्मस्स होइ लाभो, अणाइणो मोहंणीयकम्मस्स । खयौवसमभावेणं, सो विय संजायए एवं मिच्छत्तमोह एगूण-हत्तर कोडिकोडिमयराणं । नियमा खवेइ जीवो, अहापवत्तेण करणेण एवं गिरिसरिदेवल-क्कमेण काऊण गंठिभेयं तु । कोंडाकोडीअंतो, जा पत्तो गंठिदेसम्मि ततो अपुव्वविरिवस्सुल्लासवसादपुव्वकरणेणं । मंठि भिंदै जीवो जो भव्वो जेण भणियमिमं का गंठी ता पढम, गंठि समैच्छओ भवे बीयं । भनियष्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे 283 ॥ 7 ॥ ॥ 8 // // 9 // // 10 // // 11 // Page #293 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // गंठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढ गंठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो काऊण गंठिभेयं, सम्मत्तं पावएऽनियट्टीए । पलियपुहत्ते कम्माण-मुवगए देसविरयाई धम्मं अलद्धपुव्वं, दंसणजुत्तं सुदुल्हं ल्हिउण्। राया उदायणो इव, विसुद्धबुद्धीए धारिज्जा सम्मत्तमहारयणे, भवदुहदालिद्दविद्दवे पत्ते । नारयतिरियगईणं, दुन्नि निरुद्धाई दाराई । सुरनरसिद्धिसुहाई, साहीणाई जियस्स निच्चं पि। सम्मद्दिट्ठिस्स अबंधियाउओ नरयतिरिएसु जह कामदेवसड्ढो, सिरिवीरजिणाउ लद्धवरधम्मं । भुत्तूण सुरसुहाई, महाविदेहम्मि सिज्झिही पढमकसाया चौरो, जावज्जीवाणुगामिणो हेऊ । नरयस्स तेसिमुदए सम्मं मुंचंति भव्वा वि बियतैयकसायाणं वच्छरचउमास गामिन्नामुद्ये। तिरिनरगैहेऊणं, विरैं च वमंति दुविहं पि संजलणाणं पच्चक्खाणुगामिणं देवगैनिमित्ताणं । उदए वयाइयारो, ते सम्माइं न हणंति जह पढमकसाएहिं, चुयसम्मत्ताइधम्मपरिणामो । नंदमणियारसिट्ठी, ऐरा तिरियत्तणं पत्तो पञ्चविहायाररया, छज्जीवनिकायरक्खणुज्जुत्ता । पंचसमिया तिगुत्ता, गुणवंत गुरु मुणेयव्वा तेसिं पासम्मि विसुद्ध्-ध्म्म्प्रिन्नाम्सुद्ध्बुद्धीएं। धम्मो सम्मत्ताई, विहिणा गिहिणा गहेयव्वो ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 284 Page #294 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // जम्हा उ जे अलोहा, गुरुणो भवसायरे पवहणं v। अप्पाणम्मि परम्मि य, हवंति ते तारगा नन्ने जह अज्जसुहत्थींणं, गुरूणं गुरुयप्पसायमाहप्पा । पत्ता संपैरन्ना, निरुवम सुक्खाण रिंछोली अक्खुद्दाइगुणेहिं जुत्तो जुग्गो हवै धम्मस्स । तस्स इमो दायव्वो, सुगुरूहि जहोचियं धम्मो जुग्गस्स होइ धम्मो, गोदिन्नतिणं व परमपयहेउ । स पुण अजुग्गस्स विसं, सप्पोयर खित्तखीरं व सुगुरूवएसलेसं पि, पाविउं के वि हुंति दृद्ध्ध्म्मा। जुग्गत्ताओ निवपुत्त वंकचूलुव्व आजम्म एसो धम्मो भणिओ, चउव्विहो जिणवरेहि~ दुविहो वा। दाणाइभेयभिन्नो पढमो इत्थं विणिद्दिट्ठो पत्ते सुद्धं दाणं, विमलं सीलं तवो निरासंसं । सुद्धाउ भावणाओ, इय होई चउव्विहो धम्मो सुद्धं दाणं जे दिति, भत्तिजुत्तं सुसाहुपत्तेसु । ते इह जम्मे वि सिरीण, भायणं मूलदेवु व्व जे अकलंक सील, धरंति tiyloyjnniyjyghosN| te हुंति निवाईण वि, नमसंणिज्जा सुभद्द व्व छट्ठमाइतवजणियलद्धिमाहप्पओ महासत्ता । जिणसासणुनैकरा, विण्हुकुमारु व्व सिझंति भावणभावियमइणो, गिहिणो वि लहित्तु केवलं नाणं । परमपयं संपत्ता के वि इलापुत्तनाएण साहुगिहिधम्मभेया, दुविहो धम्मो य तत्थ जइयव्वं । पढम जईण धम्मो, गिहिधम्मो-तदसमत्थेहि ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 285 Page #295 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // मूलं तेसिं तरुस्स व, सम्मत्तं जमिह होइ भ्व्वान्न्ण्। सद्दहणं देवयधम्म-मग्गसुस्समणतत्तेसु तं पुण निसंग्गउवएस-पमुहभेएहि दसविहं सम्मं । धारिज्ज वज्जिऊणं तिविहं तिविहेण मिच्छत्तं ऐदुल्लहे सम्मत्ते, संपत्ते भोगसंगमवहाय । गिहिज्ज साहुधम्मं, दसभेयं थूलभदुव्व जह कह वि हु असमत्थो विसयपिवासाइ-सयणनेहेण । भीरुत्तेण परीसह भग्गो गिहिधम्ममवि कुज्जा सो बारसहा नेओ, थुलगपाणिवह अलियदिनाण । विवई परजुवईहाणं, विवज्जणं इच्छपरिमाणं दिसिमाणं भोगवयं, अणत्थदंडस्स विरै सामइयं । देसावगासियवयं, पोसहमतिहीण य विभागो इय बारसहा सम्मं, सुविसुद्धं जो करेइ गिहिध्म्म्। सो निरूवमसुररिद्धि, लहेइ सुरदत्त सड्ढुव्व धम्मस्स फलं विरई, निरोहओ आसवाण सा य धुवं । रुद्धेसु तेसु जम्हा, अहिनवबंधो न कम्मस्स . जह सरवर समंता, निरुद्धदारं न संगिलै स्लिल्ण्। तह जीवो वि हु कम्मं, निरुद्धपावासवप्पसरो तत्तो विसुद्ध परिणाम merumNthaannmhiybhvjlhii| उवलद्धनाणरयणो, जंबु व्व सया सुही हवै इय अट्ठदुवारेहिं, समयसमुद्दाउ अमयकलसु व्व्। भवदुहसंतावहरो, उद्धरिओ एस धम्मविही मज्झत्थाणं आगम-रुईण स्ण्वेग्भाविय्मीन्न्। उवयारकए एसो न उणो सकसायचित्ताणं ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // // 47 // / 286 Page #296 -------------------------------------------------------------------------- ________________ // 48 // // 49 // जह कुसलो वि हु विज्जो, वाहिं अवहरै वीयुत्त्त्थान्नो। तह भव्वो वि जिओ इह, धम्मविहिन्नू खवै कम्म ता भो भव्वा तुब्भे वि, वीरजिणराय सासणाउ इमं । निहिमिव धम्म लहिउं, दोगच्चं दलह अचिरेण रयणं व मणुस्सत्तं, सुदुल्लहं एसमेव मा गमह । अवलंबिऊण दूसम-तुच्छबलत्ताइए दोसे एयं सिरिधम्मविहि, सिरिसिरिपहसूरिणा स्माइत्तुण्। जे आयरंति सम्मं, लहंति ते सासयसुहाई ॥ 50 ॥ ॥ 51 // 20e. Page #297 -------------------------------------------------------------------------- ________________ // 1 // रसायण नाम ॥ 2 ॥ ॥ 4 ॥ // 5 // श्रीलक्ष्मीलाभगणिविरचितम् ॥वैराग्य्र्साय्न्म् ॥ संसार विउल सायर-निवडिय-जीवाण उद्ध्र्न्न्-धीर्। सिरी-वीरनाह जिणवर पणयपुरंदर नमो तुब्भ संवेगरयण-खाणीण पाए पणमित्तु svvsuuriinnN। .. viraemi पगरणमहं वेरग्गरसायणं नाम वेरग्गं इह हवै तस्स य जीवस्स जोहु भवभीरू । इयरस्स पुणो वेरग्ग-रंगवयणं पि विससरिसं वेरग्गं खलु दुविहं निच्छयववहार-रूवमिह बुत्तं । निच्छयरूवं तं चिय जं तिरगणभावबुद्धीए ववहार वेरगं जं पररंजणकयम्मि किज्जइ y। तं पि हु कोडाकोडीवारं लद्धं च जीवेण ' अहवा वि होइ दुविहं निसग्गुवएस-भेयसंभिन्नं । संवेगं सिवकारण भूय परमत्थ-जुत्तीए निसग्गं दुभेयं बाहिर पच्चयमबाहिरं चेव । पत्तेय बुद्ध-सिद्धाण सयं संबुद्धाण तं जाणे उवएसं वेरग्गं जुयभेयविसुद्धमुत्तमं सुत्ते । बहुसवणमबहुसवणं सुगुरु समीवे हवै तं च निम्मलमणपुहवीरुहोय जिणधम्मनीर प्रिसित्तो। सिवसुहफलभर-नमिओ संवेगतरू जये जयऊ रे जीव मोहपासेण अणाइकालाओ वेढिओसि तुमं । इय नाऊण य सम्मं छिंदसु तं नाणखग्गेण नरखित्तदीहकमलो दिसादलड्डे वि नाग्नालिल्ले। निच्चं पि कालभमरो जणमयरंदं पियै बहुहा 288 ॥ 6 ॥ ॥ 7 // // 8 // // 9 // // 10 // // 11 // Page #298 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // कोहानलं जलंतं पज्जालंतं सरीर तिणकुडीरं । संवेग सीय सीयल-खमाजलेणं च विज्झवह तणुगहणवन्नुप्पन्न अम्मुलंतविवेयतरु मणहं । मिउभावांकुसेणं माणगयंदं वसीकुणह जा ऐकुडिला डसइ अप्पापुरिसं च विस्सदोहयरा । अज्जवमहोरग्गेणं तं माया सप्पिणि जिणह सुहं देहसिरिखराओ जीवनिवइणोय गुणगण निहाणं । गिण्हतं हो साहह तण्हाचोरं महाघोरं । इच्छानिरोह मुग्गर-पहारपूरेण lohgurukuNbhN। taha संचुन्नह विबुहा पुण वि ण जह तारिसो होइ देहुज्जाणाणु(o)विय निहरमाणंच मोह्वेयाल्ण्। . अण्णाणजणणिपुत्तं कीलह वेरग्गमतेण चऊविहकसायरुक्खो हिंसादढमूल विसयबहुसाओ । जम्मजरामरणफलो उम्मुलेयव्वो य मूलाओ . भीमम्मि भवसमुद्दे पडिया कीसंति पाणिणो मूढा । न सरति निरुय वेरग्ग बंधणं बंधण-विमुक्वं करुणाकमलाइन्ने आगम उज्जल जलेण पडिपुन्ने । बारस भावण हंसे झीलह वेरग्ग पउम दहे .. कल्लोलचवललच्छी सयणाणं संगमा सुविणतुल्ला । तडिदिवचलं वियाणह जुव्वणदेहं जरागेहं सिद्धिपुर बार अग्गल सरिसं उज्झिय ममत्तभावं खु । तण्हामहाहि-मंतं चिंतसु निम्ममत्तणं धीर इंदाइयाय देवा मरंति कालेण पीद्दियाऽस्र्न्ना। ता तुब्भ मरणकाले होही को नाम सरणं च ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 289 Page #299 -------------------------------------------------------------------------- ________________ पियमायभाय परियण जणेसु पासंतएसु रे जीव्। जममंदिरं नीओ अत्ताणो सकय कम्मेहं ॥ 24 ॥ जैसुत्तो ता भुत्तो कालपिसाएण ग्सिय्लोएन्न्। मा मा वीसहसु तुमं रागद्दोसाण सत्तूण ॥ 25 ॥ गहिऊण सव्व विरैं अणुव्वयाइं च चत्तु मिच्छेसि । विसयवसेण कायर इयलज्जा, तुज्झ ऐगरुई . ॥ 26 ॥ परिहर कुमित्तसंगं जस्स य संगाओ हवसि चलचित्तो । वाएण हीरमाणो दुमु व्व कुरु साहु संसग्गं' ॥ 27 ॥ कारागिहम्मि वासो सीसे घाओ vi hou khggss। laggau mamme बाणो मा संगो हौ कुगुरुस्स ॥ 28 ॥ वरनाण किरिय चकं तवनियम तुरंगमेहिं परिजुत्तं । संवेगरहं आरुहिय वच्चह निव्वाण वरणयरं ॥ 29 ॥ दुक्खमहाविसवल्लिं भूरिभव भभण पावतरु चडियं । वेरग्ग काल करवाल. तिक्खधाराहिं कप्पेसु ॥ 30 ॥ संवेग महाकुंजर खंधे चडिऊण गहि वि तवचक्कं । घणकम्म रायसेणं निद्दलह समाहिमणुहवह ॥ 31 ॥ पंचिंदियचलतुरए पैदिवसं कुप्पहम्मि धावंते । सुयरज्जुणा निगिहिय बंधह वेरग संकुम्मि ॥ 32 ॥ अप्पासराओ जाए दंसण वित्थिण नाण प्रिक्लिए। वेरग्ग-महापउमे समाहि भसलो झुणझुणौ ॥ 33 ॥ जै सुद्धभावणाए जीवपुरिसेण पत्थिओ होइ। संवेग कप्परुक्खो किं किं न हु वंछियं देइ ॥ 34 ॥ दोस सय गागरीणं विरत्त विसवल्लरीण नारीन्न्। जै इच्छह संवेगं ता संगं चयय तिविहेण - ॥ 35 ॥ 20 Page #300 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // समए समए आऊसयं च विहडै न वड्डए अहियं । परिअडै कायलग्गा कालो छायामिसेणं ते किं किं न कयं तुमए किं किं कायव्वयं न अहुणा वि। तं किमवि कुणसु भायर जेणप्पा सिद्धिपुरमेइ उअरस्स कए को को न पत्थिओ इत्थ मै निलज्जेणं । तं किमवि कयं न सुकयं जेण कएणं सुही होमि सव्वेसु वि जीवेसु मित्तीतत्तं करेह गयमोहो । परिहरह वेरभावं अदं रुदं च वोसिरह सयलसमाहि निहाणं वियरिय भवियणसमूह थिरठाणं । पावमलवारिपूरं सासय-संवेग अब्भसह खंतीपयारमंडिय महिं सगौरं तं उज्झम क्वाद्द्ण्। जीवनरिंदपमुइयं नदौ वेरग्गपट्टणयं संवेग विणा जं कि पि पालिज्जइ वयणमणुव्वयं भाय । तं किर अहलं नेयं ऊसर खित्तम्मि बीयव्व । जै इच्छह परमपयं अहवा कम्मक्खयं च वा तत्तं । ता पालह जीवदयं जिणसासणपुत्ति सावित्ति मा भणह अलियवयणं सुणिऊणं वसु-वसुहवई चरियं । सच्चं पिय मा भासह जं परपीडाकरं होई . लोए वि जं सुणिज्जइ सच्चं भासं तओ गओ नरयं । कोसिय मुणि वि सुत्तस्स भणियं आणं तहा कुणह जेण परो दुम्मिज्जई पाणिवहो जेण होइ भणिएण । अप्पा पडै किलेसे न हु तं भासंति गीयत्था वज्जह अदत्तगहणं वह बंधण दायगं च अयसकरं । संवेग वुद्धिपत्ता सत्ता न रमंति अत्ताह 291 ॥ 42 ॥ ॥ 43 // // 44 // // 45 // . // 46 // // 47 // Page #301 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // जं नियदेहं सीमंतिणीण जूयं दट्टण रागमुव्वहह । तस्स य देहस्स पुणो किंचि वि अहमत्तणं सुणौ तुमं जोणीमुहनिप्पडिए थणगच्छीरेण वड्डिए जाए। पगइए अमिज्झमए एरिसदेहम्मि को रागो . हा असुइ समुय्यय्यदा निग्मयाय तेण चेव बारेणं । सत्ता मोहपसत्तयाय रमंति तत्थेव असुइदारम्मि नो जाणंति वराया राएणं कलिमलस्स निद्ध्म्न्न्ण्। तत्थेव दिति रागं दुगंछणिअम्मि जोणीए सोणियसुक्को वण्णे अमिब्भमैयम्मि वच्च स्ण्घाये। रागो न हु कायव्वो विरागमूले सरीरम्मि कागसुणगेहिं भक्खे किमिकुलभक्खेय वाहि भक्खेय । देहम्मि मच्चुभक्खे सुसाणभक्खम्मि को रागो दंतमलकण्णगृहक सिंहाणगलाल पूरिए दुढे । निच्चं असासयम्मि खणमवि मा रमह देहम्मि पिच्छसि मुहं सनिलयं सविसेसं राइएण अहरेण । सकडक्खं सवियारं तरलच्छिं जुव्वणारंभे पिच्छसि बाहिरमटुं न पिच्छसि अंतरंग मुद्दिटुं । कामेण मोहिओ तुं हा होहिसी कथं मूढ । पाडलचंपगमल्लिय अगुरुयचंदण तुरुक्कवामीसं । गंधं समोयरंतो मुद्धो मन्नै सुगंधोहं अस्थिमलो कन्नमलो खेलो संघाणओ अ पूओ y॥ असुई मुत्तपुरीसो एसो ते अप्पणो गंधो जो परगिहस्स लच्छिं कहिं पि पासित्तु कहै हं ध्न्निओ। सो किर सयं दरिदो भासंतो कह न लज्जेइ 22 ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // Page #302 -------------------------------------------------------------------------- ________________ // 64 // जो परधणेण सहणो जो परगंधेण मण्णइ सुगंधोहं । तं पुरिसं गयलज्जं हसंति वेरग्ग अमियधरा ॥ 60 ॥ जस्स य जस्स य जोगो तस्स तस्स य हवेइ हु विओगो। इय नाऊण विरत्ता विसयविसं दूरओ मुयह ॥ 61 ॥ अच्चेइ कालोय तरंति राइओ नया वि भोगा पुरिसाण निच्चा । उविच्च भोगा पुरिसं चयंति दुमं जहा खीणफलं व पक्खी ॥ 62 / / पुत्ता चयंति मित्ता चयंति भज्जा वि णं सुयं चयै । इक्को न चयै धम्मो रम्मो सव्वन्नु उवइट्ठो ॥ 63 ॥ आहारासण निद्दा जयं च काऊण जिणवरमएणं । झाइज्झइ निय अप्पा उवइटुं जिणवरिंदेण अप्पकंपं विहायाथ दढं पज्जंकमासणं । नासग्ग दत्त सतित्तो किंचिदुम्मीली अक्खणो ॥ 65 ॥ संकप्प वाउराओ दुरुस्सारिय मान्न्सो। . संसार छेयणुस्साहो संवेगं झाउमरिहै . ॥ 66 ॥ संवेग अमलनीरेण कलिमलपंकेण पंकियं जीवं । पक्खालह थिर-चित्तो फलिहु व्व जहुज्जलो होइ ॥ 67 ॥ चंडासी विसघोरा पिसुणा छिदंच ते गवेसंति । मा रज्जसु रुस्सुवरिं सिणेह बंधंच मा रयसु ॥ 68 ॥ गुरुकम्मो सो जीवो जो वेरग्गाओ नट्ठओ फिरै । अहवा सच्चुवहाणं सुणहा किं करै कप्पूरं ॥ 69 ॥ आऊसयं खुअद्धं निद्दामोहेण ते गयं मित्त । अद्ध ज उवरिय तपि तिहायं च संजाये ॥ 70 ॥ बालत्तणम्मि किंचि वि किंचि वि तरुणत्तणम्मि थेरते । एमेव गयं जम्मं सुण्णारण्णे तडागु व्व ॥ 71 ॥ 23 Page #303 -------------------------------------------------------------------------- ________________ सदोसमवि दित्तेण सुवन्नं वण्हिणा झा। . तवग्गिणा तप्पमाण तहा जीवो विसुज्झइ . ॥ 72 ॥ ते सूरा ते पंडिया जिण्ह ण माण म्त्त्त्त्। जे महिलाण न वसिपडिया ते फिरिसहं जेम घट्ट ॥ 73 ॥ करवत्तकूड सामलि वेयरणी कोल मुग्गरप्पमूह । नरयस्स इमं दुक्खं अबंधवो सहसि एगागी ॥ 74 ॥ आहारमिच्छे मियमेसणिज्जं साहायमिच्छे निउणट्ठ बुद्धि। . निकेयमिच्छेज्ज विवेगजुग्गं समाहि कामो समंणो विरत्तो ॥ 75 ॥ न बा लहिज्जा निउणं सहायं गुणाहियं वा गुणओ समं वा। ... इक्को वि पावाई विवज्जयंतो विहरिज कामेसु असज्जमाणो ॥ 76 ॥ जहा य अंडप्पभवा बलागा अंडं बलांगप्पभवं जहा y। एमेव मोहाययणं खुतण्हा मोहंच तण्हाययणं वयंति ॥ 77 ॥ रागो वि दोसो वि य कम्मबीयं कम्मंच मोहप्पभवं वयंति । कम्मं च जाइमरणस्स मूलं दुक्खं च जाइमरणं वयंति ॥ 78 ॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा । तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाइ ॥ 79 ॥ रसा पगामं न निसेवियव्वा पायं रसा दित्तिकरा न्रान्न्ण्। दित्तं च कामा समभिद्दवंति दुमं जहा साहुफलं व पक्खी ॥ 80 ॥ जहा दवग्गी पौरिंधणो वणे स मारुओ नोवसमं उवेइ । पंचिंदियग्गीविपगामभोइणो न बंभयारिस्स हिआय कस्सइ ॥ 8 ॥ विवित्त सेज्जासण जंतियाणं ओमासणाणं dami iNdiaannN। . na राग सत्तू धरिसेइ चित्तं पराइओ वाहि रिवोसहेहिं ॥ 82 ॥ जहा बिराल वसहिस्स मूले न मूसगाणं वसही प्स्था। . एमेव इत्थी निलयस्स मूले न बंभयारिस्स खमो निवासो. ॥ 83 ॥ 294 Page #304 -------------------------------------------------------------------------- ________________ // 84 // असणमप्पत्थण मचिंततणमकित्तणं तुरियं । नारी जणस्स सुहयं हवेइ वेरग्ग धारिणं विभूसियाहिं देवीहिं वित्तो खोहिउं न सक्काय । तहवि हु एगंत हियम्मिय नाउं विवित्तमासहय ॥ 85 ॥ रूवेसु जो गिद्धिमुवेइ तिव्वं अकालियं पावै सो विन्नास्ण्। रागाउरो सो जहवा पयंगो आलोय लोलो समुवेइ मच्चुं ॥ 86 ॥ सद्देसु जो गिद्धिमुवेइ तिव्वं अकालियं पावै सो विणासं । रागाउरो जो हरिणु व्व गिद्धो सद्दे अतित्तो समुवेइ मच्चुं ॥ 87 / / गंधस्स जो मिद्धिमुवेइ तिव्वं अकालिकं पावै स विन्नास्ण्। रागाउरो ओसहिगंधगिद्धो सप्पो बिलाओविय निक्खमंतो ॥ 88 ॥ रसस्स जो गिद्धिमुवेइ तिव्वं अकालियं पावै सो विणासं । रागाउरो बिडिसविभिन्नकाओ मच्छो जहा आमिसभोग गिद्धो ॥ 89 ॥ फासस्स जो गिद्धिमुवेइ तिव्वं अकालियं पावै सो विन्नास्ण्। रागाउरे सीयजलाववण्णे गाहग्गहीए महिसेव रण्णे ॥ 90 ॥ एसुविरत्तो मणुओ विसोगो एतेण दुक्खोह परंपरेण । न लिप्पइ भवमझे वसंतो जले जहा उप्पलिणीपलासं ॥ 91 ॥ अंकुसकसार (ज्जु) बंधण छेयणपमुहाई उवद्दवसयाई । तिरियाय परवसेणं सहंति ही कम्म-उदयेण ॥ 92 ॥ मा वयह कडुयवयणं परमम्मं मा कहेह कैया वि। परगुण धणंच पासिय कया वि मा मच्छरं वहह ॥ 93 ॥ मा रुसह मा तुसह कस्स वि उवरि विर्ग्ग्स्ण्लीन्नो। अप्पा रंजण निढो समाहि हरयम्मि मज्जेह ॥ 94 ॥ बहिरमज्झंतरियं परिग्गहं परिहरह भो भव्वा । वेरग्गा दिणयरेणं परिगह तम संचयं हणह ॥ 95 ॥ 25 Page #305 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // वेरग्गमहा रयणायरम्मि पत्ते वि जेऽहिय पमाया । ते कालेणं घत्था पडिया भीमम्मि भवकूवे आया अणुहवसिद्धो अमुत्तीकत्ता सदेह परिमाणो । पुरिसायारो णिच्चो नाओ संवेग कुसलेहि चउनिच्छयपाणजुओ लोयस्सग्गम्मि संठिओ विम्लो। पुणरागमणविहीणो सिद्धो उत्तो विरत्तेहिं सव्वे वि जिणवरिंदा सव्वे गणहारिणो य आयरिया । जे पुण चरिमसरीरा ते सव्वे संवेगपसायओं सिद्धा कलिकेलि विप्पमुमत्ता आगाम तारासु जुत्ति स्ण्र्त्ता। संवेगदत्त चित्ता सासयवासं समणु पत्ता मत्ता वि य जे मंदा तेसि कएण परिस्समो एसो। विबुहाहमेण विहिओ मए जिणाणा-रएणं च इय कैवरगाहाहिं अमुणिय आगमवियार लेसेण । रइयं पगरणमेयं लच्छीलाहेण वरमुणिणा ॥ 99 / / ॥ 100 / / // 101 // // 102 // pU.A.zrI.जिनदत्तसूरिविरचितः ॥updesh( धर्म )र्साय्न्रास्ः॥ . पणमह पास-वीरजिण भाविण तुम्हि सब्वि जिव मुच्चहु पाविन्न्। घरववहारि म लग्गा अच्छह खणि खणि आउ गलंतौ पिच्छह ॥ 1 ॥ लद्धौ माणुसजम्मु म हारहु अप्पा भव-समुद्दि गौ तार्हु। अप्पु म अप्पहु रायह रोसह करहु निहाणु म सव्वह दोसह ॥ 2 ॥ दुलहौ मणुयजम्मु जो पत्तौ सहलौ करहु तुम्हि सुनिरुत्तु। सुहगुरु-दसण विणु सो सहलौ होइ न कीवै वहलौ-वहलौ ॥ 3 ॥ 26. Page #306 -------------------------------------------------------------------------- ________________ सुगुरु सु वुच्चै सच्चौ भासइ परपरिवायिनियरु जसु नासि। सव्वि जीव जिव अप्पउ रक्खइ मुक्खमग्गु पुच्छियौजु अक्खइ ॥ 4 जो जिणवयणु जहट्ठिउ जाणइ दव्यु खित्तु कालु वि प्रियान्नि। जो उस्सग्गववाय वि कारै उम्मग्गिण जणु जंतौ वारै ॥ 5 ॥ इह विसमी गुरुगिरिहिं समुट्ठिय लोयपवाह-सरिय कुपित्त्त्थिय्। जसु गुरुपौ नत्थि सो निज्जइ तसु पवाहि पडियौ परिखिज्जइ ॥ 6 ॥ सा घणजडपरिपूरिय दुत्तर किव तरंति जे हुंति निरुत्तर? / विरला किवि तरंति जि सदुत्तर ते लहंति सुक्खइ उत्तरुत्तर ॥ 7 ॥ गुरु-पवहणु निप्पुनि न लब्भइ तिणि पवाहि जणु पडियौ वुब्भइ । सा संसारसमुद्दि पइट्ठी जहि सुक्खह वत्ता वि पणट्ठी ॥ 8 ॥ तहिं गय जण कुग्गाहिहिं खज्जहिं मयर-गरुयदाढग्गिहि भिज्झिण्। अप्पु न मुणहि न परु परियाणहिं सुखलच्छिं सुमिणे वि न माणहिं ॥ 9 गुरु-पवहणु जै किर कु वि याणइ परौवयाररसिय म्द्द्द्दान्नि। ता गयचेयण ते जण पिच्छइ किंचिं सजीउ सो वि तं निच्छइ ॥ 10 ॥ कट्ठिण कु वि जै आरोविज्जइ तु वि तिणं नीसत्तिण रोविज्जइ । कच्छ ज दिज्जइ किर रोवंतह सा असुइहि भरियै पिच्छंतह ॥ 11 ॥ धम्मु सु धरणु कु सक्कै कायरु ? तहिं गुणु कवणु चडावै सायरु ? / तसु सुहत्थु निव्वाणु किं संधै ? मुक्ख किं करै राह किं सुविधै? तसु किव होइ सुनिव्वुइ-संगमु? अथिरु जु जिव किक्काणु तुरंगमु । कुप्पहि पडै न मंग्गि विलग्गइ वायह भरिउ जहिच्छइ वग्गइ ॥ 13 ॥ खज्जइ सावएहि सुबहुत्तिहिं भिज्जइ सामएहिं गुरुग्त्तिहि। वग्घसंघभय पडै सु खड्डह पडियौ होइ सु कूडौ हड्डह ॥ 14 ॥ तेण जम्मु इहु नियौ निरत्थौ नियमत्थइ देविणु पुल्ह्त्थु। जै किर तिण कुलि जम्मु वि पाविउ जाइजुत्तु तु वि गुण न सुदाविउ 290 Page #307 -------------------------------------------------------------------------- ________________ जै किर वरिससयाउ वि होई पाउ इक्कु परिसंचइ सोई। कह वि सो वि जिणदिक्ख पवज्जइ तह वि न सावज्जइ परिवज्जइ गज्जइ मुद्धह लोअह अग्गइ लक्खण तक्क वियारण ल्ग्गि। भणइ जिणागमु सहु वक्खाणौं तं पि वियारमि जं लुक्काणौं । ॥ 17 ॥ अद्धमास चउमासह पारै मलु अब्भितरु बाहिरि धारै । कहै उस्सुत्तउम्मग्गपयाइं पडिक्कमणयवंदणयगयाइं ॥ 18 ॥ पर न मुणै तयत्थु जो अच्छइ लोयपवाहि पडिउ सु वि ग्च्छि। जै गीयत्थु को वितं वारै ता तं उट्ठिवि लौडै मारै ॥ 19 ॥ धम्मिय जणु सत्थेण वियारै.सु वि ते धम्मिय सत्थि वियारि। तविहलोइहि सो परियरियौ तौ गीयत्थिहि सो परिहरियौ ॥ 20 ॥ जो गीयत्थु सु करै न मच्छरु सु वि जीवंतु न मिल्लै म्च्छ्रु। सुद्धै धम्मि जु लग्गइ विरलौ संघि सु बज्झु कहिज्जइ जवलौ ॥ 21 पइ पइ पाणिउ तसु वाहिज्जइ उवसमि थक्कु सो वि वाहिज्जि। तस्सावय सावय जिव लग्गहि धम्मियलोयह च्छिड्डुइ मग्गहि ॥ 22 ॥ विहिचेईहरि अविहिकरेवै करहि उवाय वहु त्ति ति लेवि। जै विहिजिणहरि अविहि पयट्टै ता घिउ सत्तुयमज्झि पलुट्टै ॥ 23 ॥ जै किर नरवै कि वि दूसमवस ताहि वि अप्पहि विहिचेइय द्स्। तह वि न धम्मिय विहि विणु झगडहि जै ते सव्वि वि उट्ठहि लगुडिहि निच्चु वि सुगुरुदेवपयभत्तह पणपरमिट्ठि सरंतह sNth। सासणसुर पसन्न ते भव्वई धम्मिय कज्ज पसाहहि सव्वइं ॥ 25 ॥ धम्मिउ धम्मुकज्जु साहंत परु मारै कीवै जुझ्ण्तु। . तु वि तसु धम्मु अत्थि न हुनासइ परमपइ निवसइ सो सासइ ॥ 26 ॥ सावय विहिधम्मह अहिगारिय जिज्ज न हुंति दीह्स्ण्सारिय्। . अविहि करिति न सुहगुरुवारिय जिणसंबंधिय धरहि न दारिय ॥ 27 ॥ 298 Page #308 -------------------------------------------------------------------------- ________________ // 31 // jai kira phullai labbhai mulliNa to वाडिय न करहि सहु कूविन्न्। थावर घरहट्टै न करावहि जिणधणु संगहु करि न वद्धारहि ॥ 28 ॥ जै किर कु वि मरंतु घरहट्टै देइ त लिज्जहि ल्ह्न्नाव्त्त्त्ती। अह कु वि भत्तिहि देइ त लिज्जहि तब्भाडयधणि जिण पूइज्झि॥ 29 दित न सावय ते वारिज्जहिं धम्मिकज्जि ते उच्छाहिज्जहि । घरवावारु सव्वु जिव मिल्लहिं जिव न कसाइहिं ते पिल्लिज्जहि ॥ 30 ॥ तिव तिव धम्मु कहिंति सयाणा जिव ते मरि वि हुंति सुर्रान्ना। चित्तासोय करंत वाहिय जण तहिं कय हवंति नट्ठाहिय जिव कलाणयपुट्ठिहि किज्जहिं तिव करिति सावय जहसत्तिहिं । जा लहुडी सा नच्चाविज्जइ वड्डी सुगुरुवयणि आणिज्जइ ॥ 32 / / जोव्वणत्थ जा नच्चै दारी सा लग्गइ सावयह वियारी। तिहि निमित्तु सावयसुय फट्टहिं जंतिहिं दिवसिहिं धम्मह फिट्टहिं ॥ 33 बहुय लोय रायंध स पिच्छहि जिणमुहपंकौ विरला vNchhi। जणु जिणभवणि सुहत्थु जु आयौ मरै सु तिक्खकडक्खिहिं घायौ राग विरुद्धा न वि गाइज्जहिं हियै धरंतिहि जिणगुण गिज्झिण्। पाड वि न हु अजुत्त वाइज्जहिं लैवुडिडौंडिपमुह वारिज्जहि ॥ 35 उचिय थुत्तिथुयपाढ पढिज्जहिं जे सिद्धतिहिं सहु संधिज्जहि । तालारासु वि दिति न रयणिहिं दिवसि वि लौडारसु सहुं पुरिसिहि ॥ 36 धम्मिय नाडय पर नच्चिज्जहिं भरहसगरनिक्खंमण कहिज्जहि । चकवट्टिबलरायह चरियई नच्चि वि अंति हुंति पव्वैयैं ॥ 37 ॥ हास खिड्डु हुड्डु वि वज्जिज्जहिं सहु पुरिसेहि वि केलि न किज्झिण्॥ रत्तिहि जुवैपवेसु निवारहिं न्हवणु नंदिन पैट्ट करावहिं ॥ 38 ॥ माहमालजलकीलंदोलय ति वि अजुत्त न करंति गुन्नाल्य्॥ बलि अत्थमियै दिणयरिन धरहिं घरकज्जइं पुण जिणहरि न करहिं ( 299 Page #309 -------------------------------------------------------------------------- ________________ सूरि ति विहिजिणहरि वक्खाणहि तहिं जे अविहि उस्सुत्तु न आन्न्हिण्। नंदिपइट्ठह ते अहिगारिय सूरि वि जे तदवरि ते वारिय. ॥ 40 ॥ एगु जुगप्पहाणु गुरु मन्नहिं जो जिण गणिगुरु पवयणि वन्नहिं । / तासु सीसि गुणसिंगु समुट्ठइ पवयणुकज्जु जु साहै लट्ठइ । ॥ 41 ॥ सो छउमत्थु वि जाणइ सव्वै जिणगुरुसमैपसाइण भ्व्वि। चलै न पाइण तेण जु दिट्ठौ जं जि निकाइउ त परि विणट्ठौ ॥ 42 ॥ . जिणपवयणभत्तौ जो सक्नु वि तसु पयचित करै बहु वक्कु वि ज्सु। न कसाइहि मणु पीडिज्जइ तेण सु देविहि वि ईडिज्जइ ॥ 43 ॥ . सुगुरुआण मणि सइ जसु निवसइ जसु तत्तत्थि चित्त पुणु प्विसि। जो नाइण कु वि जिण वि न सक्कै जो परवाइभैण नोसक्कै ॥ 44 ॥ जसु चरीण गुणिचित्तु चमक्कै तसु जुन सहै सु दूरि निलुक्कि। जसु परिचित करहिं जे देवय तसु समचित्त-ति थोवा सेवय ॥ 45 ॥ तसु निसि दिवसि चिंत इह (य) वट्टै कहिं वि ठावि जिन्न्प्व्य्न्नुफित्ति। भूरि भवंता दीसहि बोडा जे सु पसंसहि ते परि थोडा ॥ 46 ॥ पिच्छहि ते तसु पइ पइ पाणिउ तसु असंतु दुहु ढोयहिं आन्निउण्। धम्मपसाइण सो परि छुट्टै सव्वत्थ वि सुहकज्जि पयट्टै ॥ 47 ॥ तह वि हु ताहि वि सो न वि रूसइ खम न सु मिल्लै न वि ते दूसि। जै ति वि आवहि तो संभासइ जुत्तु तदुत्तु वि निसुणि वि तूसइ ॥ 48 अप्पु अणप्पु वि न सु बहु मनै थोवगुणु वि परु पिच्छ वि व्नि। एइ वि जै तरंति भवसायरु ता अणुवत्तौ निच्चु वि सायरु ॥ 49 ॥ जुगुपहाणु गुरु इउ परि चिंतै तंमूलि वि तंमण सु निकिति। . लौ लोयवत्ताणइ भग्गौ तासु न दंसणु पिच्छइ नग्गौ ॥ 50 ॥ इह गुरु केहि वि लोइहि वन्निउ तु वि अम्हारै संघि न म्न्निउ। अम्हि केम इसु पुट्ठिहि लग्गह? अन्निहि जिव किव नियगुरु मिल्लह ? 300 Page #310 -------------------------------------------------------------------------- ________________ पारतंतविहिविसैविमुक्कौ जणु इउ बुल्लै मग्गह चुक्कु। तिणि जणु विहिधम्मिहि सह झगडै इह परलोइ वि अप्पा रगडै तु वि अविलक्खु विवाउ करंतौ किवै न थक्कै विहि ashNtu। जो जिणभासिउ विहि सु कि तुट्टै ? सो झगडंतु लौ परिफिट्टै दुप्पसहंतु चरणु जं वुत्तौ तं विहि विणु किव होइ निरुत्तौ? / इक्क सूरि इक्का वि स अज्जी इक्कु देस जि इक्क वि देसज्जी ॥ 54 ॥ तह वीरह तु वि तित्थु पयट्टै तं दसवीसह अज्जु कि तुट्टै ? / नाणचरणदंसणगुणसंठिउ संघु सु वुच्चै जिणिहि जहट्ठिउ ॥ 55 ॥ दव्वखित्तकालठी वट्टै गुणि-मच्छरु करंतु न निह्त्त्त्ति। गुणविहूणु संघाउ कहिज्जइ लोअपवाहनईए जो निज्जइ ॥ 56 ॥ जुत्ताजुत्तु वियारु न रुच्चै जसु जं भावै तं तिण वुच्चि। अविवेइहिं सु वि संघु भणिज्जइ परं गीयत्थिहिं किव मन्निज्जइ? विणु कारणि सिद्धति निसिद्धौ वंदणाइकरणु वि.जु प्सिद्धु। तसु गीयत्थ केम कारण विणु पैदिणु मिलहिं करहिं पयवंदणु ? ॥ 58 जो असंघु सो संघु पयासइ जु जि संघु तसु दूरिण नासि। जिव रायंध जुवैदेहंगिहिं चंद कुंद अणहुंति वि लक्खहिं ॥ 59 ॥ तिव दंसणरायंध निरिक्खहि जं न अस्थि तं वत्थु विव्क्ख्हि। ते विवरीयदिट्ठि सिवसुक्खई पाविहि सुमिणि वि कह पच्चक्खइ? दम्म लिति साहम्मिय-संतिय अवरुप्परु झगडंति न दिति y। ते विहिधम्मह खिस महंति य लोयमज्झि झगडंति करंति य ॥ 61 / / जिणपवयणाफ्भावण वड्डी तौ सम्मत्तह वत्त वि बुद्द्द्दी। जुत्तिहि देवदव्युतं भज्जइ हुंतौं maggai to vi na dijjai // 6 // beTTA beTTI परिणाविज्जहिं ते वि समाणधम्मघरि दिज्झिण्। . विसमधम्मघरि जै वीवाहै तो सम(म्म)त्तु सुनिच्छइ वाहै ॥ 63 ॥ 301 Page #311 -------------------------------------------------------------------------- ________________ थोडइ धणि संसारियकज्जइ साहिज्जइ सव्वै साव्ज्जि। विहिधम्मत्थि अत्थु विव्विज्जइ जेण सु अप्पु निव्वुइ निज्जइ ॥ 64 ॥ सावय वसहि जेहिं किर ठावहिं साहुणि साहु तित्थु जै आव्हिण्। : भत्त वत्थ फासुय जल आसण वसहि वि दिति य पाव्प्न्नास्न्न्॥65॥ जै ति वि कालु च्चियगुणि वट्टहिं अप्पा परु वि धरहि विहिव्त्त्त्थिण्। जिणगुरुवेयावच्चु करेवौ इउ सिद्धतिउ वयणु सरेवौ ॥ 66 ॥ घणमाणुसु कुडुंबु निव्वाहै धम्मवार पर हिट्ठौ वाहि। तिणि सम्मत्तजलंजलि दिन्नी तसु भवभमणि न मै निम्विनी ॥ 67 ॥ सधणु सजाइ जु जि तसु भत्तौ अन्नह सद्दिट्ठिहि वि विर्त्तु। जे जिणसासणि हुंति पवन्ना सवि बंधव नेहपवन्ना ॥ 68 ॥ तसु संमत्तु होइ किव मुद्धह? जो नवि वयणि vilaggai buddhh| tinni चयारि छुत्तिदिण रक्खइ स जि सरावी लग्गइ लिक्खइ ॥ 69 हुंति य च्छुत्ति जल(पव)ट्टै सेच्छइ सा घरधम्मह आवै निच्छि। छुत्तिभग्ग घर छड्डुइं देवय सासणसुर मिल्लहिं विहिसेवय ॥ 7 ॥ पडिकमणइ वंदणइ आउल्ली चित्त धरंति करेइ अभुल्ली। मणह मज्झि नवकारु वि ज्झायै तासु सुटु सम्मत्तु वि रायै ॥ 71 ॥ सावौ सावयछिद्दई मग्गइ तिणि सहु जुज्झइ धणबलि व्ग्गि। अलिउ वि अप्पाणौं सच्चावै सो समत्तु न केमै पावै ॥ 72 ॥ विकियवयणु बुल्लै न वि मिल्लै पर पभणंतु वि सच्चउं पिल्लै । अट्ठ मयट्ठाणिहिं वटुंतौ सो सद्दिट्ठि न होइ न संतौ ॥ 73 ॥ पर अणत्थि घल्लंतु न संकै परधणधणिय जुलेयण ध्ण्खि। . अहियपरिग्गहपावपसत्तौ सो संमत्तिण दूरिण चत्तौ जो सिद्धत्तियजुत्तिहिं नियघरु वाहि न जाणइ करै विस्ण्व्रु|. कु वि केणै कसायपूरियमणु वसइ कुडुबि जं माणुसघणु ॥ 5 ॥ ॥ 74 ॥ 302 Page #312 -------------------------------------------------------------------------- ________________ तसु सरूवु मुणि अणुवत्तिज्जइ कु वि दाणिण कु वि वयणिण लिज्जइ कु वि भएण करि पाणु धरिज्जइ सगुणु जिऌ सो पइ ठाविज्जइ ॥ 76 जुट्ठह धिट्ठह न य पत्तिज्जइ जो असत्तु तसुवरि दै किज्जि। अप्पा परह न लक्खाविज्जइ नप्पा विणु कारणि खाविज्जइ ॥ 77 ॥ माय-पियर जे धम्मि विभिन्ना ति वि अणुवित्तिय हुंति ति धन्ना । जे किर हुति दीहसंसारिय ते बुलंत न ठंति निवारिय ताहि वि कीरै इह अणुवत्तण भोयण-वत्थ-पयाणपयत्तिण । तह बुलंतह न वि रूसिज्जइ तेहि समाणु विवाउ न किज्जइ ॥ 79 ॥ इय जिणदत्तुवएसरसायणु इहपरलोयह सुक्खह भाय्न्नु। कण्णंजलिहिं पियंति जि भव्वई ते हवंति अजरामर सव्वइं ॥ 8 ॥ ॥ 78 ॥ 303 Page #313 -------------------------------------------------------------------------- ________________ // भोजनपूर्वचिन्तागाथाः ॥ वेयणवेयावच्चे, इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥ 1 ॥ जह सगडक्खावंगो, कीरै भरवहणकारणा न्व्र्ण्। तह संजमभरवहण - ट्ठयाए साहूण आहारो .. ॥ 2 ॥ अरसं विरसं वावि, सूइयं च असूइयं । / अल्लं राज इवामुकं, मंथुकुम्मासभोयणं , ॥ 3 ॥ बायालीसेसणसं - कडम्मि गहणम्मि जीव न हु छ्लिओ। ... इण्डिं जह न छलिज्जसि, भुंजतो रागदोसेहिं ॥ 4 ॥ बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला अद्धमसणस्स सव्वं जणस्स कुज्जा दवस्स दो भागे । वाउयवियारणट्ठा, छब्भागं ऊणयं कुज्जा हियाहारा मियाहारा, अप्पाहारा य जे नरा । . न ते विज्जा चिकिस्संति, अप्पाणं ते चिकिस्संति रागेण सइंगालं, दोसेण सधूमगं वियाणाहि । रागद्दोसविमुक्को. भुंजिज्जा सुद्धचित्तो य असुरसुरं अचबचबं, अदुयमविलंबियं अपरिसाडि । मणवयणकायगुत्तो, भुंजइ इह पक्खिवणसोही अणवज्जाहाराणं, साहूणं निच्चमेव उववासो । उत्तरगुणवुड्डिकए, तह वि हु उववासमिच्छंति ॥ 10 ॥ पिंडं अमोहयंतो, श्ववरित्तीइच्छं । वारित्तम्मि असंते, सव्वा दिक्खा निरत्थया । ॥ 11 ॥ ॥ 7 // // 8 // 304 Page #314 -------------------------------------------------------------------------- ________________ // 12 // जीवा सुहेसिणो तं, सिवम्मि सो संजमेण सो देहे । सो पिंडेसण सदोसो, पडिकुज्जे इमो नेया दुल्लहा य मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाई मुहाजीवी, दो वि गच्छंति सोग्गइं ॥ 13 ॥ ॥ 1 ॥ // 2 // श्रीसूत्रकृत्राङ्गगशीला0टीकात:उद्धृतम् ॥स्त्रीवास्त्विक्ताप्र्क्र्न्न्म् ॥ को वीससेज्ज तासि कतिवयभरियाण दुब्वियड्डाणं । खणरत्तविरत्ताणं धिरत्थु इत्थीण हिययाणं अण्णं भणंति पुरओ अण्णं पासे णिवज्जमाणीओ । अन्नं च तासि हियए जं च खमं तं करिति पुणो को एयाणं णाही वेत्तलयागुम्मगुविलहिययाणं । भावं भग्गासाणं तत्थुप्पन्नं भणंतीणं महिला य रत्तमेत्ता उच्छुखंडं च सक्करा चेव । सा पुण विरत्तमित्ता णिबंकूरे विसेसेइ महिला दिज्ज करेज्ज व मारिज्ज व संठविज्ज व मणुस्सं । तुट्ठा जीवाविज्जा अहव णरं वंचयावेज्जा ॥ 5 ॥ ण. वि रक्खंते सुकयं ण वि णेहं ण,वि य दाणसम्माणं । णं कुलं ण पुव्वयं आयति च सीलं महिलियाओ ॥ 6 ॥ मा वीसंभह ताणं महिलाहिययाण कवडभरियाणं । णिण्णेहनिद्दयाणं अलियवयणजपणरयाणं - ॥ 7 ॥ मारेइ जियंतं पि हु मयं पि अणुमरै काइ भत्तारं । / विसहरगइव्व चरियं वंकविवंकं महेलाणं ॥ 4 ॥ ॥ 8 ॥ 304 Page #315 -------------------------------------------------------------------------- ________________ गंगाए वालुया सागरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता महिलाहिययं ण जाणंति रोवावंति रुवंति य अलियं जपंति पत्तियावंति कवडेण य खंति विसं मरंति णय जंति सब्भावं ॥ 10 ॥ चितिति कज्जमण्णं अण्णं संठवै भासई अण्णं । आढवै कुणै अण्णं माइवग्गो णियडिसारो ॥ 11 ॥ असयारंभाण तहा सव्वेसिं लोगगरहणिज्जाणं । परलोगवेरियाणं कारणयं चेव इत्थीओ ॥ 12 ॥ अहवा को जुवईणं जाणइ चरियं सहावकुडिलाणं । दोसाण आगरो चिय जाण सरीरे वसइ कामो ॥ 13 ॥ मूलं दुच्चरियाणं हवै उ णरयस्स वत्तणी विउला । मोक्खस्स महाविग्धं वज्जेयव्वा सया नारी ॥ 14 ॥ धण्णा ते वरपुरिसा जे च्चिय मोत्तूण न्निय्य्जुविओ। पव्वैया कयनियमा सिवमयलमणुत्तरं पत्ता . ॥ 15 ॥ ॥ 1 // श्रीआसडकविविरचिता ॥विवेक्म्न्य्ज्री ॥ सिद्धिपुरसत्थवाहं वीरं नमिऊण चरिमजिणनाहं । सवणसुहारससरिअं वुच्छामि विवेगमंजरिअं दुट्ठट्ठकम्मवसगा भमंति भीमे भवम्मि निस्सीमे। भट्ठविवेगपईवा जीवा न मुणंति परमत्थं इह जीवाण विवेगो, परमं चक्खू अकारणो बंधू । जै कहमवि पाविज्जइ असरिसकम्मक्खओवसमा ॥ 2 ॥ .. ॥ 3 // / 305 Page #316 -------------------------------------------------------------------------- ________________ // 4 // // 7 // // 8 // // 9 // तस्स विभूसणमेगं मणसुद्धी मंजरीव रुक्खस्स । तीइ समिद्धो एसो सुहफलरिद्धि पयच्छेइ तम्हा खलु आहियं चितंतेणं विवेगिणा एसा । कायव्वा मणसोही न होइ जह दुल्लहा बोही चउसरणे पडिवत्ती सम्मं अणुमोअणा गुणाण था। दुक्कडगरिहा तह भावणा य मणसुद्धिबीआई निट्ठवियाट्ठकम्मा desiydullkkhmukkhpurmggaa| तेलुक्कपरमबंधू अरहंता मंगलं पढमं सिद्धा य मंगलं सव्वे साहू मंगलमुत्तमं । धम्मो केवलिपन्नत्तो सव्वजीवाण मंगलं अरहंता लोगुत्तमा सिद्धा लोगुत्तमा था। साहू लोगुत्तमा एसो धम्मो लोगाणमुत्तमो अरहंता मम सरणं सरणं सिद्धा य साहुणो सरणं । धम्मो करुणारम्मो सरणं जिणनाहनिद्दिट्ठो . सिरिरिसहाजियसंभवाभिनंदणसुमैपौमपहनाहा । जिणवरसुपासचंदप्पहसुविहिसीअलसिज्जंसा वासुपुज्ज्विम्ल्सामिआन्न्ण्त्फुध्म्म्स्ण्तिकुण्थुजिन्ना। अरमल्लिसुव्वयनमी नेमी पासो अ वद्धमाणो अ इअ चउवीसं तिहुयणनमंसिआ वट्टमापतित्थयरा । केवलनाणदिणेसा हरंतु मम मोहतिमिरोहं केवलनाणिपमुहा अईअतित्थंकरा य चउवीसं । तह पउमनाहपमुहा मम सरणमणागया अरिहा सिरिउसभवद्धमाणयचंदाणणवारिसेणनामाणो । सासयजिणालयेसुं वंदे हं सासए जिणिंदे 300 ॥ 10 ॥ ॥ 11 // // 12 // // 13 // // 14 // "मान्ना। ॥ 15 ॥ Page #317 -------------------------------------------------------------------------- ________________ // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // पुव्वविदेहे सीमंधरसामी विह्र्मान्न्तित्थ्य्रो। . अवरविदेहे जुगमंधरसामी मम सिवं दिसौ मुक्खपहं पयडंतो बाहुजिणिदो तहा सुबाहू य । अनेवि अरहंता हरंतु दुरिआई विहरंता न्ण्दीस्रत्त्त्थाव्य्स्त्तुण्ज्युज्ज्य्ण्त्स्म्मे। पमुहाई अहं वंदे तित्थाई परमभत्तीए सासयजिणालयाई असासयाई पि जाई स्व्वाई। उड्ढमहतिरियलोए तेसिं पणमामि भावेणं ' अड्ढाइज्जा दीवा पन्नरस तेसु क्म्म्भूमीओ। जे के वि तत्थ साहू पंचमहव्वयधरा धीरा atttthaarssiilNgshssdhuraadhrnnlddhmaahppaa| कंदप्पदप्पदलणा तेसिं चलणा सुहं दितु ' सिद्धंतसुत्तहारो पयडियवरचरणकरणववहारो । भवियाण भवभयहरो. सिरिगोयमगणहरो जयै सिरिपुंडरीयगोयमपमुहा गणहारिणो म्हामुन्निन्नो। तिहुयणपणमियचरणा सरणं मम मोहनिट्ठवणा भरहो सणंकुमारो सगरो मघवं जओ य ह्रिसेन्नो। तह सुपरमो य सत्त वि चक्कवईमुणिवई सरणं तिव्वतवखग्गखंडियभवपायववियडपयडियपहावा । सरणं नव बलदेवा वरगुणरयणायरा मज्झ भरहाईण मुणीणं गुणगारववण्णणेण पावमलं । पक्खालेमि य सव्वं पवित्ततित्थोदएणं व विहियं वेयावच्चं विहिणा साहूण सुद्धसीलाण । सिरिरिसहसुओ भरहो जाओ भरहाहिवो तेणं 308 ॥ 22 ॥ ॥ 23 // // 24 // // 25 // // 26 // - // 27 // Page #318 -------------------------------------------------------------------------- ________________ // 28 // // 29 // // 30 // // 31 // // 32 // सो पढमचक्कवट्टी भरहो भवियाण कुणौ कल्लाणं । आयरिसघरे केवललच्छीए जो सयं वरिओ बालाण तवस्सीण यं थविरगिलाणाण जेण साहूणं । वीसामणयं काही बाहुबली तेण बाहुबली सुच्चिय सणंकुमारो सलहिज्जइ जो तहा समत्थो वि। मोत्तूण दव्वरोगे चिगिच्छगो भावरोगाणं जस्स जलणेण सीसं झाणेण य झत्ति कम्म नीसेसं । पज्जलियं समकालं गयसुकुमालं च तं नमिमो घोरंतरायकम्माणुसएणं सो वि ढंढणकुमारो । उम्मूलै उज्जुत्तो सव्वाई चेव कम्माइं उब्भडवेसा वेसा सा कोसा तस्स थूल्भ्द्द्स्स्। . किं कुणै जस्स न मणं मणं पि धीरत्तणं मुऐ ? जं दुक्करदुक्करकारौ त्ति भणिओ सि थूलभद्द ! तुमं । मयणभडवायभंजण ! तं छज्जइ तुज्झ गुरुवयणं छम्मासनिराहारो तवसोसिघोरकम्मपब्भारो । सिद्धिसुहं संपत्तो दढप्पहारी महासत्तो खंदगसीसेहिं तहा पीलिज्जंतेहिं अहह जंतेहिं । जं तेहिं पीलियाई नियकम्माई तमच्छेरं . सोणियगंधविणिग्गयपिवीलिया वज्जकीलियाउ व्व्। जस्स पविट्ठा चलणेहिं णिग्गया सीसदेसम्मि अहह ! मह पावदुव्विलसियाणमेयं किय त्ति चित्ण्तो। पत्तो चिलाइपुत्तो सुरलोअं निच्चउज्जोयं ज दुट्ठसिगालीए ववसिअमसमंजसं तए सहियं । तं मह सुअंपि सामिय ! अवंतिसूमाल ! भयजणयं 300 ॥ 34 ॥ . // 35 // // 36 // // 37 // // 38 // // 39 // Page #319 -------------------------------------------------------------------------- ________________ // 40 // // 41 // // 42 // // 43 // // 44 // // 45 // जणणी जाया वग्घी तीए तह दारिओ वि munnivsho। अहियासितो अहिअं सुकोसलो निव्वुई पत्तो तह सुकुमालो तह भोगलालसो सालिभद्द ! कह णु तुम्ण्। दुद्धरनियमधुरं पडिवन्नो नमिऊण वीरजिणं? तरुणीजणेण धणसंचएण तह गुरुअबंधुनेहेण । न विलुद्धं जस्स मणो तस्स नमो वयरसामिस्स दिढसिरवेढनिपीडणनिग्गयनयणो वि जं न प्रिकुविओ। मेअज्जखमासमणो मे अज्ज वि तं चमक्केइ भवभमणनिब्भयाए अभयाए पाडिओ वि तह विस्मे। निव्वूढो सि सुदंसण ! तुह कित्ती तेण महमहै वंदे दसन्नभदं समसीसीए अहो सुरिण्द्स्स्। .. घित्तूण तहा विरई जेण पइन्ना सुनिव्वूढा ' तह सत्तमीए बद्धं कम्ममसेसं पि जेण तह ख्विय्ण्। कह न कुणै अच्छरिशं पसन्नचंदस्स सच्चरियं? . सा का वि खमा तं किं पि मद्दवं अज्जवं च तं किं पि। जह कूरगड्डुयमहेसिणो समत्ताइं कज्जाइं खंडियमोहपगारं अभयकुमारं नमामि अन्न्गार्ण्। अज्ज वि जस्स मईओ जणस्स चित्ते चमकति नवनवैकणयकोडी चइऊणं तह य अट्ठ र्म्न्नीउ। गहिऊण संजमं जंबूसामिणा साहिअं कज्जं धन्नो तह कयपुनो विण्हुकुमारो य अनियाउत्तो । जसभद्दभद्दबाहू ऐमुत्तो नागदत्तो य सिज्जभवो अ पभवो सिरिओ उदायणो अ मास्तुसों। केसी इलाइपुत्तो मेहकुमारो अ पुंडरीओ 310 ॥ 46 ॥ ॥ 47 // // 48 // // 49 // // 50 // // 51 // Page #320 -------------------------------------------------------------------------- ________________ // 52 // // 53 // // 54 // // 55 // // 56 // // 57 // अद्दयकुमारसाहू कित्तिधरो न्ण्दिसेन्न्क्र्क्ण्द्दू। हल्लविहल्लमुर्णिदां सालमहासालसीहगिरी अज्जमहागिरिअज्जसुहत्थी तह अज्जरक्खिओ स्ण्बो। पज्जुन्नमुणी कुम्मापुत्तो तह भद्दगुत्तो य विसमभवभमणनासणजिणसासणगयणमंडणमियंका । अन्ने वि महामुणिणो गुणिणो मम दितु सिद्धि सुहं जणविम्हयजणणीओ जयंति तित्थंकराण ज्ञ्न्न्नीओ। पसवंति पुत्तरयणं जाओ तेलुक्कसिरितिलयं सीयाएवी सुलसा राइमई मयणरेह dmyNtii। अज्जा चंदणबाला मणोरमा तह विलासवई अंजणासुंदरी चेव नम्मयासुंदरी सिवा । धारिणी चिल्लणादेवी पभावई कलावई . रेवई देवई जिट्ठा सुजिट्ठा पुमावी। नंदा भद्दा सुभद्दा य रिसिदत्ता मिगावई इयमाइ सलहणिज्जा महासई जाण सुद्धचरियाण । वाइज्जइ सीलगुणो पयडु व्व जयम्मि जसपडहो गुणगारवं जिणाणं सिद्धसरूवं च सव्वसिद्धाणं । आयरियाणायारं उज्झायाणं च अज्झयणं सच्चरियं साहूणं जं सुहकिच्चं च सावयाणं, पि। अणुमोएमि सहरिसं तं चिय उल्लसियरोमंचो अरहंतसिद्धचेईयसिद्धताईण जयपवित्ताणं । जं आसाईयमिण्डिं मह मिच्छा दुक्कडं तत्थ पयाक्खरमत्ताए अहियं हीणं च जं मए गुणियं । तं तित्थयरपयासियवाणीए मज्झ खमियव्वं ॥ 58 ॥ ॥ 59 // // 60 // // 61 // // 62 // // 63 // , 311 Page #321 -------------------------------------------------------------------------- ________________ जयै सुरासुरनमिओ गुणरयणमहोयही सुहावासो। तित्थयरमाणणीओ चउविहसिरिसमणसंघो य ॥ 64 ॥ तं भगवंतं अणहं नियसत्तीए अणग्घभत्तीए । सक्कारेमि य संमाणेमि य सिरसा नमसामि ॥ 65 ॥ जं तस्स मए कत्थ वि पडिकूलं कह वि विप्पियं विहियं । आसायणा तह कया कया वि खामेमि तं सव्वं ॥ 66 ॥ अहिंसालक्खणो धम्मो गुणाण रयणायरो । भासिओ वीअराएहि मुक्खसुक्खाण कारणं ॥ 67 ॥ दहभेओ जैधम्मो सावयधम्मो य बारस वयाई । भणिओ थूलगपाणाइवायविरमणपुरोगाई ॥ 68 ॥ संकाकंखविगिच्छा मिच्छादिविस्स संथवपसंसा । आसायणं च कत्थ वि तस्स कयं तं खमावेमि ॥ 69 ॥ जिणसमयपसिद्धेसु सत्तसु खित्तेसु गुणसमिद्धेसु । जं चिय दिन्नं दाणं भत्तीए कयं च सम्माणं ॥ 70 ॥ जं विहियं सुहकिच्चं अन्नं पि मए जिणाण आन्नाए। तं सव्वं पि अणग्धं मम हुज्जा मुक्खसुक्खफलं ॥ 71 ॥ कालो अणाइ जीवो अणाइ तह भवपरंपराणाई । जे के वि तत्थ जीवा एगेंदियपमुहजाईसु ॥ 72 ॥ एगिदिया य बेइंदिया य तेइंदिया य च्रिण्दी। पंचिंदिया य कत्थ वि असन्निपंचिंदिया चेव । / 73 ॥ देवनरतिरियनारयचउगइमग्गेसु परिभमंता य । तह ते वि पुढविकाया दगकाया वाउकाया य ॥ 74 ॥ तेउक्काया वणस्सैकाया तसकाइया य सव्वे वि। इय छव्विहजीवनिकायलक्खणा निग्गुणेण मए ॥ 75 ॥ 212 Page #322 -------------------------------------------------------------------------- ________________ // 76 // // 77 // // 78 // // 79 // // 80 // // 81 // चुलसीइलक्खसंखासु जीवजोणीसु परिभमंतेण । तज्जिय वत्तिय दूमिय परिभाविया तह उवद्दविया निब्भच्छिय संघट्टिय विहडाविय पीलिया य वेलविया । परियाविया य तह जीवियाउ ववरोविया चेव तं तिविहं तिविहेणं सव्वं खामेमि तह य अप्पाणं । निंदामि य गरिहामि य तह मिच्छा दुक्कडं मज्झ पियमाइभायबंधवपुत्तकलत्तेसु मित्तवग्गेसु । उवयारिसु अवयारिसु सव्वेसु वि खामणा मज्झ खामेमि सव्वजीवे मज्झ सव्वे खमंतु ते । तेसु मज्झत्थभावो मे मित्ती वा पारिणामिया सुहिया आमयरहिया धुयपावरया सुधम्मकम्मरया । दीहाऊ जिणमयन्नू हवंतु सव्वे वि इह जीवा तिरियनरामरजणिया उवसग्गा के वि जे मए ते वि। खमियव्वा सहियव्वा सम्म अहियासियव्वा यः जं वायाए भणियं देहेण कयं मणेण संकलियं । तमहं असुहं कम्मं सम्म गरिहामि सव्वं पि जाणंति जत्थ कत्थ वि केवलिणो मज्झ दूसणं किं पि। तं आलोएमि अहं तेसिं चिर्य सक्खियं इण्हेइं सव्वं पाणाइवायं असच्चभासणमदत्तदाणं च । मेहुणपरिग्गहराइभत्तं कोहं च माणं च मायं लोहं कलहं परपरिवायं तहेव पेसुन्नं । अब्भक्खाणं मायामोसं दोसं च पिम्मं च रइअरई तह मिच्छादंसणसल्लं च पाव्त्थान्नाई। अट्ठारस एयाइं पुव्वभवेसुं इहभवे वा ॥ 82 ॥ ॥ 83 // // 84 // // 85 // // 86 // // 87 // 313 Page #323 -------------------------------------------------------------------------- ________________ // 88 // कारवियाई कयाई तह अणुनायाइं जाइं ताइं अह्ण्॥ तिविहेण वोसिरामि अरिहंताईण पच्चक्खं कत्थ वि कयं कुतित्थं जं च कुसत्थं तहेव सत्थं c। निण्हविओ तह मग्गो पयासिओ वा अमग्गो य । ॥ 89 ॥ मुक्कं पावनिलुक्कं देहं दव्वं कुटुंबसयणाई । अहवा जीवेहि समं कह वि निबद्धाइं वेराइं ' ॥ 9 ॥ मोहंधेण य रइयं हलौक्खलमुसलपमुहमहिगरणं । तं वोसिरियं सव्वं तिविहेणं पाणिवहकरणं ॥ 91 ॥ परिचत्ताई पनरस कम्मादाणाई जाइं विहियाई । अन्नं पि मए चत्तं जं चिय मिच्छत्तवुढिकरं ॥ 92 ॥ जं असुइसियं पि हु देहं बहु मन्नियं मए एयं । तं पि हु अंतिमऊसासेहिं तिकटु वोसिरियं ॥ 93 ॥ तह सव्वदव्वजोगो सरीरजोगो य कम्मसंजोगो । सव्व इमे संजोगा जावज्जीवाइ वोसिरिया ॥ 94 ॥ पच्चक्खाइ चउव्विहमाहारं जो पुणो निरागार्ण्। . अणुमोयै सुकयाई आलोयै पावकम्माई ॥ 95 ॥ अंते जो संथारगपव्वज्जं वा पवज्जइ धीरो । सो परलोए सुहिओ हवै नरो लहै पुण बोहिं ॥ 96 ॥ नान्न्द्ण्स्न्न्चारित्त्र्य्न्न्त्त्य्भूसिओ। अदूसिओ य दोसेहिं जीवो होइ न दुक्खिओ ॥ 97 ॥ चउसरणं पडिवन्नो जीवो संसारकज्जनिव्विन्नो । भावेइ भावणाओ अणिच्चआईओ सव्वाओ ॥ 98 ॥ विहवो सज्जणसंगो विसयसुहाई विलास्ल्लियाईं। . नलिणीदलग्गघोलिरजललवपरिचंचलं सव्वं . ॥ 99 ॥ . 314 Page #324 -------------------------------------------------------------------------- ________________ / 100 // तं कत्थ बलं तं कत्थ जुव्वणं अंगचंगिमा कत्थ? / सव्वमणिच्चं पिच्छह नटुं दिटुं कयंतेण घणकम्मपासबद्धो भवनयरचउप्पहेसु विविहाओ। पावै विडंबणाओ जीवो को इत्थ सरणं से? ॥ 101 ॥ जीवो वाहिविलुत्तो सफरो इव निज्जले तडप्फडै । सयणो विमणो पिच्छइ को सक्को वेयणाविगमे? ॥ 102 ॥ मा जाणसु जीव ! तुमं पुत्तकलत्ताई मज्झ सुहहेऊ । निउणं बंधणमेयं संसारे संसरंताणं ॥ 103 ॥ विसमिव मुहे महुरा परिणामनिकामदारुणा विसया । कालमणंतं भुत्ता अज्ज वि मुत्तुं न कि जुत्ता ? ॥ 104 ॥ विसयरसासवमत्तो जुत्ताजुत्तं न याणई जीवो। . झूरै कलुणं पच्छा पत्तो नरयं महाघोरं ॥ 105 ॥ तह लालियं पि तह पालियं पि अंते मुहं विकूणेइ । फरिसंतं पि कुडुंब विडंबणा का न संसारे? ॥ 106 ॥ जणणी जायै जाया जाया माया पिया य पुत्तो y॥ अणवत्था संसारे कम्मवसा सव्वजीवाणं । ॥ 107 ॥ एगो बंधै कम्मं एगो ध्न्न्ह्र्न्न्म्र्न्न्व्स्न्नाई। विसहै भवम्मि भमडै एंगु च्चिय कम्मवेलविओ ॥ 108 ॥ अन्नो न कुणै अहियं हियं पि अप्पा कुणेई न हु अन्नो । अप्पकयं सुहदुक्खं भुंजसि ता कीस दीणमुहो? ॥ 109 ॥ बहुआरंभविढत्तं वित्तं विलसंति जीव ! स्य्न्न्ग्न्ना। तज्जणियपावकम्मं अणुहवसि पुणो तुमं चेव ॥ 110 ॥ अंह दुक्खियाई तह भुक्खियाइं जह चिंतियाई द्दिभाई। तह थोवं पि न अप्पा विचिंतिओ जीव ! किं भणिमो? ॥ 111 ॥ 315 Page #325 -------------------------------------------------------------------------- ________________ वीसरै सयणलोगो तुहं संबंधं मुहुत्त्क्य्सोगो.| जीव ! सुहासुहकम्मं वच्चै एगं तए सरिसं ॥ 112 ॥ तह परिचयघट्ठाई अणंतसो जीव ! ज्म्म्म्र्न्नाई। ता मरणे वि तुमं कह हद्धी धीरत्तणं मुयसि ? ॥ 113 ॥ खणभंगुरं सरीरं जीवो अन्नो य saasyshaavo। कम्मवसा संबंधो निब्धो इत्थ को तम्हा? . ॥ 114 ॥ कह आयं कह चलियं तुमं पि कह आगओ कहं ग्मिही। अनुन्नं पि न याणह जीव ! कुडुंब कओ सुज्झ? ॥ 115 ॥ . असुइसमवायजायं असुइरसाहारबद्धसंठाणं । . असुईण जम्मभूमी तं देहं कह सुई होइ ? ॥ 116 ॥ पंचेंदियाइं चौरो तह कसाया य तिन्नि दंडा y। पंचप्पाणिवहाई सत्तरसासवदुवाराई । ॥ 117 ॥ एएहिं मुक्कलेहिं जीवतलायं समंतओ एयं । निच्चं आऊरिज्जइ कम्ममहावारिपूरेण ॥ 118 ॥ एयाइं जो निरंभइ पडिसेहै so tamittha pvisNtN| जं च पुराणं तं पि हु कमेण सोसेइ अपमत्तो ॥ 119 ॥ बारसभेयविसिटुं सभिंतरबाहिरो जिणुद्दिवो । तविओ तवो विसुद्धो कम्ममसेसं पि निज्जरै । ॥ 120 ॥ धम्माहम्मा पुग्गलजीवाकासा य पंच सुपसिद्धा । अस्थिकाया तम्मयमेयं लोयं वियाणाहि ॥ 121 ॥ चौदसरज्जुपमाणे लोए ठाणं पि तिलतुससमाणं । तं नत्थि जत्थ जीवा न य पत्ता जम्ममरणाई ॥ 122 ॥ अन्नाणेण कुसंगेण य कत्थ वि कुमयवासणाए य . दुलहा भवम्मि बोही विसयपसत्ताण सत्ताण ॥ 123 ॥ 316 Page #326 -------------------------------------------------------------------------- ________________ ऐदुल्लहो य धम्मायरिओ जीवाण मोह्मूद्धान्न्। जो साहै जिणधम्मं अंधाण व मग्गसंचारं ॥ 124 ॥ धम्मायरिएण विणा जाणंति न मोहनिग्गहोवायं । धम्माभिमुहा वि पुणो पुणो वि जीवा भमंति भवे ॥ 125 ॥ रे जीव ! कह णु चिंतसि चिंतामणिकामधेणुकप्पतरू । धम्मेणं चिय सव्वाइं हुंति कज्जाइं सज्जाइं ॥ 126 ॥ भमिहिसि भवम्मि निग्गुण ! जम्मजरामरणपरवसो जीव्!| न कया कया वि तुमए जिणवयणरसायणे तण्हा ॥ 127 ॥ जै मुणसि पावकम्मं सम्मं दुक्खाण कारणं जीव ! / तह वि हु तुज्झ पमाओ निद्धंधस ! धम्मकज्जेसु ॥ 128 ॥ विहडै विहवो विहडै बंधवो विहडए सरीरं पि। तणुपरिचओ वि अंते विहडेइ न जीव ! तुह धम्मो ॥ 129 ॥ धम्मो चिय तुह जणओ जणणी तुह जीव ! स्व्व्जीव्द्या। तुह बंधवो विवेगो परमं मित्तं च सम्मत्तं . ॥ 130 ॥ मणसुद्धी पुण दैया उवसमपमुहा गुणा य तुह सयणा । इंदियजओ य पुत्तो सुहबुद्धी तुह पुणो धूया ॥ 131 ॥ एयं चेव कुटुंबं धरिज हियए करिज्ज मह वयणं । परलोए वि पउत्थ तं न मुयै जं खणद्धं पि ॥ 132 ॥ साहम्मियसम्माणं न कयं जिणमंदिरं न उद्धरियं । न यं जिणवरवरबिंबं कारवियं जम्म हारवियं ॥ 133 ॥ पत्ते घरम्मि पत्ते सव्वविसुद्धं विसुद्धसद्धाए । जेण न दिन्नं दाणं कह होही तस्स कल्लाणं ? ॥ 134 ॥ दीणुद्धरणम्मि धणं न पौत्तं सज्जिओ न सील्गुन्नो। न कयं जिणौवएसाणुस्सरणं तस्स किं सरणं ? ॥ 135 ॥ 317 Page #327 -------------------------------------------------------------------------- ________________ // 136 // // 137 // // 138 // // 139 // आमयकारि विसायं मिच्छत्तं कयसणंव ज भुत्तं । तं वमसु विवेगोसहमुव|जिय जीव ! कुसलकए. विसएसु परिभमंतं ऐदुस्सहकम्मघम्मपरिसंतं । वीसामसु मणपहियं जिणधम्मतरुम्मि तं जीव! नीरागमणगुरुसरोवराउ गहिऊण देस्न्नास्लिल्ण्। . तं कुणसु चित्तनिवसणमवणीयनीसेसदोसमलं रक्खेज्जसु जीव ! तुमं हियए निहिऊण जच्चरयणं v। भवजलहिजाणवत्तं पत्तं पुन्नेण सम्मत्तं , जै इच्छसि लंघेउं संसारं दुत्तरं पिता कुणसु । तव-नियमसमायारं मायारंभं पमुत्तूण इय सुणिऊण पसत्थं जीव ! तुम जाणिऊण परमत्थं । सुहकज्जेसु पमायं असुहसहायं इमं मुयसु तं जीव ! सुणसु सव्वं फुरंतरोमंचकंचुओ निच्चं । जिणपवयणस्स सारं भाविज्ज मणे नमोक्कारं रइयं पगरणमेयं जिणपवयणसारसंगहेण म्या। . सम्मं सम्मत्तवियासडंबरं दिसौ भवियाणं सिरिभिल्ल्माल्निम्म्ल्कुल्स्ण्भ्व्क्द्दुय्राय्त्न्नेन्न्। इय आसडेण रइयं वसुजलहिदिणेसवरिसम्मि ॥ 140 ॥ ॥ 141 // // 142 // // 143 // // 144 // 318 Page #328 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // // 5 // ||जीव्द्याप्र्क्र्न्न्ण् ॥ संसयतिमिरपयंगं भवियायणकुमुयपुन्निमाइंदं । कामगइंदमइंदं जगजीवहियं जिणं नमिउं पंचमहव्वयगुरुभारधारए पंचसमीतिहिगुत्ते । नमिऊण सयलसमणे जीवदयापगरणं वुच्छं पालित्तयछदेणं सुत्तं अत्थं च नेय जाणामि । न य वागरणे वि विऊ देसी तह लक्खणं वुच्छं एयारिसयस्स महूं खमियव्वं पंडिएहिं पुरिसेहिं । ऊणाइरित्तयं जं हविज्ज अन्नाणदोसेण मग्गइ सुक्खाइं जणो ताइ य सुक्खाइ हुंति धम्मेण । धम्मो जीवदयाए जीवदया होइ खंतीए. परवंचणानिमित्तं जंपइ अलियाई जणवओ नूणं । जो जीवदयाजुत्तो अलिएण न. सो परं दुहै तणकटुं व हरंतो दमै हिययाइं निग्घिणो चोरो। जो हरै परस्स धणं सो तस्स विलुपए जीवं दव्वे हयम्मि लोओ पीडिज्जइ माणसेण दुक्खेण । धणविरहिओ विसूरै भुक्खा मरणं च पावेइ एएण कारणेणं जो जीवदयालुओ जणो होई । ' सो न हरै परदव्वं परपीडं परिहरंतो उ सव्वायरेण रक्खइ निययं दारं च निययसत्तीए । एएण कारणेण दारं लोयाण सव्वस्सं न य तह दूमेइ मणं धणं च धनं जणस्स हीरंतं । जह दूमिज्जइ लोओ नियदारे विद्दविजंते ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // // 11 // 390 Page #329 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // जो जीवदयाजुत्तो परदारं सो न कह वि प्त्थेइ॥ नूणं दाराण कए जणो वि दव्वं समज्जेइ । जारिसया उप्पज्जइ मह देहे वेयणा पहारेहिं । तारिसया अन्नाण वि जीवाणं मूढ ! देहेसु जो देइ परे दुक्खं तं चिय सो लहै लक्खसयगुणियं । बीयं जहा सुखेत्ते वावियं बहुफलं होइ । सयलाणं पि नईणं उवही मुत्तूण नत्थि आहारो । तह जीवदयाए विणा धम्मो वि न विज्जए लोए इक्क च्चिय जीवदया जणेइ लोयम्मि स्य्ल्सुक्खाई। जह सलिलं धरणिगयं निप्फायै सयलसस्साइं न य किंचि इहं लोए जीयाहिंतो जियाण दैय प्र्ण्। अभयपयाणाउ जगे नहु अन्नं उत्तमं दाणे पाणिवहपायवाओ फलाई कडुयाइं हुंति घोराई। न य कडुयबीयजायं दीसइ महुरं फलं लोए निंबाओ न होइ गुलो उच्छू न य हुंति निण्ब्गुलियाओ। हिंसाफलं न होइ सुखं न य दुक्खं अभयदाणेणं जो देइ अभयदाणं देइ य सुक्खाइं सव्वजीवाणं । उत्तमठाणम्मि ठिओ सो भुंजइ उत्तमं सुक्खं लोभाओ आरंभो आरंभाओ य होइ पाणिवहो । लोभारंभनियत्ते नवरं अह होइ जीवदया तो जाणिऊण एयं मा मुज्झह अत्तणो स्क्ज्जेसु। सव्वसुहकारणाणं बीयं ता कुणह जीवदयं इय जाणिऊण एवं वीमंसह अत्तणो पयत्तेणं । जो धम्माओ चुक्को चुक्को सो सव्वसुक्खाणं ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 320 Page #330 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // धम्मं करेह तुरियं धम्मेण य हुंति स्व्व्सुक्खाई। जीवदयामूलेणं पंचिंदियनिग्गहेणं च जं नाम किंचि दुक्खं नारयतिरियाण तहय मणुयाणं । तं सव्वं पावेणं तम्हा पावे विवज्जेह नरनरवैदेवाणं जं सुक्खं सव्वउत्तमं होइ। तं धम्मेण विढप्पइ तम्हा धम्मं सया कुणह जाणइ जणो मरिज्जइ पिच्छइ लोयं मरंतयं अन्नं । न य कोइ जए अमरो कह तह वि न आयरो धम्मे ? उच्छिना किं नु जरा ? नट्ठा रोगा य किं मयं मरणं ? / ठइयं च नरयदारं जेण जणो ने कुणए धम्म दूसहदुहसंतावं ताव उ पाविति जीव स्ण्सारे। . जाव न सुहसत्ताणं सत्ताणं जंति समभावं धम्मो अत्थे कामो अन्नो जे एवमाइया भावा। हरै हरंतो जीयं अभयं दितो नरो देइ सो दाया सो तवसी सो हि सुही पंडिओ य सो चेव्। जो सयलसुक्खबीयं जीवदयं कुणै खंति च कि पढिएण सुएण व वक्खाणियएणं कांइ किर तेण । जत्थ न विज्जइ एयं परस्स पीडा न कायव्वा . जो धम्मं कुणै जणो पुज्जिज्जइ सामिउ व्व लोएणं । दासो पेसु व्व जहा परिभूओ अत्थतल्लिच्छो मा कीरौ पाणिवहो मा जंपह मूढ ! अलिय्व्य्न्नाई। मा हरह परधणाई मा परदारे मई कुणह सयणे य धणे तह परियणे य को कुणै सासया बुद्धी । अणुधावंति कुढेणं रोगा य जरा य मच्चू य - 321 ॥ 30 ॥ // 31 // // 32 // // 33 // // 34 // // 35 // Page #331 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // परमेसरमाईयो ता पिच्छह जाव द्दुण्ब्च्ण्द्दाला। . कस्स न जायै दुक्खं सारीरं माणसं चेव अड्ढा भोगासत्ता दुग्गय पुण पुट्टभरण त्ल्लिच्छा। तो वि न कुणंति धम्मं, कह पुण सुक्खं जए हौ? दियहं करेइ कम्मं दारिद्दहएहिं पुट्टभरणत्थं । रयणीसु णेय निद्दा चिंताए धम्मरहियाणं मणिधणकणगसमिद्धा धन्ना भुंजंति केइ जे भोगे। ते आसाइय सुक्खं पुणो वि धम्मं चिय कुणंति जे पुण जम्मदरिद्दा दुहिया प्र्पेस्रोग्म्ग्घाया|. काऊण ते वि धम्मं दूरं दुक्खाण वच्चंति जो कुणै मणे खंती जीवदया मद्दवंज्जवं भावं । सो पावै निव्वाणं न य इंदियलंपडो लोओ जो पहरै जीवाणं पहरै सो अत्तणो सगत्तेसु । अप्पाणं जो वैरी दुक्खसहस्साण सो भागी जो कुणै जणो धम्मं अप्पाणं सो सया सुहं कुन्नि। संचयपरो य सुच्चिय संचई सुहसंचयं जेणं जो देइ अभयदाणं सो सुक्खसयाई अप्पणो देइ। जेण न पीडेइ परं तेण न दुक्खं पुणो तस्स जह देउलस्स पीढो खंधो रुक्खस्स होइ आहारो । तह एसा जीवदया, आहारो होइ धम्मस्स जो होइ जणे जोगो तेलुक्के उत्तमाण सुक्खाणं । सो एयं जीवदयं पडिवज्जइ सव्वभावेणं जीवदया सच्चवयणं परधणपरिवज्जणं सुसीलत्तं । खंती पंचिंदियनिग्गहो य धम्मस्स मूलाई ॥ 42 ॥ ॥ 43 // // 44 // // 45 // // 46 // . // 47 // 322 Page #332 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // भयरोगसोगजरमरणगब्भदुव्विसहवेयणाइन्नं । इट्टवियोगासारं किं न मुणह एरिसं लोग? बालत्तणए तह जुव्वणे य मज्झिमवए य थेरत्ते । मरणभएणुव्विग्गं किं न मुणह एरिसं लोयं ? दुब्भिक्खडमरतक्करदुहसयदूमिज्जमाणदुम्मणसं । इट्ठविओगासारं किं न मुणह एरिसं लोयं ? कुलबालियाए रंडत्तणाइ तारुन्नए य दोहग्गं । पियविप्पओगदुहियं किं न मुणह एरिसं लोयं ? रायभयगरुडपीडिय कालिज्जड्ढंतजणियसंतावं । दुहियं किलेसबहुलं किं न मुणह एरिसं लोयं? परकम्मेणकंतं निच्चं चिय पुत्त्त्त्भ्र्न्न्त्ल्लिच्छ्ण्। . धम्मसुइ विप्पणटुं किं न मुणह एरिसं लोयं ? कामेण अत्थपरमग्गणेण तह चेव दाणगहणेण । निदं पि अलहमाणं किं न मुणह एरिसं लोयं ? खणरुटुं खणतुटुं खणमित्तं चेव नूंण वेलवियं । खणदिट्ठनट्ठसुक्खं किं न मुणह एरिसं लोयं ? सारीरमाणसेहि य दुक्खेहि समुत्थयं निराणंदं । अप्पसुहं बहुदुक्खं किं न मुणह एरिसं लोयं ? दुज्जिमियदुन्नियत्थं दुज्जणदुव्वयणदूमिमसरीरं । चिंतादूमियमणसं किं न मुणह एरिसं लोयं ? चंडालडुबमोरट्ठिएहि सव्वाहि अहमजाईहिं । मिच्छेहि य पज्जत्तं किं न मुणह एरिसं लोयं ? जम्मणमरणरहट्टे अट्ठसु पहरेसु घडियदावडए । घडिमालं व वहंतं किं न मुणह एरिसं लोयं ? 323 ॥ 54 ॥ // 55 // // 56 // // 57 // // 58 // // 59 // Page #333 -------------------------------------------------------------------------- ________________ // 60 // // 62 // // 63 // // 64 // // 65 // वासारते विज्जुलयविदुयं सिसिरसीयसन्नंगं । . गिम्हे वि घिम्मनडियं किं न मुणह एरिसं लोयं? गरपेसदासदुग्गयलोहारियलोहलोलियाबहुलं । पुट्टलियासयदुहियं किं न मुणह एरिसं लोयं ? कण्णुटुछित्रवयणं छिन्नं तह नासियाए अंगं च । कोढेण भिणभिणंतं किं न मुणह एरिसं लोयं ? काऊण पावकम्मं गंतुं नरएसु तह य तिरिएसु। दुक्खाई अणुहवंतं किं न मुणह एरिसं लोयं ?' पक्खिसरीसिवजलयरचडप्पयत्तन्नवहसमुज्जंतं । . मणुएसु वि हम्मंतं किं न मुणह एरिसं लोयं? खरकरहमहिसविसतुरयवडवातह वेसराइवामीसं । गुरुभारवहणखिन्नं किं न मुणह एरिसं लोयं ?' पुढविजलजलणमारुयतणरुक्खवणस्सईहिं विविहाहिण्। एएसु अपज्जत्तं किं न सुणह एरिसं लोयं? एवं जीवदयाविरहियस्स जीवस्स muuddhhiyyss। . किं अस्थि किंचि सुक्खं तिलतुसमित्तं पि संसारे ? जज्जरजज्जरियसकज्जलाई द्र्भ्ग्ग्भित्तिभागाई। मडहाइ मंगुलाई गेहाई तमणिरहियाइं जं दियहं दारुणदूसहेहि दारिद्ददोसदुहिएहिं । सीउण्हवायपरिसोसिएहि कीरति कम्माई जं परघरपेसणकारएहिं सीय्ल्य्विर्स्रूक्खाई। भुंजंति अवेला भोयणाई परिभूयलद्धाई जं दूहव दूसह दुक्कलत्त निच्चं च क्ल्ह्सीलेहि। ' तेहिं समं चिय कालो निज्जइ अच्चंतदुहिएहिं ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // / // 71 // 324 Page #334 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // जं मैलियचीरनियंसणेहिं सिरलुक्कफुट्टचलणेहिं । परिसक्किज्जइ दीणं आहारं पत्थमाणेहिं जं खाससाससिरवेयणाहिं खयकोढचक्खुरोगेहिं । अट्ठीभंगेहि य वेयणाओ विविहाओ पाविति जं इट्ठविओगकंदणेहिं दुव्वयणदूमियमणेहिं । पिज्जइ लोणंसुजलं दुहमसमं उव्वहंतेहि जं काणा खोडा वामणा य तह चेव रूवपरिहीणा । उप्पज्जति अणंता भोगेहिं विवज्जिया पुरिसा इय जं पावितिह दुहसयाई जणहिययसोसजणयाई । तं जीवदयाए विणा पावाण वियंभियं एवं ते चेव जोणिलक्खा भमियव्वं पुण वि जीव ! संसारे । लहिऊण माणुसत्तं जै न कुणसि उज्जमं धम्मे नरएसु सुदुस्सहवेयणाओ पत्ताओ जाइं पइ मूढ ! / जै ताओ सरसि इण्डिं भत्तं पि न रुच्चए तुज्झ अच्छंतु ताव नरया जं दुक्खं गब्भरुहिरमज्झम्मि । पत्तं च वेयणिज्जं तं संपइ तुज्झ वीसरियं भमिऊण गब्भगहणं दुक्खाणि य पाविऊण विविहाई। लब्भइ माणुसजम्मं अणेगभवकोडिदुल्लंभं तत्थ वि य केइ गब्भे मरंति बालत्तणे य तारुन्ने । अन्ने पुण अंधलया जावज्जीवं दुहं तेर्सि अन्ने पुण कोढियया खयवाहीगहिय पंगु मूगा य । dArideNa'bhibhUyA परकम्मकरा नरा बहवे थेवाण होइ दव्वं तम्मि य ज्ल्ज्ल्न्न्चोर्राईहिण्। अवहरियम्मि य संते तिव्वयरं जायए दुक्खं ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // 83 // 325 Page #335 -------------------------------------------------------------------------- ________________ पविसंति समरमज्झे खग्गुग्गयसिहिफुलिंगदुप्पिच्छे । / सागरमज्झेविह हा अत्थस्स समज्जणे पुरिसा ॥ 84 ॥ इय नाऊण असारं संसारे दुल्लहं च मणुयत्तं । जण ! कीरौ जीवदया जा विहडै सव्वदुक्खाई ॥ 85 ॥ भवलक्खेसु वि दुलहं संसारे मूढजीव ! मणुयत्तं । . तेण भणिमो अलज्जिर अप्पहियं किं न चिंतेसि? ॥ 86 ॥ दियहाइ दो वि तिन्नि वि अद्धाणं होइ जंतु लग्गेण । सव्वायरेण तस्स वि संबलए उज्जम कुणसि ॥ 87 ॥ जो पुण दीहपवासो चौरासीजोणिलक्खनियमेण । तस्स तवसीलमैवं संबलयं किं न चिंतेसि ? ॥ 88 ॥ पहरा दीयहा मासा जह जह संवच्छराई वोलिति । तह तह मूढ ! वियाणसु आसनोहोइ ते मच्चू ॥ 89 ॥ केदियहं वाससयं तस्स वि रयणीसु हीरए अद्धं । किंचि पुण बालभावे गुणदोस अयाणमाणस्स .. ॥ 90 ॥ सेसं कम्मेण वियावडाण अद्धाणखेयखिन्नाणं । वाहिसयपीडियाणं जराइ संखंडियाणं च ॥ 91 ॥ जस्स न नज्जइ कालो न य वेला नय दियहपरिमाणं । नरए वि नत्थि सरणं न य वेला दारुणो मच्चू ॥ 92 ॥ इय जाव न चुक्कसि एरिसस्स खणभंगुरस्स dehss। जीवदयाए जुत्तो तो कुण जिणदेसियं धम्म ॥ 93 ॥ जस्स दया तस्स गुणा जस्स दया तस्स उत्तमो ध्म्मो। .. जस्स दया सो पत्तं जस्स दया सो जए पुज्जो ॥ 94 ॥ जस्स दया सो तवस्सी जस्स दया सो य सील्स्ण्प्त्तो॥ जस्स दया सो नाणी जस्स दया तस्स निव्वाणं ॥ 95 ॥ 326 Page #336 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // जो जीवदयाजुत्तो तस्स सुलद्धो य माणुसो जम्मो । जो जीवदयारहिओ माणुसवेसेण सो पसुओ अहवा दूरपणट्ठो संपइए सवत्तणस्स सो पुरिसो। जो जीवदयाजुत्तो करेइ जिणदेसियं धम्म सीये उण्हे य तवं जै तप्पइ उद्धबाहु पंचग्गी । दाणं च देइ लोए दया विणा नत्थि से किंचि थेवो वि तवो थेवं पि दिन्नयं जं दयाए संजुत्तं । तं होई असंखगुणं बीयं जह वाससंपत्तं एक्का वि जेण पत्ता नियदेहे वेयणा पहारेहिं । न कुणै जै जीवदया सो गोणो नेय माणुस्सो जं नारयाण दुक्खं तिरियाणं तह य माणुसाणं c|. तं जीवपीडजणियं दुव्विसहं होह लोयम्मि कालो अणाइणिहणो जीवो दव्वगुणेहिं अविणासी । तो मा कीरौ पावं जण ! जीवदयालुया होई . जा कीरै जीवदया अव्वो कि होरएण जीवाणं? / दुक्खाण अणागमणे तह सुक्खाणं अयाण मणे सो होइ बुद्धिमंतो अलिएण न जो परस्स उव्घाई। सो होई सुही लोए जो खाई न मज्जमंसाई सो पंडिओ त्ति भन्नै जेण सया नेय खंडियं सीलं । सो सूरो चारहडो इंदियरिवु निज्जिया जेण रिद्धो जुब्वणगामा रइसुहसोहग्ग सव्वयं सीलो। सो जरधाडी इयओ मयरद्धयराइणो मड्डु ? सयणस्स वि मज्झगयं ओयरिउं लेइ मड्डुबालेहिं । मारेइ नवरि मिल्लै घोरजरारक्खसी पुरिसं . 327 ॥ 102 ॥ // 103 // // 104 // // 105 // // 106 // // 107 // Page #337 -------------------------------------------------------------------------- ________________ भवस्ने जीवमओ जो गहिओ तेण मरणसीहेण । . असमत्था मोएउं सयणा देवा य इंदा वि . ॥ 108 ॥ तुम्हं महल्लयाई खइयाइं जेण कालसप्पेण । सो किं कह वि पलाओ मउव्व वीसत्थया जेणं ॥ 109 ॥ जरकेसरवीहत्थाओ, द्द्ध्दाद्धादुप्पिच्छो। वयणकररुहिरभिदओ, वियरै मरण मैंदओ ॥ 110 ॥ जो जीवदयाअजुत्तए, दारुणए मंसरसपुच्छए । परदुक्ख अयाणमाणए, से पुरिसे jaya'pUyamijjae // 111 // जै रक्खइ नेय अलियए, नियधणं निय्क्ल्त्ते। जह तह वि ण एव रक्खए, ता किं पावै कोइ सुक्खए? ॥ 112 / / जै इच्छह सयलसुक्खए, अह सायहुं प्र्म्मुक्खे। ता होह दयाए जुत्तए, करह य जिणाण वुत्तए ॥ 113 ॥ सो सव्वस्स वि पुज्जो सव्वस्स वि हिययआसमो होइ। जो देसकालजुत्तं पियवयणं जाणएं वुत्तुं ॥ 114 ॥ जंकल्ले कायव्वं अज्जं चिय तं करेह तुर्मान्ना। .. बहुविग्यो य मुहुत्तो मा अवरोहं पडिक्खेह ॥ 115 ॥ 328 Page #338 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः अ (अङ्कुर्भागा विज्ञेयाः) अट्ठारसहसशीलंगाइरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंजिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) . आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मलप्रशस्ती (5) आराधकविराधकचतुर्भङ्गी (4) अन्नायउंछकुलयं (7) आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) , आराहणापडागा-1(14) अप्पविसोहिकुलयं (7) . आराहणापडागा-2 (14) अभव्यकुलकम् (7) आराहणापणगं (14) अष्टकानि (3) आराहणापयरणं (14) आ . आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15). आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2(15) आख्यानकमणिकोशः (8) इन्द्रियपराजयशतकम् (6) आचारोपदेशः (11) ईर्यापथिकीट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) . उत्पादादिसिद्धिः (16) . आत्मबोधकुलकम् (7). उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) - उपदेशकल्पवल्लिः (11) . .. 1 . Page #339 -------------------------------------------------------------------------- ________________ उपदेशकुलकम्-1 (7) उपदेशकुलकम्-2 (7) उपदेशचिन्तामणिः (10) उपदेशपदग्रन्थः (1) उपदेशप्रदीपः (12) उपदेशरत्नकोशः (8) उपदेशरत्नाकरः (8) उपदेश( धर्म )रसायनरास: (8) उपदेशरहस्यम् (4) उपदेशशतकम् (6) उपदेशसप्ततिका (8) उपदेशसप्ततिः (11) . उपदेशसारः (11) . उपदेशामृताकुलकम् (7) उपधानविधिः-1 (10) उपधानविधिः-2 (10) उवएसचउक्ककुलयं-1 (7) / उवएसचउक्कु लयं-2 (7) उवएसमाला (8) ऋ ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) - अं अंगुलसत्तरी (13) क कथाकोषः (12) .. कथानककोशः (12) कर्पूरप्रकरः (12) कर्मप्रकृतिः (13) कर्मविपाककुलकम् (7) कर्मविपाक्राख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) कम्मबत्तीसी (13) कविकल्पद्रुमः (18) कस्तूरीप्रकरः (12) कायस्थितिस्तोत्रम् (13) कालसप्ततिका (13) कालस्वरूपकुलकम् (7) कुमारविहारशतकम् (6) कूपदृष्टान्तविशदीकरणम् (5) कृष्णराजीविमानविचारः (13) केवलिभुक्तिप्रकरणम् (16) . क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) क्षुल्लकभवावलिः (13). एकविंशतित्रिंशिकाः (16) ऐन्द्रस्तुतयः (5) खामणाकुलय (1)(7) खामणाकुलयं (2)(7) औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (7) Page #340 -------------------------------------------------------------------------- ________________ जिनबिम्बप्रतिष्ठाविधिः (10) गणधरसार्धशतकम् (6) जिनशतकम्-1 (6) गाङ्गेयभङ्गप्रकरणम्-1 (15) जिनशतकम्-2 (6) gA3यभङ्गप्रकरणम्-2 (15) जीवजोणिभावणाकुलयं (7) गुणस्थानक्रमारोहः (13) जीवदयाप्रकरणं (8) गुणानुरागकुलकम् (7) जीवसमासः (13) गुरुगुणषट्त्रिंशत्षत्रिंशिकाकुलकम् (7) जीवादिगणितसंग्रहगाथाः (18) गुरुतत्त्वप्रदीपः (16). जीवानुशासनम् (14) गुरुतत्त्वविनिश्चयः (5) जीवानुशास्तिकुलकम् (7) गुरुदर्शनहर्षकुलकम् (7) जीवाभिगमसंग्रहणी (15) गुरुविरहविलापः (14) जैनतत्त्वसारः (16) गोडीपार्श्वस्तवनम् (5) जैनस्याद्वादमुक्तावली (16) गौतमकुलकम् (7) . जोइसकरंडगं पइण्णयं (15) घ घनगणितसंग्रहगाथाः (18) ज्ञाताधर्मकथोपनयगाथाः (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे.(13) त चरणकरणमूलोत्तरगुण (18) तत्त्वतरङ्गिणा (16) चारित्रमनोरथमाला (8) तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (9) चेइयवंदणमहाभासं (10) . तपःकुलकम् (7) चंदावेज्झयं पइण्णयं (15) तित्थोगालिपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11) जल्पकल्पलता (16) जिनप्रतिमास्तोत्रम् (1) दशश्रावककुलकम् (7) 3 Page #341 -------------------------------------------------------------------------- ________________ दर्शननियमाकुलकम् (7) धर्मोपदेशः (9) दानकुलकम् (7) धर्मोपदेशमाला (8) दानविधिः (10) धम्मारिहगुणोवएसकुलयं (7) दानषट्त्रिंशिका (9) धर्मोपदेशकुलकम् (7) दानादिप्रकरणम् (12) धम्मोवएसकुलयं (7) दानोपदेशमाला (8) धूर्ताख्यानम् (3) दीवसागरपन्नत्ति (15) धूमावली (3) . . दृष्टान्तशतकम्-1 (6) / ध्यानदीपिका (18) दृष्टान्तशतकम्-2 (6) / देवेन्द्रनरकेन्द्रप्रकरणम् (13) ध्यानशतकम् (6) देशनाशतकम् (6) . देहकुलकम् (7) नन्दीश्वरस्तवः (13) देहस्थितिस्तवः (13) नमस्कारस्तवः (18) दसणसुद्धिपयरणं (10) नयकणिका (16) द्वात्रिंशद्वात्रिंशिकाः (4) नयोपदेशः (5) द्वादश-कुलकम् (7) नरभवदिटुंतोवणयमाला (12) द्वादशव्रतस्वरूपम् (10) . नवकारफलकुलकम् (7) द्वादशाङ्गीपदप्रमाणकुलकम् (7) नवतत्त्वभाष्यम् (13) ध नवतत्त्वम् (13) धनुःपृष्ठबाहासंग्रहगाथाः (18) नवतत्त्वसंवेदनम् (13) धर्मपरीक्षा (5) नवपदप्रकरणम् (10) धर्मबिन्दुः (3) नानाचित्तप्रकरणम् (3) धर्मरत्नप्रकरणम् (10) नारीशीलरक्षाकुलकम् (7) धर्मरत्नकरण्डकः (11) निगोदषट्त्रिंशिका (15) धर्मविधिः (8) धर्मशिक्षा (9) नूतनाचार्याय हितशिक्षा (9) धर्मसंग्रहणिः (1) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) धर्मसंग्रहः (11) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) धर्माचार्यबहुमानकुलकम् (7) न्यायावतारः (16) धर्मोद्यमकुलकम् (7) न्यायावतारसूत्रवार्तिकम् (16) Page #342 -------------------------------------------------------------------------- ________________ प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) .. प्रतिमाशतकम् (4) पञ्चनिर्ग्रन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीप्रकरणम् (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6). प्रवचनपरीक्षा (16) परमज्योति:पञ्चविंशतिका (5) . प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9) . प्रश्नद्वात्रिंशिका (16) . पर्यन्ताराधनाकुलकम् (7). प्रश्नशतकम् (6) पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7.) प्राकृतसंवेगामृतपद्धतिः (14) पिण्डविशुद्धिः (10) प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतीर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) बन्धषट्त्रिंशिका (15) पुद्गलषट्त्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वे प्रकरणे(5) पूजाविधिः (11) बन्धोदयसत्ता (13) पोसहविही (10) बृहद्वन्दनकभाष्यम् (10) पौषधषट्त्रिंशिका (16) भ Page #343 -------------------------------------------------------------------------- ________________ भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16). भावप्रकरणम् (13) युक्तिप्रकाशः (16). भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथाः (8) युगपद्बन्धहेतुप्रकरणम् (13) योगदृष्टिसमुच्चयः (3) : मंगलकुलयं (7) . योगप्रदीपः (12) मण्डलप्रकरणम् (18) योगबिन्दुः (3) मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7) योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभङ्गी (13) रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) मिथ्यात्वमथनकुलकम् (7) लघुप्रवचनसारोद्धारः (17) . मिथ्यात्वविचारकुलकम् (7) लध्वल्पबहुत्वप्रकरणम् (13) . मिथ्यात्वस्थानविवरणकुलकम् (7) लोकतत्त्वनिर्णयः (3) मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) य विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10) विचारसारः (17) / यतिलक्षणसमुच्चयः (4) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) Page #344 -------------------------------------------------------------------------- ________________ विजयप्रभसूरिस्वाध्यायः (5) विजयोल्लासमहाकाव्यम् (5) श्राद्धदिनकृत्यम् (10) विद्वद्गोष्ठी (12) श्राद्धविधिः (10) विभक्तिविचारः (15) श्रावकधर्मकृत्यम् (11) विरतिफलकुलकम् (7) श्रावकधर्मविधिः (3) श्रावकप्रज्ञप्तिः (10) विविधतपोदिनाङ्ककुलकम् (7) श्रावकव्रतभङ्गप्रकरणम् (18) विवेककुलकम् (7) श्रीकातन्त्रविभ्रमसूत्रम् (18) विवेकमञ्जरी (8) श्रीमद्गीता-तत्त्वगीता (18) विशेष-णवतिः (15) श्रुतास्वादः (8) विंशतिर्विशिकाः (3) श्रृङ्गारवैराग्यतरङ्गिणी (12) विषयविरक्तिकुलकम् (7) वीरस्तवः (15). षट्स्थानकम् (13) वैराग्यकल्पलता (19+20) षडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) वैराग्यरसायनम् (8) षड्दर्शनपरिक्रमः (16) वैराग्यशतकम् (6) .. षड्दर्शनसमुच्चयः-1 (2) व्यवहारकुलकम् (7) . षड्दर्शनसमुच्चयः-2 (16) व्याख्यानविधिशतकम् (6) षद्रव्यसङ्ग्रहः (13) षड्विधाऽन्तिमाऽऽराधना (14) षष्ठिशतकम् (6) शङ्केश्वरपार्श्वजिनस्तोत्रम्-1. (5) षोडशकप्रकरणम् (3) शङ्गेश्वरपार्श्वनाथस्तोत्रम्-2 (5) शङ्खश्वरपाश्वनाथस्तात्रम्-3 (5) . संग्रहशतकम (6) शमीनपार्श्वस्तोत्रम् (5) संज्ञाकुलकम् (7) शास्त्रवार्तासमुच्चयः (3) संज्ञाधिकारः (18) शीलकुलकम् (7) संबोधप्रकरणम् (2). शीलोपदेशमाला (8) संविज्ञसाधुयोग्यनियमकुलकम् (7) शोकनिवारणकुलकम् (7) संवेगकुलयं (7) Page #345 -------------------------------------------------------------------------- ________________ संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7). संवेगमंजरीकुलयं (7) साम्यशतकम् (6) संवेगरंगमाला (14). सारावलीपइण्णय (15) संवेगामृतम् (18) सिद्धदण्डिकास्तवः (13) सङ्घस्वरूपकुलकम् (7) सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) सिद्धप्राभृतम् (13) . सन्देहदोलावली (16) . सिद्धसहस्त्रनामकोशः (5) . सभापञ्चकप्रकरणम् (18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) सुक्ष्मार्थविचारसारोद्धारः (15) समताशतक (6) सुभाषिताष्टकानि (12) समवसरणप्रकरणम् (13) . सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) सूक्तरत्नावली-1 (12) समाधिशतक (6) सूक्तरत्नावली-2 (12) समाधिशतकम् (6) सूक्तिमुक्तावली (12) समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसप्तति प्रकरणम् (18) सम्मतिसूत्रम् (16) सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथा: (15) सम्मत्तकुलयं-1(7) स्तवपरिज्ञा (10) सम्मत्तुप्पायविही कुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) . स्याद्वादकलिका (16) सम्यक्त्वपरीक्षा (16) स्याद्वादभाषा (16) . सम्यक्त्वसप्ततिः (10) . स्याद्वादमुक्तावली (16) सम्यक्त्वस्वरूपकुलकम् (7) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टकम् (3) सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् (2) हिङ्गुलप्रकरणम् (12) सार्धमिकवात्सल्यकुलकम् (7) हृदयप्रदीपंषट्त्रिंशिका (9) सामाचारी (4) Page #346 -------------------------------------------------------------------------- ________________ shaarjstshmaalaa| Ans 9 pU. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः-2 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतय: -3 पू. उपा.श्रीयशोविजयगणिवराणां कृतय:- 1 पू. उपा.श्रीयशोविजयगणिवराणां कृतय: - 2 शतकसंदोह: कुलयसंग्गहो भावणासत्थणिअरो भावनाशास्त्रनिकरः आयारसत्थणिअरो आचारशास्त्रनिकस 12 काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13 प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14 अन्तिमाराधनाग्रन्थाः 99 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरौ: 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: वैराग्य कल्पलता - 1 20 वैराग्य कल्पलता -2 11 1e