________________ सौभाग्यमारोग्यसुदीर्घजीविते, त्रिवर्गसिद्धं शिवमिष्टसम्पदः। इहापि दत्ते भविनां सदाऽपि या, जिनेन्द्रभक्तिं सृजतादरादिमाम् 3 / 247 पुष्पाक्षतामिषफलोदकगन्धदीपधूपैः सृजन् जिनपतेर्भविकोऽष्टधाऽर्चाम् विश्वोत्तमाश्चिरमवाप्य भवेऽष्टसिद्धीः स्यादष्टकर्ममुगनन्तचतुष्टयात्मा . ध्यानेन चित्तं वचनं स्तवेनार्हतः करौ द्रव्यमथार्चनेन। .. भालं कृतार्थीकुरुते च नत्या, यः स्यात् कृतार्थोऽत्र परत्र चायम् 3 / 249 वप्रातपत्रामरगीतनृत्तवाद्यादिपूजां जनबोधहेतोः / भुङ्क्ते यदर्हन्नपि तत्कृती तां, श्रेय:प्रदां स्वान्यहिताय कुर्यात् 3 / 250 स्कान्दे भागवते वा विष्णुपुराणे तथैव वेदेषु / / मीमांसादिष्वपि यो वर्ण्यः स जिनोऽर्च्यतां मुक्तयै // 3 / 251 // चैत्यातपत्रासनमूर्तिपद्ग्रहैनिर्दोषवृत्तागमधर्मदेशनैः। य एव विश्वैकहितो विभाव्यते, देवाधिदेवो ह्यधुंनाऽपि सेव्यताम् 3 / 252 रवीन्दुपद्माकरवादचन्दनद्रुमादिवद् यः कुरुतेऽङ्गिनां जिनः। अरोषतोषोऽप्युपकारमात्मना विहारजन्मादिभिरर्च्यतामयम्॥ 3 / 253 // यं वुवूषति ततिः सुसम्पदां सर्वदुःखनिकरो जिहासति। नैव मुक्तिपदवी दवीयसी, यस्य चार्हति स भक्तिमर्हति // 3 / 254 // विराधिता स्याद् भवदुःखहेतुराराधिता निर्वृतिसम्पदे च / आज्ञा यदीयैव समग्रदात्री, स सेव्यतां विश्वपतिजिनेन्द्रः // 3 / 255 // तृणगोमयकाष्ठदीपकानलरत्नोडुरवीन्दुभानिभा। जिनभक्तिरिहार्धपुद्गलात् तनुते मुक्तिसुखानि तद्भवे // 3 / 256 // शान्त्यै भवक्लेशमहामयानां रसायनं निर्वृतिपुष्टिहेतुम्। य एव धर्मात्म(नि)दिदेश वैद्यो जिनोऽर्च्यतां सात्महिते यदीहा 257 दोषं दोषगुणौ गुणं च कुरुते दोषक्षयाढ्यं गुणं, भैषज्यं भिषजां यथाऽर्यपुरुषस्यैवं चतुर्धाऽर्हणा। 164