________________ कामुक 1 भुजग 2 जलानल 3-4 युवति५ द्विज 6 रोग७ गोत्रिभूपानाम् / अष्टानां न क्षणमपि विश्वसितव्यं नरेन्द्रेण // 3180 // धर्माभ्युन्नतये सदोपकृतये सत्सु स्फुरत्कीर्तये, दुष्टानां निगृहीतये विरतयेऽवद्यान्नयस्फूर्तये / भूमीभृज्जनतोभयार्थकृतये सम्यक् च यद् व्यापृतिः, श्लाघ्यः सैव सुधीः स एव वशिताः सर्वाश्च तेन श्रियः // 3 // 181 // सर्वत्रोपकृतियशोनयरतिश्चैत्यादिधर्मोन्नतिः, सत्कारः सुजने खलावगणनं श्रीसंघकार्यकिया। चातुर्यं नृपलोकयोहितकृतिः क्षेत्रेषु वापः श्रियामर्चन् देवगुरून् नृपाधिकृतिमानेतैः सुधी: शुद्ध्यति // 3 // 182 / / यस्य वक्ति जनः कीर्ति परोपकरणे रुचिः / नये धीर्दुनये द्वेषः स श्लाघ्यो व्यापृतः सुधीः // 3 / 183 // नयधर्मवियुग् राज्यं व्यापारः प्रौढधर्मरुचिवियुतः / निर्धर्माणां प्रभुत्वं स्वपराभाग्यैर्गरा ह्येते . // 3 / 184 // पिशुनप्रियो नरेन्द्रो नीचो नृपसङ्गतो धनं कारोः / तत्त्वविमुखस्य शास्त्रं विश्वानर्थाय कलिकाले // 3 // 185 // राजा नयी विवेकी परोपकारी विशेषविन्मन्त्री / साधुः प्रभुर्धनाढ्यो दानी वसुधासुधा ह्येताः // 3 // 186 // लोकाम्बुधेः पिबतिवाडववद्धनाम्बु, निन्द्यः स्वकुक्षिभरणायनृपश्चमन्त्री। गर्जन् पयोदइवकोऽपिमहान् जनानांदुर्नीतितापहननाद्धितशर्मणेच दानैः श्री प्रभुता नयेन नृपतिः षड्दर्शनीमाननैमन्त्री लोकनृपोपकारसुकृतैनिक्रियाभ्यां गुरुः।। धर्मस्थानमहाजनैश्च नगरं पुण्यालिभिर्जीवितं, धर्मः सत्यदयातपोव्रतदमैः सम्प्राप्यते श्लाघ्यताम् // 3 // 188 // 158