________________ विरायए सव्वपए विवेगो, चित्ते ठिओ जस्स स एगछेगो / जहिं णरे सो ण य होइ एगो, गणिज्जए सो विबुहेहिं भेगो // 48 // कलाकोडिनाणं गुहागब्भझाणं, सुपत्ताइदाणं सुतित्थाइजाणं / सुधम्माण लोगाण कम्माण ठाणं, विवेगं विणा सव्वमेवापहाणं // 49 सभाठाण-वक्खाण-विन्नाणगाणं, समट्ठाणऽणुट्ठाणयाणं विहाणं / जणाणं निवाणं च सेवाणुजाणं, विवेगं विणा सव्वमेवापहाणं // 50 धम्मकम्माइकज्जेसु विवेगी जो विसेसओ / सो जीवो जयराय व्व लहे सग्गसुहाणि य // 51 // जस्सायरो सव्वसुहेत्थि निच्चं अहो अहो ! निज्जरणाइ किच्चं / सो पुप्फचूलेव तिलोयभिच्चं क(कु)ज्जा हु वेयावडियं ससच्चं 52 धम्मोवग्गहदाणं सुपत्तदाणं पवड्डसमनाणं / संचियतवोवहाणं सुरनरसुहसिद्धिसुनियाणं // 53 // जो सालिभद्द-धणसत्थवहोवमाणो, जो चंदणा-सबररायकयाणुजाणो। एगंतनिज्जरपयं व पसेवमाणो, आया सुही जिणमुणिंदसुपत्तदाणो 54 आया सुही पवयणस्स पभावणाओ, णायं जहा वयरसामिपभावणाओ। आया न बुज्झइ विणा परपेरणाओ, गंधव्वदत्तकुमरो य मए स नाओ अटुंगजोगनिवईणमभंगदुग्गं, वेरग्गमेव भय जीव मणे समग्गं / उग्गोवसग्गगयविग्गहतिक्खखग्गं, जं नाभिवंसनिवकुत्थभचित्तलग्गं वेरगं मुणिवग्गं कुणइ महग्धं च धम्मरुइजुग्गं / वेरगं जिणमग्गं वेरग्गं चेवमिह सग्गं // 57 // वेरग्गे दोहग्गं सोहग्गं वा करेइ किमुविग्गं / अहवा वि अणारुग्गे सणंकुमारस्स किं भग्गं ? // 58 // वेग्गेणुस्सग्गं गयसुकुमालो चिलाइपुत्तो य / तह य सुकोसलसुमुणी कुणइ सुसाणे वि उस्सग्गं // 59 // 253