________________ मिथ्याग्मरुतो 1 ऽस्यर्चातिशयिनः 2 सार्वस्य चेहावशान् 3, मुक्त्यै 4 चाघ 1 तदन्वितो 2 ज्झितमता 3 ऽघत्यागशर्मा 4 ऽऽप्तिः गुणस्थानसोपानपङ्क्तिं दधाना शिवौकाधिरोहाय निःश्रेणिकल्पा। जिनेन्द्रस्य भक्तिः सतां शील्यमाना क्रमादुच्चमुच्चं पदं सन्तनोति दत्तेऽर्हतोऽर्चा जगतः किलार्चा स्तुतिः स्तुतिं श्रेयसि धाम धाम। बिम्बं च शर्माप्रतिबिम्बमेव सुखप्रतिष्ठां च सतां प्रतिष्ठा // 3 / 260 // श्रेयांसि देयात् स जिनोऽचितो वो नव्यो यतोऽभूदिह धर्ममेघः। शस्यं श्रियो योऽभिमताः सुवर्षकोटीरसंख्या अपि सन्तनोति // 3 / 261 // जिनभवनं जिमपूजा विविधा धर्मागमाज्ञया धर्मः। सौभाग्यारोग्यधनाद्यैश्वर्यशिवानि सन्तनुते // 3 / 262 // भक्तिजिनेन्द्रे जिनभाषिते च जिनेन्द्रसङ्घ जिनशासने वा। कैवल्यलक्ष्मी तनुते जनानामिहापि सर्वे हितसम्पदश्च // 3 / 263 / / भवन्ति नम्रास्तरवोऽपि यस्य फलादि सर्वर्तुषु चाप्नुवन्ति। वैराद्यभावात् पशवोऽपि शर्म जिनं तमादृत्य सदाऽर्चयध्वम्।। 3 / 264 // कल्याणकैः स्वैः स्वविहारतश्च धर्मोपदेशातिशयागमैश्च / सुखीकरोति त्रिजगत् सदा यो जिनश्चतुर्वर्गसुखाय सोऽर्यः।। 3 / 265 / / प्रवर्धमानोत्तममङ्गलावली: श्रियः सदानन्दरसोमिवर्मिताः / सुखानि विश्वाशयविश्रमास्पदै ददाति नित्यं भविनां जिनोऽर्चितः मालां यो जिननाथस्य परिधत्ते शुभाशयः / सुलभा संपदां माला तस्य स्यादुत्तरोत्तरम् // 3 / 267 // इन्द्रमालां जिनेन्द्रस्य, सुधीः परिदधाति यः। नरामरजिनेष्वस्य स्यादिन्द्रत्वं कमात्परम् // 3 / 268 // गीतैर्वृत्तैस्तूर्यनादैविचित्रैः पुष्पैर्गन्धैः सध्वजाद्यैश्च वस्त्रैः। पूजां कुर्वनर्हतो भक्तिरागादिष्टं श्रेय:सर्वतोऽप्यश्नुतेऽगी // 3 / 269 / / _ 165